समाचारं

अनेकदेशेभ्यः राजनयिकान् अनुसृत्य पाकिस्तानस्य पुलिसकारस्य उपरि आक्रमणं कृत्वा एकः पुलिसकर्मचारी मृतः, अन्ये चत्वारः घातिताः च

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटरस्य अनुसारं पाकिस्तानीपुलिसः अवदत् यत् देशस्य उत्तरे खैबरपख्तुन्ख्वाप्रान्ते बहुराष्ट्रीयकूटनीतिज्ञस्य काफिले मार्गपार्श्वे बम्बेन आक्रमणं जातम्, यत्र अग्रिम-टोहीपुलिसकारः बम्बं प्रारब्धवान्, यस्मिन् सुरक्षा-अधिकारिणः the guarding police-इत्यस्य मृत्युः अभवत् अधिकारी मृतः, अन्ये चत्वारः घातिताः च।

एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् आक्रमणे काफिले कूटनीतिज्ञाः इन्डोनेशिया, पुर्तगाल, कजाकिस्तान, बोस्निया एण्ड् हर्जेगोविना, जिम्बाब्वे, रवाण्डा, तुर्कमेनिस्तान, वियतनाम, इरान्, रूस, ताजिकिस्तानदेशेभ्यः आसन्।

२२ तमे दिनाङ्के खैबरपख्तुनख्वाप्रान्तस्य स्वाट् उपत्यकायां इस्लामाबाद-उद्योगसङ्घस्य आयोजने पर्यटनविकासमञ्चे भागं ग्रहीतुं प्रतिनिधिमण्डलं आमन्त्रितम्। काफिलः मालम जब्बा इति स्की-स्थलं प्रति गच्छति स्म यदा तस्य उपरि आक्रमणं जातम् ।

पाकिस्तानस्य विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् ते कूटनीतिज्ञाः इस्लामाबादनगरं प्रत्यागताः। वक्तव्ये उक्तं यत्, "वयं पुलिस-अधिकारिणां परिवारेभ्यः सहानुभूतिम् प्रकटयामः। आतङ्कवादिनः सम्मुखे स्वपदेषु एव तिष्ठन्तीनां कानून-प्रवर्तन-संस्थानां कृते वयं नमस्कारं कुर्मः।"

पाकिस्तानस्य राष्ट्रपतिः जरदारी, पाकिस्तानस्य प्रधानमन्त्री शाहबाज् च अस्य आक्रमणस्य निन्दां कृतवन्तौ ।

२२ सितम्बर् दिनाङ्के पाकिस्ताने रूसीदूतावासेन स्वस्य सामाजिकमाध्यमेन घोषितं यत् पाकिस्तानदेशे रूसीराजदूतः अल्बर्ट् खोरेवः अपि काफिले अस्ति, कूटनीतिकमिशनस्य कोऽपि सदस्यः अपि घातितः नास्ति इति

खैबरपख्तुन्ख्वा-देशस्य अफगानिस्तान-पाकिस्तान-देशस्य सीमा अस्तितालिबान्अत्र वर्षभरि आतङ्कवादीनां संस्थाः कार्यं कुर्वन्ति । मालम जब्बा रिसोर्ट् पाकिस्तानस्य द्वयोः स्की रिसोर्ट्-मध्ये अन्यतमम् अस्ति, यत् प्रान्तीयराजधानी पेशावरतः उत्तरदिशि प्रायः २५० किलोमीटर् दूरे स्थितम् अस्ति ।

एकः वरिष्ठः सुरक्षाधिकारी रायटर् इत्यस्मै अवदत् यत् सैनिकैः पुलिसैः च क्षेत्रस्य घेरणं कृत्वा अन्वेषणकार्यक्रमः आरब्धः ततः परं क्षेत्रे कर्फ्यू स्थापितः। स्थानीयपुलिसः अवदत् यत् एतावता आक्रमणस्य उत्तरदायित्वं कोऽपि न स्वीकृतवान्।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।