समाचारं

ig विक्रीतवान्? हन्यी इत्यनेन वार्ता भग्नवती यत् निवेशकः परिवर्तितः, परन्तु दलस्य नाम अपरिवर्तितं वर्तते! lgd इत्यनेन ३ वर्षाणि यावत् न विक्रीतम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे एकः एव आयोजनः अवशिष्टः अस्ति, सः s14 global finals इति विश्वचैम्पियनशिप्-क्रीडायां भागं गृह्णन्तः दलाः विहाय अन्ये दलाः स्थानान्तरणकालस्य सज्जतां कुर्वन्ति। अस्मिन् वर्षे एलपीएल-क्रीडायाः लोकप्रियतायाः भृशं न्यूनतायाः कारणात् अधुना एव एलपीएल-क्रीडायाः कृते आगामिवर्षे दलानाम् संख्या न्यूनीकरिष्यते इति सूचनाः प्राप्ताः, अनेके दलाः च निवृत्ताः भविष्यन्ति २२ तमे दिनाङ्के सायं प्रसिद्धः श्वसनकर्ता हान यी इत्यनेन आईजी विक्रीतम् इति प्रकाशितम् ।एलजीडीअहं ३ वर्षाणि यावत् विक्रेतुं इच्छामि किन्तु अद्यापि न विक्रीतवान्।

हन्यी इत्यस्य विशिष्टानि प्रकाशनानि निम्नलिखितरूपेण सन्ति सः प्रथमं प्रकाशितवान् यत् आईजी विक्रीतवान् प्रबन्धनं च परिवर्तितम्। पश्चात् सः व्याख्यातुं एकं भिडियो स्थापितवान् यत् ig इत्यस्य दलस्य नाम परिवर्तनं न भविष्यति यतोहि ब्राण्ड् अतीव मूल्यवान् अस्ति, अतः परिवर्तनं किमर्थम्? भविष्ये अन्ये अपि विकासाः सन्ति चेत् अहं भवद्भिः सह संवादं करिष्यामि। तदतिरिक्तं हन्यी इत्यनेन अपि उक्तं यत् आरए अपि एलपीएलतः निवृत्तः भविष्यति।

पश्चात् हन्यी पुनः प्रकाशितवान् यत् अस्मिन् वर्षे प्रथमार्धे कश्चन आईजी क्रेतुं इच्छति स्म, परन्तु आईजी इत्यनेन ११ कोटिः प्रस्तावः कृतः परन्तु विक्रयणं कर्तुं असफलः अभवत् अस्मिन् समये आईजी दीर्घकालं यावत् विक्रेतुं इच्छति स्म। तथैव एलजीडी चिरकालात् विक्रेतुं इच्छति स्म, परन्तु ३ वर्षाणि यावत् तस्य विक्रयणं न जातम् ।

हन्यी इत्यनेन वार्ता भङ्गस्य बहुकालं न व्यतीतः ततः परं आईजी-प्रबन्धकः गुओकुइ इत्यनेन तत् अङ्गीकृत्य वक्तव्यं प्रकाशितम् यत् - अद्यापि एतत् न अभवत् । तथापि एषा प्रतिक्रिया अतीव चतुरः आसीत्, परन्तु एतत् "अद्यापि" न अभवत् इति अवदत् । अहं मन्ये यत् एषः शब्दक्रीडा अतीव सार्थकः अस्ति, पश्चात् किमपि नूतनं वार्ता भविष्यति वा इति प्रतीक्षितव्यम् ।

वस्तुतः आईजी विक्रयणस्य सूचना न प्राप्ता बहुकालः अभवत् यत् आईजी विक्रेतुं प्रवृत्तः अस्ति, अतः सः विगतकेषु वर्षेषु आईजी नूतनानां संवर्धनं प्रति ध्यानं ददाति people.while reducing expenses, it also इदं खलु उत्तमं परिणामं प्राप्तुं कठिनं भवति तदतिरिक्तं क्रीडाणां स्पर्धानां च लोकप्रियता पूर्ववत् लोकप्रियं नास्ति।

यद्यपि आईजी इत्यस्य खिलाडयः सः एव समूहः नास्ति यः चॅम्पियनशिपं जित्वा अस्ति तथापि ब्राण्ड्-नाम अद्यापि अस्ति यावत् यावत् दलस्य लोगो नाम च परिवर्तनं न भवति तावत् वास्तवतः निवेशकानां परिवर्तनं आईजी-प्रशंसकानां कृते उत्तमं कार्यं भविष्यति। सामान्यतया नूतनाः निवेशकाः ई-क्रीडायां निश्चितरूपेण रुचिं लभन्ते तथा च ते स्वस्य वैभवं पुनः सृजितुं शक्नुवन्ति वा इति द्रष्टुं धनं निवेशयितुं इच्छन्ति अतः एकदा क्लबस्य वास्तविकरूपेण धनं भवति तदा सः उत्तमक्रीडकान् क्रेतुं प्रयतितुं शक्नोति तथा च आगामिवर्षे न्यूनातिन्यूनं उत्तमं परिणामं प्राप्तुं शक्नोति .समागमः सर्वेषां कृते आशां जनयिष्यति। तथा च अनेकेषां आईजी-प्रशंसकानां कृते वास्तवतः कोऽपि महत्त्वं नास्ति यत् यावत् दलस्य लोगो नाम च अद्यापि अस्ति, तावत् अद्यापि पर्याप्तम्।

अवश्यं ig प्रबन्धकः अद्यापि तत् अङ्गीकुर्वति यत् अद्यापि तस्य पुष्टिः न कृता तदतिरिक्तं हन्यी इत्यनेन अपि वार्ता भग्नवती यत् आरए अपि निवृत्तः भविष्यति, एलजीडी अपि विक्रेतुं प्रयतते यदि सर्वं सत्यं भवति तर्हि भविष्यति आगामिवर्षे एलपीएल-दले अत्यन्तं महत् परिवर्तनम्। अन्ते सर्वेभ्यः आह्वानं कर्तुम् इच्छामि, सर्वं आधिकारिकघोषणानां अधीनं भवेत्, सावधानाः च भवेयुः!

अतः, अस्मिन् विषये भवतः किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।