समाचारं

किङ्ग्डाओ न्यायक्षेत्रे सूचीबद्धकम्पनीनां २०२४ अर्धवार्षिकप्रतिवेदनानां अवलोकनम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं किङ्ग्डाओ-नगरस्य ६६ घरेलुसूचीकृतकम्पनयः आवश्यकतानुसारं स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः । सामान्यतया न्यायक्षेत्रे सूचीकृतकम्पनयः स्थिरप्रवृत्तिं निरन्तरं निर्वाहयन्ति, उत्तमविकासलचीलतां च प्रदर्शयन्ति ।

परिचालनविकासः उत्तमं गतिं निर्वाहयति।

२०२४ तमस्य वर्षस्य प्रथमार्धे न्यायक्षेत्रे सूचीकृतानां कम्पनीनां कुलसञ्चालन-आयः ३१३.०२६ अरब-युआन् आसीत्, यत् वर्षे वर्षे ३.८७% वृद्धिः अभवत् haier smart home इत्यनेन १३५.६२३ अरब-युआन्-रूप्यकाणां परिचालन-आयः अग्रणी अभवत् त्सिङ्गटाओ ब्रुअरी द्वयोः अपि परिचालन-आयस्य २० अरब युआन् अतिक्रान्तवती; .

लाभप्रदोद्योगानाम् लाभप्रदता प्रभावशालिनी अस्ति ।

वर्षस्य प्रथमार्धे मूलकम्पन्योः भागधारकाणां कृते (अतः शुद्धलाभः इति उच्यते) शुद्धलाभः कुलम् २८.९६७ अरब युआन् आसीत्, तेषु ५६ कम्पनयः लाभं प्राप्तवन्तः, यत् वर्षे वर्षे ११.६१% वृद्धिः अभवत् ८५% समग्रलाभेन सह ८ कम्पनीनां शुद्धलाभः १ अरब युआनतः अधिकः आसीत्, यत्र वर्षस्य प्रथमार्धे हैयर ज़िजिया इत्यस्य शुद्धलाभः १०.४ अरब युआन् इत्यस्मात् अधिकः अभवत्; टायर उद्योगे बाजारमागधायां पर्याप्तवृद्ध्या चालितः सैलुन् टायर तथा सेन किलिन् इत्येतयोः शुद्धलाभवृद्धिः क्रमशः १०५% तथा ७७% यावत् अभवत्

श्रृङ्खलास्वामि उद्यमानाम् चालनप्रभावः दृश्यते।

वर्षस्य प्रथमार्धे शुद्धलाभस्य दृष्ट्या शीर्षदशसूचीकृतकम्पनयः कुलशुद्धलाभं २६.१८६ अरब युआन् प्राप्तवन्तः, यत् न्यायक्षेत्रे सूचीकृतकम्पनीनां शुद्धलाभस्य ९०% भागं भवति, यत्र स्मार्टगृहसाधनं, आधुनिकरसदं, आधुनिकवित्तं, आधुनिकसेवाउद्योगाः, खाद्यपदार्थाः, उन्नतबहुलकाः धातुश्च किङ्ग्डाओ श्रृङ्खलामास्टर उद्यमाः सामग्री इत्यादिषु विभिन्नेषु उद्योगेषु, पारम्परिकउद्योगान् उच्चप्रौद्योगिकी उद्यमपर्यन्तं कवरं कृत्वा, अपस्ट्रीम-डाउनस्ट्रीम-उद्यमेषु उत्तमं चालनप्रभावं कुर्वन्ति यथा, टायरकम्पनीभिः विदेशेषु निवेशस्य उल्लासस्य लाभः रुआन्कोङ्ग टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य रबरयन्त्रव्यापारस्य स्थिरवृद्धिः अभवत्, तस्य सकललाभमार्जिनं वर्धितम्, तस्य लाभप्रदता अपि समानकालस्य तुलने युगपत् वर्धिता अस्ति .

नवीन उत्पादकशक्तयः संवर्धयितुं अनुसन्धानविकासयोः निवेशं वर्धयन्तु।

२०२४ तमस्य वर्षस्य प्रथमार्धे न्यायक्षेत्रे सूचीकृतानां कम्पनीनां कुल अनुसंधानविकासव्ययः ९.८८२ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.६८% वृद्धिः अभवत्, समग्रतया अनुसंधानविकासस्य तीव्रता ३.१६% यावत् अभवत्, यत् पूर्ववर्षस्य समानम् आसीत् कम्पनीनां वर्षस्य प्रथमार्धे 100 मिलियन युआनतः अधिकस्य अनुसंधानविकासव्ययः आसीत्, 19.70% %, haier smart home, hisense video, sailun tire च अनुसंधानविकासव्ययस्य शीर्षत्रयेषु स्थानेषु सन्ति १०% तः अधिकं, ७.५७% भागः, येषु त्रयः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सन्ति । उच्च अनुसंधानविकासनिवेशः नूतनानां चालकशक्तीनां त्वरितसंवर्धनं नूतनलाभानां च प्रवर्धयति, तथा च नूतनानां उत्पादकशक्तीनां त्वरितनिर्माणं सक्षमीकरणे अग्रणीभूमिकां निरन्तरं निर्वहति