समाचारं

भ्रष्टाचारस्य निवारणाय झू युआन्झाङ्ग् इत्यनेन संख्यानां तारं लिखितुं नूतनं मार्गं आविष्कृतम्, यस्य उपयोगं वयम् अद्यत्वे अपि कुर्मः ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं वर्तमानजीवने संख्या अनिवार्यः आवश्यकः च घटकः अभवत् संख्यां विना जीवनं अकल्पनीयं स्यात्।

व्यावहारिकप्रयोगेषु संख्याः लघु-बृहत्-अक्षर-रूपेण विभक्ताः भवन्ति ।

लघुसङ्ख्याः सन्ति येषां वयं सामान्यतया अरबीसंख्याः इति वदामः, यथा- १.०-९ काव्यगणना चिह्नं मूलतः प्राचीनभारतीयैः आविष्कृतम् आसीत्, अनन्तरं अरबानां माध्यमेन यूरोपदेशेषु प्रसृतं यूरोपीयाः स्वस्य बाह्यविस्तारस्य समये अस्य आधुनिकीकरणं कृतवन्तः, येन जनाः एतत् अरबैः आविष्कृतम् इति चिन्तयन्ति स्म ।, कालान्तरे प्राचीनभारत इति किमपि न भविष्यति ।

बृहत्संख्यानां विषये ते अस्माकं चीनीयसङ्ख्यालेखनस्य अद्वितीयः मार्गः अस्ति, यथा- एकः, द्वौ, त्रीणि, चतुः, पञ्च, षट्, सप्त, अष्ट, नवति।

प्राचीनचीनीजनाः विशिष्टपरिस्थितौ बृहत्सङ्ख्यानां उपयोगं कुर्वन्ति स्म, स्वाभाविकतया एतत् तथ्यं गृह्णन्ति स्म यत् अरबीसङ्ख्यानां परिवर्तनं सुलभं भवति उदाहरणार्थं यदि अरबीसंख्यायाः पूर्वं पश्चात् च संख्या योज्यते तर्हि प्रतिनिधित्वं कृतं परिमाणं स्वाभाविकतया परिवर्तयितुं शक्नोति

किन्तुकस्मिन् अपि समये केचन जनाः भविष्यन्ति ये संख्याभिः सह चतुराः सन्ति ।