समाचारं

अमेरिकीप्रतिनिधिसदनस्य अध्यक्षः नूतनं विनियोगविधेयकं प्रस्तावितवान् यत् सर्वकारीयविभागानाम् "आयुः विस्तारयितुं" अन्यत्रिमासान् यावत्।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-सञ्चारकर्तृभिः स्थानीयसमये २२ सितम्बर्-दिनाङ्के ज्ञातं यत् अमेरिकी-सर्वकारस्य "निरोधः" न भवेत् इति कृत्वा अमेरिकी-प्रतिनिधिसदनस्य अध्यक्षः माइक जॉन्सन्अमेरिकीसरकारस्य वित्तपोषणं वर्तमानस्तरस्य त्रयः मासाः अपि निरन्तरं भवितुं शक्नोति इति सुनिश्चित्य "निरन्तरसंकल्प (cr)" विधेयकस्य अनावरणं कृतवान्,२० दिसम्बर तक।

इदं "निरन्तरसंकल्प" विधेयकं प्रतिनिधिसभायाः सिनेटस्य च मध्ये द्विपक्षीयवार्तालापस्य परिणामः अस्ति अमेरिकादेशस्य राष्ट्रपतिः रिपब्लिकनपक्षः च राष्ट्रपतिपदस्य उम्मीदवारेन ट्रम्पेन समर्थितः उपायः यस्य कृते राष्ट्रपतिनिर्वाचने मतदानार्थं अमेरिकीनागरिकतायाः प्रमाणस्य आवश्यकता भविष्यति।

अमेरिकीप्रतिनिधिसदनं अस्य विधेयकस्य विषये अस्य मासस्य २५ दिनाङ्कात् पूर्वं मतदानं करिष्यति।तदनन्तरं ३० सेप्टेम्बर् दिनाङ्के अमेरिकीसर्वकारस्य "बन्दी" अवधिः भवितुं पूर्वं विधेयकं विचारार्थं सिनेट्-समित्याम् प्रस्तुतं भविष्यति ।

अमेरिकीप्रतिनिधिसदनेन पूर्वं अस्मिन् मासे १८ दिनाङ्के जॉन्सनस्य अस्थायीसरकारीवित्तपोषणविधेयकं अङ्गीकृतम्, यस्मिन् २०२५ तमस्य वर्षस्य मार्चमासस्य २८ दिनाङ्कपर्यन्तं सर्वकारीयवित्तपोषणस्य विस्तारस्य आशा आसीत् अमेरिकीसर्वकारस्य २०२४ वित्तवर्षं ३० सितम्बर् दिनाङ्के समाप्तं भविष्यति यदि ततः पूर्वं सदनं सिनेट् च सर्वकारीयबजटं पारयितुं असफलाः भवन्ति तर्हि संघीयसर्वकारः अक्टोबर् १ दिनाङ्के अर्धरात्रे "बन्दः" भविष्यति। (सीसीटीवी संवाददाता जू ताओ)