समाचारं

शङ्घाई एसडीआईसी हे मियाओ : बाजारमूल्याङ्कनं दशवर्षस्य न्यूनतमं स्तरं प्राप्तवान्, जैवचिकित्सा "रोगीपुञ्जस्य" आह्वानं करोति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआङ्गबान दैनिक" सितम्बर २३ (संवाददाता झाङ्ग याङ्गयाङ्ग)"प्राथमिकविपण्यं वा गौणविपण्यं वा, मूल्याङ्कनं अधुना दशवर्षेषु न्यूनबिन्दुं प्राप्तवान्। अस्मिन् समये निवेशस्य सुरक्षायाः अधिकं मार्जिनं भविष्यति। अतः जैवचिकित्साक्षेत्रे ध्यानं दातुं अधिकपुञ्जस्य आह्वानं कुर्मः। ” इति ।

चतुर्थे वैश्विकनवाचार-उद्यम-शिखर-सम्मेलने “समुद्र-प्रतिभा-सङ्ग्रहणम्”·वैज्ञानिकाः, उद्यमिनः, निवेशकाः च संवादे, शङ्घाई-एसडीआईसी जैव-चिकित्सा-उद्योग-कोषस्य उप-महाप्रबन्धकः हे मियाओ, शङ्घाई-नगरस्य 22.5 अरब-युआन्-परिमाणस्य जैव-चिकित्सा-उद्योगस्य मातापितरस्य परिचयं कृतवान् कोषस्य नवीनतमः स्थितिः सामरिकविन्यासः कार्यान्वयनकार्यक्रमः च।

अस्मिन् वर्षे जुलैमासे शङ्घाई-नगरेण शङ्घाई-नगरस्य त्रयाणां प्रमुख-उद्योगानाम् कृते १०० अरब-युआन्-निधिः प्रकाशितः, तेषु एकः निधि-निधिः जैव-चिकित्सा-कोषः अस्ति, यस्य स्केलः २२.५ अरब-युआन्-रूपः अस्ति, यः अभिनव-औषधेषु उच्च-स्तरीय-तत्परेषु च केन्द्रितः अस्ति, उच्च- end medical equipment, biotechnology, high-end pharmaceutical equipment इत्यादीनि क्षेत्राणि।

सः मियाओ अवदत् यत् पूंजीबाजारस्य वर्तमानस्थितेः आधारेण वयं सम्प्रति पूंजीशीतकालस्य कालखण्डे स्मः, यत्र आईपीओ-संस्थाः मन्दतां गच्छन्ति, गौणविपण्यमूल्याङ्कनं न्यूनीकरोति, प्राथमिकविपण्यवित्तपोषणस्य स्थितिः आशावादी न भवति। परन्तु जैवऔषधउद्योगः विकासस्य आशापूर्णः अस्ति, अद्यापि दीर्घकालीनाः आवश्यकताः सन्ति ।

औद्योगिकपक्षे शाङ्घाई-नगरस्य जैव-औषध-उद्योगः देशे अग्रणीः, अग्रणी च अस्ति । परन्तु विश्वस्य प्रथमश्रेणीयाः समुच्चयक्षेत्राणां तुलने शङ्घाई-नगरे अद्यापि केचन दोषाः सन्ति, यथा विश्वस्तरीय-अग्रणीकम्पनीनां अभावः, अनुसंधान-विकासस्य एकीकृत-एकीकरणस्य अभावः, आकर्षणं, अदूरदर्शित-निवेशः च