समाचारं

इन्टेल् कथं "स्वयं साहाय्यं करिष्यति" ? अपोलो क्वालकॉम्-प्रस्तावस्य अनन्तरं ५ अरब-डॉलर्-निवेशस्य प्रस्तावम् अयच्छति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 23 सितम्बर (सम्पादक झोउ ज़ीयी)सोमवासरे (23 सितम्बर) मीडिया-समाचारस्य अनुसारं, अमेरिकी-निजी-इक्विटी-विशालकायः अपोलो ग्लोबल मैनेजमेण्ट् इत्यनेन चिप्-निर्मातृकम्पनी इन्टेल्-इत्यस्मिन् ५ अरब-अमेरिकीय-डॉलर्-निवेशस्य प्रस्तावः कृतः, एतत् कदमः दर्शयति यत् पूर्वः इन्टेल्-संस्थायाः हानिम् परिवर्तयति रणनीतिः “विश्वासस्य मतदानं” करोति ।

वैकल्पिकसम्पत्त्याः प्रबन्धनसंस्थायाः अद्यैव उक्तं यत् सा इन्टेल् इत्यस्मिन् ५ अरब डॉलरपर्यन्तं इक्विटीनिवेशं कर्तुं इच्छति, यदा तु इन्टेल्-कार्यकारी अपि अपोलो-प्रस्तावस्य तौलनं कुर्वन्ति इति एकः जनः अवदत्

कश्चन अपि प्रस्तावः अन्तिमरूपेण न निर्धारितः अस्ति तथा च सम्भाव्यनिवेशानां आकारः परिवर्तयितुं शक्नोति अथवा सौदान् विना वार्ता भग्नाः भवितुम् अर्हन्ति इति जनाः अपि अवदन्।

गतशुक्रवासरे (२० सितम्बर्) अन्यस्मिन् प्रतिवेदने उक्तं यत् अस्मिन् विषये परिचिताः जनाः अवदन् यत् क्वाल्कॉम् इन्टेल् इत्यस्य मैत्रीपूर्णं अधिग्रहणं कर्तुं विचारयति, यत् इतिहासस्य बृहत्तमेषु विलयेषु अधिग्रहणेषु च अन्यतमं भवितुम् अर्हति।

परिवर्तन रणनीति

अन्तिमेषु दिनेषु अफवाः कृताः अनेके सम्भाव्यसौदाः इन्टेल्-संस्थायाः कम्पनीं परिवर्तयितुं प्रयत्नाः प्रतिबिम्बयन्ति ।

मुख्यकार्यकारीपदाधिकारिणः पैट् गेल्सिङ्गर् इत्यस्य अधीनं इन्टेल् इत्यनेन हालवर्षेषु महतीं अनुबन्धनिर्माणकार्यक्रमं विकसितं भवति यतः सः नूतनान् उत्पादान्, प्रौद्योगिकीम्, बाह्यग्राहकान् च आनेतुं स्वस्य परिवर्तनस्य प्रयासं करोति परन्तु योजनायाः विशालः व्ययः इन्टेल् इत्यस्य दायित्वं जातः, यतः तस्य कार्यप्रदर्शनप्रतिवेदनानि क्षीणतां प्राप्तवन्तः, तस्य विपण्यमूल्यात् दशकोटिरूप्यकाणि अपमार्जितानि च