समाचारं

pu'er city government इत्यनेन कार्यालयेषु iphones आनेतुं निषेधं कृत्वा सूचना जारीकृता? स्थानीय प्रतिक्रिया

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के "सर्वकारेण एप्पल्-मोबाईल्-फोन-कार्यालयेषु आनेतुं अधिकारिणां निषेधं कृत्वा घोषणा कृता" इति पदं ऑनलाइन-रूपेण ध्यानं आकर्षितवान् । तस्मिन् दिने प्रातःकाले चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता पु'एर् नगरपालिकासर्वकारकार्यालयात् ज्ञातवान् यत् अन्तर्जालद्वारा प्रसारिता "घोषणा" नास्ति, ततः नेटिजनाः विश्वासं न कुर्वन्तु, अफवाः न प्रसारयन्तु इति च कथितम्

२३ सेप्टेम्बर् दिनाङ्के “एप्पल् मोबाईलफोनस्य उपयोगविषये घोषणा” इत्यनेन अन्तर्जालद्वारा ध्यानं आकर्षितम् । घोषणायाः शीर्षकं "पु'एर् नगरपालिकासर्वकारः" अस्ति तथा च पाठः अस्ति यत् : श्रेष्ठनेतृणां एकीकृतनिर्णयस्य अनुसारं इतः परं सर्वकारीयाधिकारिणः, नगरस्य, काउण्टी, टाउनशिप् तथा ग्रामस्य कार्यकर्तारः इत्यादयः एप्पल् मोबाईल् आनेतुं निषिद्धाः सन्ति कार्यालयेषु, महत्त्वपूर्णस्थानेषु, खतरनाकक्षेत्रेषु, रासायनिक-रासायनिक-उद्योगेषु इत्यादिषु फ़ोनेषु ज्वलनशील-विस्फोटक-स्थितौ।

घोषणायाः हस्ताक्षर-एककं "पु'एर् नगरपालिका-सर्वकारस्य घोषणा" अस्ति, आधिकारिकमुद्रा च स्पष्टतया द्रष्टुं न शक्यते ।

पूर्वोक्तघोषणा शीर्षकात् हस्ताक्षरपर्यन्तं मानकानां अनुपालनं न करोति इति विवेकशीलाः नेटिजनाः अवदन्, ते च स्वयमेव तत् मिथ्या इति निर्णीतवन्तः केचन नेटिजन्स् अवदन् : इदम् अतीव नकली अस्ति, इदं p’s भवितुमर्हति। केचन नेटिजनाः अपि अवदन् यत् नकलीतः प्रामाणिकतायाः भेदः कठिनः अस्ति, अतः आधिकारिकसत्यापनस्य आवश्यकता वर्तते।

२३ सितम्बर् दिनाङ्कस्य प्रातःकाले पुएर् नगरपालिकासरकारकार्यालयस्य एकः कर्मचारी चीनीयव्यापारदैनिकदफेङ्गन्यूजस्य संवाददात्रे अवदत् यत् सः अन्तर्जालद्वारा प्रकाशितस्य "घोषणायाः" विषये अपि ध्यानं दत्तवान्, पु'एर् नगरपालिकायाः ​​कृते एतत् असम्भवम् इति उपर्युक्तं घोषणां निर्गन्तुं सर्वकारः।

"यदा सर्वकारः एतादृशी घोषणां निर्गच्छति तदा निश्चितरूपेण तस्य समीक्षा समीक्षिता च भविष्यति। उपर्युक्तघोषणायां विषयवस्तु विपण्यां निष्पक्षप्रतिस्पर्धायाः नियमानाम् अनुपालनं न करोति, निर्गन्तुं न शक्यते।

पु'एर् नगरपालिकासरकारकार्यालयस्य उपरि उल्लिखितः कर्मचारी अवदत् यत् ऑनलाइन प्रकाशितस्य "घोषणायाः" प्रारूपात् सामग्रीपर्यन्तं समस्याः सन्ति, प्रथमदृष्ट्या च सा नकली अस्ति। तेषां समस्यां स्थानीयसाइबरस्पेस् विभागाय सूचितं यत् तस्य अन्वेषणं कृत्वा निबन्धनं कुर्वन् अस्ति। आशासे यत् बहुसंख्यकाः नेटिजनाः न विश्वसिष्यन्ति, अफवाः न प्रसारयिष्यन्ति वा।

शाण्डोङ्ग चेन्जे लॉ फर्मस्य वरिष्ठः भागीदारः वकीलः लियू कोङ्गशेङ्गः अवदत् यत् अफवाः करणं प्रसारयितुं च लोकसुरक्षाप्रशासनदण्डकानूनस्य उल्लङ्घनं भवति, तस्मात् सः कानूनीरूपेण उत्तरदायी भविष्यति।

सः प्रवर्तयति यत् "जनसुरक्षाप्रबन्धनदण्डकानूनस्य" अनुच्छेदः २५ मध्ये निर्धारितं यत् यः कोऽपि निम्नलिखितकार्यं करोति सः पञ्चदिनात् न्यूनं न किन्तु दशदिनात् अधिकं न निरुद्धः भविष्यति, पञ्चशताधिकं न दण्डं अपि दातुं शक्यते युआन यदि परिस्थितिः तुल्यकालिकरूपेण लघुः भवति तर्हि पञ्चदिनात् अधिकं न दण्डः भवति निरोधः वा 500 युआनतः अधिकं न दण्डः भवति: (1) अफवाः प्रसारयितुं, खतराणां, महामारीणां, पुलिसस्थितीनां मिथ्यारूपेण सूचनां दत्तुं, अथवा जनव्यवस्थां जानी-बुझकर बाधितुं अन्यथा... उपर्युक्तप्रावधानानाम् अनुसारं यः व्यक्तिः अफवाः निर्माय प्रकाशयति सः प्रकरणस्य गम्भीरतानुसारं उपर्युक्तं प्रशासनिकदायित्वं वहति।

चीनी व्यापार दैनिक dafeng समाचार संवाददाता चेन youmou सम्पादकः dong lin