समाचारं

मध्यचीने प्रथमः! fonterra wuhan आवेदन केन्द्र का अनावरण

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली किङ्ग्

२० सितम्बर् दिनाङ्के न्यूजीलैण्ड्-देशस्य दुग्ध-विशालकायः फोण्टेरा-संस्थायाः मध्यचीनदेशे वुचाङ्ग-मण्डले प्रथमं अनुप्रयोगकेन्द्रं उद्घाटितम् । फॉन्टेरा द्वारा निर्मितस्य अन्यस्य दुग्ध-नवाचारस्य स्थलचिह्नस्य रूपेण वुहान-अनुप्रयोगकेन्द्रं उद्योगग्राहकैः सह स्थानीय-बाजारस्य गहन-अन्तर्दृष्टि-साझेदारी कर्तुं सर्वेषु क्षेत्रेषु स्वस्य व्यापक-सेवा-क्षमतायाः उपरि निर्भरं भविष्यति, तथा च स्थानीय-दुग्ध-उपकरणस्य उच्च-गुणवत्ता-विकासं निर्मातुं उन्नत-दुग्ध-नवाचार-प्रौद्योगिक्याः उपयोगं करिष्यति | उद्योग "नवाचार मॉडल"।

फॉन्टेरा विश्वस्य प्रमुखा दुग्धप्रक्रियानिर्यातकम्पनी अस्ति, सा प्रायः अर्धशतकं चीनदेशे अस्ति । देशे महत्त्वपूर्णं परिवहनकेन्द्रत्वेन वुहान-नगरं तीव्रगत्या विकसितं भवति, येन फॉन्टेरा-नगरस्य नूतन-अनुप्रयोगकेन्द्रस्य आदर्शस्थानं भवति ।

फॉन्टेरा ग्रेटर चाइना इत्यस्य मुख्यकार्यकारी झोउ देहानः अवदत् यत्, "चीनदेशे प्रायः अर्धशताब्द्याः अनुभवेन सह वयं निरन्तरं अस्मिन् गतिशीलविपण्ये प्रतिध्वनिताः अस्मत्, ग्राहकानाम् उपभोक्तृणां च द्रुतपुनरावृत्ति-आवश्यकतानां पूर्तये शीघ्रं प्रतिक्रियां दत्तवन्तः। वुहानस्य उद्घाटनेन सह अनुप्रयोगकेन्द्रं उद्घाटनेन सह चीनीयविपण्ये फॉन्टेरा-संस्थायाः स्थानीयकृत-नवाचार-क्षेत्रस्य पुनः विस्तारः कृतः अस्ति “lasting win-win” इति चीनदेशे स्वस्य उपस्थितिं गभीरं करिष्यति तथा च चीनीयविपण्यं नूतनं इञ्जिनं निर्माति यत् fonterra इत्यस्य वैश्विकवृद्धिं चालयिष्यति।

रिपोर्ट्-अनुसारं फॉन्टेरा वुहान-अनुप्रयोगकेन्द्रं बेकिंग, खानपानं, पेयं च इत्यादीनां सर्वेषां चैनलानां कवरं करिष्यति, तथा च उत्पादानाम्, अनुप्रयोगानाम्, सेवानां च सर्वेषां क्षेत्राणां अन्वेषणं कर्तुं साहाय्यं करिष्यति।

पूर्वं फॉन्टेरा-संस्थायाः पञ्चसु प्रमुखनगरेषु अनुप्रयोगकेन्द्राणि नियोजितानि सन्ति : बीजिंग, शङ्घाई, ग्वाङ्गझौ, चेङ्गडु, शेन्झेन् च वुहान-केन्द्रं मध्यचीनदेशे फॉन्टेरा-संस्थायाः प्रथमं अनुप्रयोगकेन्द्रम् अस्ति

वुचाङ्ग-जिल्ला-वाणिज्य-ब्यूरो-प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् वैश्विक-दुग्ध-उद्योगे अग्रणी-कम्पनीरूपेण चीनीय-बाजारे फॉन्टेरा-विन्यासः न केवलं उद्योग-विकासस्य अत्याधुनिक-प्रवृत्तीनां प्रतिबिम्बं करोति, अपितु वुचाङ्गस्य दृढनिश्चयं, आकर्षणस्य क्षमतां च प्रदर्शयति | विदेशीयनिवेशः विदेशीयवित्तपोषित उद्यमानाम् विकासाय समर्थनं च .

आँकडानुसारम् अद्यत्वे वुचाङ्ग-नगरे ६०० तः अधिकाः विदेशीयाः कम्पनयः एकत्रिताः सन्ति, फॉर्च्यून ५०० कम्पनीनां ६० तः अधिकाः शाखाः वुचाङ्ग-नगरे मूलं स्थापिताः सन्ति वुचाङ्ग-मण्डलं विदेशीयनिवेशकानां "मित्रवृत्तस्य" अधिकं विस्तारं करिष्यति, क्षेत्रस्य अन्तर्राष्ट्रीयस्तरं च वर्धयिष्यति ।

अस्मिन् वर्षे प्रथमार्धे हुबेई-न्यूजीलैण्ड्-देशयोः कुलव्यापारस्य परिमाणं ११४ मिलियन अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ५०% वृद्धिः अभवत् । न्यूजीलैण्ड्-देशस्य दुग्धजन्यपदार्थाः, फलानि, मांसानि च हुबेई-नगरस्य जनानां अतीव प्रियाः सन्ति, पक्षद्वयस्य आर्थिकव्यापार-आदान-प्रदानेन च प्रबलविकासस्य नूतना प्रवृत्तिः दर्शिता अस्ति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया