समाचारं

हान कुओ-यु इत्यस्य निष्कासनस्य प्रकरणं पुनः उपस्थापितम्! काओहसिउङ्ग-नगरस्य पार्षदः ज़ी गुओलियाङ्गस्य समर्थनं करोति, कीलुङ्ग्-इत्यस्मै आह्वानं करोति यत् सः काओहसिउङ्ग-नगरस्य समानं त्रुटिं न करोतु इति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ तमे दिनाङ्के चीनीयस्य कुओमिन्ताङ्गस्य उपाध्यक्षः लियान् शेङ्ग्वेन् काओहसिउङ्ग-नगरपार्षदानां हुआङ्ग क्षियाङ्गशु, ली मेइजेन्, जू कैझेन् इत्यादीनां नेतृत्वं कृत्वा कीलुङ्ग-नगरस्य मेयरस्य ज़ी गुओलियाङ्गस्य समर्थनार्थं कीलुङ्ग-झेङ्गबिन्-मत्स्य-बन्दरगाहं प्रति गतः हुआङ्ग क्षियाङ्गशु इत्यनेन उक्तं यत् काओहसिउङ्ग्-नगरे पुनः आह्वानस्य अनुभवः अभवत्, यस्य परिणामेण नगरपालिकायाः ​​निष्क्रियता अभवत्, तथा च आशास्ति यत् कीलुङ्ग्-नगरे अपि एतादृशी स्थितिः न भविष्यति इति ।

हुआङ्ग क्षियाङ्गशुः कालमेव अवदत् यत् काओहसिउङ्ग्, कीलुङ्ग् च अतीव समानौ स्तः, उभौ अपि समुद्रबन्दरयुक्तौ नगरौ स्तः, काओहसिउङ्ग् च स्मरणार्थं अपरिचितः नास्ति। सा अवदत् यत् काओहसिउङ्गस्य नगरपालिकाप्रशासनं स्मरणकारणात् निष्क्रियम् अस्ति, स्मरणेन नीलवर्णीयं हरितं च परस्परं विरुद्धं स्थापितं यत् सा न इच्छति यत् कीलुङ्गः पुनः समानं त्रुटिं करोतु इति

हुआङ्ग क्षियाङ्गशु इत्यनेन दर्शितं यत् एकदा काओहसिउङ्ग्-नगरे "वीकेयर" इति नागरिकसमाजसमूहः आसीत्, यः मूलतः डेमोक्रेटिक-प्रोग्रेसिव्-पक्षेण नियन्त्रितः समूहः आसीत्, चतुर्वर्षेभ्यः अधिकेभ्यः पूर्वं, तया काओहसिउङ्ग-नगरस्य तत्कालीनस्य मेयरस्य हान-कुओ-इत्यस्य निष्कासनं प्रेरितम् -युः । सा कीलुङ्ग-नगरे पुनः आह्वानस्य प्रचारं कुर्वन्तं समूहं प्रश्नं कृतवती, यस्य डीपीपी-सङ्गठनेन सह अतीव निकटः सम्बन्धः अस्ति इति भासते, तस्याः विश्वासः आसीत् यत् एतत् डीपीपी-सङ्घस्य "निर्वाचने पराजयं न स्वीकुर्यात्" इति, अतः सा आशां कृतवती यत् कीलुङ्ग-नगरस्य नागरिकाः विरुद्धं मतदानं करिष्यन्ति इति the recall on october 13, the day of the recall votes इति मतदानेन ज़ी गुओलियाङ्गः कीलुङ्गस्य कृते कठिनं कार्यं निरन्तरं कर्तुं शक्नोति।

काओहसिउङ्ग-नगरपार्षदस्य आरोपस्य प्रतिक्रियारूपेण "माउण्टन् एण्ड् सी एक्शन् टु स्ट्राइक लिआङ्ग लिआङ्ग" इत्यस्य प्रवक्ता ली यानरोङ्ग् इत्यनेन उक्तं यत् कुओमिन्टाङ्ग् इत्यनेन "जनरहितं केवलं राजनैतिकदलम्" इति किं भवति इति दर्शितम्

कालः सः समूहः त्रीणि भिडियानि प्रकाशितवान्, यत् पुनः आह्वान-मतदानात् पूर्वं पुनः आह्वान-प्रकरणस्य ऑनलाइन-दृश्यतां वर्धयिष्यति इति आशां कुर्वन्। ली यानरोङ्गः दावान् अकरोत् यत् उड्डयनं, मतदानं कूर्दनं, विधिराज्यस्य भावनायाः उल्लङ्घनं च इति विषयाः सफलस्य स्मरणस्य महत्त्वं जनान् स्मारयितुं प्रयुक्ताः

कुओमिन्टाङ्गस्य कीलुङ्ग-नगरस्य पार्टी-मुख्यालयस्य प्रवक्ता हुआङ्ग-शेण्डोङ्गः प्रतिहत्याम् अकरोत्, तस्मिन् भिडियो-मध्ये बहवः दुर्भावनापूर्णाः आरोपाः, निन्दनीय-व्यक्तिगत-आक्रमणानि च आसन्, यथा "तिरस्कारः, उत्पीडनं, घृणितम्" इत्यादयः शब्दाः, ये न कर्तुं शक्नुवन्ति जनाः जिज्ञासुः सन्ति।किं तथाकथितं जनमतं वास्तवमेव एतादृशी अस्ति ? एषा स्मरणसमूहेन वर्णिता तथाकथिता "लोकतान्त्रिकराजनीतिः" न भवेत् ।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्