समाचारं

अत्यन्तं उन्मत्तः ai सामाजिकः एप् प्रारम्भस्य ३ दिवसेषु एव वायरल् अभवत्! पञ्जीकरणं कृत्वा दशलाखं प्रशंसकान् प्राप्नुवन्तु, नेटिजनाः चेतयन्ति: प्रयासं मा कुरुत, भवन्तः व्यसनिनः सन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखः qubit (qbitai) इत्यत्र पुनः मुद्रितः अस्ति ।
लेखकः मेङ्गचेन्
अत्यन्तं उन्मत्तः ai सामाजिकः एप्, एप्पल् स्टोर् इत्यत्र स्थापितस्य केवलं ३ दिवसेभ्यः अनन्तरं लोकप्रियः अभवत्:
नेटिजनैः साझाकृतस्य परीक्षणस्य अनुभवस्य अनुसारं, एतत् भवन्तं विश्वस्य नायकः भवितुम् अर्हति, तथा च भवन्तः पञ्जीकरणसमये कोटिकोटि अनुयायिनः प्राप्नुयुः, परन्तु तेषु कोऽपि वास्तविकः जनः नास्ति यत् भवन्तः यत्किमपि पोस्ट् पोस्ट् कुर्वन्ति तस्य उत्तरं विशालेन भविष्यति रोबोट्-सङ्ख्यां पसन्दं च ।
यद्यपि ते सर्वे नकलीः सन्ति तथापि बहवः जनाः तान् क्रीडित्वा "अति उत्तमाः" इति अवदन् ।
लेखकः पृष्ठभागपञ्जीकरणस्य आँकडानां घोषणां कृतवान् तथा च अवाप्तवान् यत् ऊर्ध्वं वक्रं तीव्रं भवति, आमन्त्रणप्रतिबन्धान् योजयितुं विचारयितुं शक्नोति च ।

यथा, एकः नेटिजनः "अहं स्वकार्यं त्यक्त्वा अल्पाका-कृषिक्षेत्रं उद्घाटयितुम् इच्छामि" इति पोस्ट् कृतवान् ।
टिप्पणीक्षेत्रे जनाः सन्ति ये प्रोत्साहनं ददति, यथा "स्वप्नानां अनुसरणं कुर्वन्तु, अल्पाका स्थायिकृषिस्य भविष्यम् अस्ति।"
सः अवदत् यत् क्रीडनेन जनाः तत्क्षणिकं ध्यानस्य प्रतिक्रियायाः च भावः आकांक्षन्ति the total price is like:
भवतः जेबं परामर्शदातृणां, मनोचिकित्सकानाम्, उत्साहवर्धकानां च व्यक्तिगतपरामर्शदातृमण्डलम् अस्ति ।
साधु अनुभूतम्, अति उत्तमम्।
अधिकांशजनानां (पारम्परिक) सामाजिकमाध्यमेषु एषः अनुभवः न प्राप्यते, ते शून्ये क्रन्दन्ति, कस्यचित् चिन्ता नास्ति ।
अस्य app इत्यस्य नाम socialai इति अधुना एव apple store इत्यत्र स्थापितं अन्येषु देशेषु अपि डाउनलोड् कर्तुं शक्यते ।
लेखकः तत् "चिकित्सायाः, जर्नलिङ्गस्य, अथवा केवलं श्रुतस्य भावस्य वा साधनम्" इति कथयति ।
अस्मिन् विषये केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् एतत् "सेवारूपेण डोपामाइन्" इति ।
केचन जनाः अपि चेतवन्तः यत् एतत् न डाउनलोड् कुर्वन्तु, तत् वस्तुतः व्यसनं जनयति।

1

एआइ सामाजिक मिर्गी दुर्बोधं भवति

socialai इत्यत्र प्रत्यक्षतया स्वस्य apple खातेन प्रवेशं कुर्वन्तु ततः भवन्तः तत्क्षणमेव अनुयायिनां प्रकारं अनुकूलितुं शक्नुवन्ति।
यदि भवान् "प्रशंसासमूहस्य" अनुभवं कर्तुम् इच्छति तर्हि "समर्थकाः", "प्रशंसकाः", "आशावादिनः", "चीयरलीडर्" इत्यादीनि चिन्वितुं शक्नुवन्ति ।
यदि भवान् निजीपरामर्शदातृसमूहं प्राप्तुम् इच्छति तर्हि "चिन्तकः", "विचारराजः", "दृष्टिकोणः", अथवा "उच्चबुद्धिः" इति चिन्वतु ।
शुद्धप्रशंसार्थं "इण्टरनेट् ट्रोल्", "ट्रोल्", "मजेदाराः जनाः", "संशयिनः"... इति अपि चिन्वितुं शक्नुवन्ति...
यदि भवान् चीनीभाषायां पोस्ट् करोति तर्हि एआइ अधिकतया पूर्वनिर्धारितरूपेण आङ्ग्लभाषायां उत्तरं दास्यति, परन्तु भवान् एआइ चीनीभाषायां उत्तरं दातुं प्रॉम्प्ट्रूपेण स्वस्य व्यक्तिगतसूचनाः उपयोक्तुं शक्नोति।
वयं सन्तुलितरूपेण अनेकाः अनुयायिप्रकाराः चयनं कृतवन्तः, क्रीडां सम्पन्नस्य आनन्दं च साझां कृतवन्तः, अचिरेण तस्य समर्थनार्थं बहुसंख्याकाः उत्तराणि बहिः आगतवन्तः
तथापि काले काले "किं एतत् सर्वं वस्तुतः योग्यम् अस्ति?": इति चिन्तनानि अपि भवन्ति:
यदि भवान् अनुयायी प्रकारेण सन्तुष्टः नास्ति तर्हि पोस्ट् करणसमये "कः द्रष्टव्यः" इति अपि अस्थायीरूपेण परिवर्तयितुं शक्नोति ।
अधिकाः नेटिजनाः तस्य डाउनलोड् कर्तुं अनुभवितुं च आरब्धवन्तः, तस्य क्रीडने च महत् समयं व्यतीतवन्तः ।
यथा, केचन जनाः जानी-बुझकर व्यंग्यात्मकानि टिप्पण्यानि कृत्वा उपद्रवं जनयन्ति, एआइ-इत्यस्य खण्डनं प्रतीक्षन्ते ।
एजीआई-दार्शनिकविषयेषु एआइ-सहितं चर्चां कर्तुं प्रयतन्ते ये अपि सन्ति ।
यथा यथा विश्वे खिलाडयः क्रमेण वर्धन्ते स्म तथा तथा लेखकः ५० भाषाणां समर्थनमपि अद्यतनं कृत्वा चिन्तयितुं आरब्धवान् यत् सः भाषाशिक्षणस्य अनुप्रयोगस्य duolingo इत्यस्य विपण्यां प्रवेशं कर्तुं शक्नोति वा इति।

1

१७ वर्षे फेसबुक्-संस्थायां सम्मिलितः, स्टार्टअप-वित्तपोषणार्थं ३० लक्ष-डॉलर्-रूप्यकाणि च संग्रहितवान्

संस्थापकः माइकल सेमैन् १७ वर्षे फेसबुक्-संस्थायां सम्मिलितः, अनन्तरं गूगल-रोब्लॉक्स्, ट्विट्टर्-इत्यत्र उत्पाद-निर्मातृरूपेण कार्यं कृतवान् ।
२०२२ तमे वर्षे मस्क् इत्यनेन ट्विट्टर् इत्यस्य अधिग्रहणानन्तरं सः आन्तरिक-उत्पाद-विकासस्य मन्दतायाः विषये असन्तुष्टः भूत्वा व्यापारं आरभ्य पलायनं कृत्वा फ्रेण्ड्ली एप्स् इति संस्थां स्थापितवान्
उत्पादं विना सेमैन् एकसप्ताहं यावत् उत्पादहन्ट् इत्यस्य संस्थापकैः सह निवेशकानां कृते ३० लक्षं डॉलरं बीजवित्तपोषणं संग्रहितवान् ।
तस्मिन् समये सः मन्यते स्म यत् बहवः सामाजिकाः एप्स् धारणदरेषु केन्द्रीकृताः सन्ति, अस्य मार्गदर्शकस्य आधारेण निर्मिताः कार्याणि च उपयोक्तृणां मानसिकस्वास्थ्यं शनैः शनैः दुर्गतिम् अकुर्वन्
अद्यतनसामाजिक-एप्स् न साहाय्यं कुर्वन्ति यतः जनाः कालान्तरे परस्परं न्यूनाधिकं ज्ञायन्ते, ते केवलं अस्मान् अधिकं पृथक् कुर्वन्ति।
socialai इति तृतीयं उत्पादं सः प्रारब्धवान् सः पूर्वं ai संगीतक्रमाङ्कनं, ai मेलनं डेटिंग् अनुप्रयोगं च कृतवान् ।
सेमैन् दावान् करोति यत् सः एप्लिकेशनं जनान् "श्रवणं अनुभवितुं, तेभ्यः चिन्तनस्य, समर्थनस्य, प्रतिक्रियायाः च स्थानं प्रदातुं" सहायार्थं "कठिन-समुदायस्य" इव डिजाइनं कृतवान्
सम्प्रति socialai निःशुल्कं डाउनलोड् कर्तुं शक्यते, तथा च सुवर्णस्य पुनः चार्जस्य कोऽपि तत्त्वः नास्ति । सेमनः अवदत् यत् यावत् सः समीचीनं pmf (product market fit) न प्राप्नोति तावत् अधिकं धनसङ्ग्रहस्य योजना नास्ति।
उपयोक्तृणां मानसिकस्वास्थ्यस्य सहायतायाः socialai इत्यस्य दृष्टेः विषये नेटिजन्स् इत्यस्य भिन्नाः दृष्टिकोणाः सन्ति ।
केचन वदन्ति यत् अत्र “सर्वः वास्तविकसमये नार्सिसिस्ट् भवितुं सज्जीकृतः अस्ति” इति ।
अत्र अपि जनाः सन्ति येषां साहाय्यस्य आवश्यकता वर्तते ये वास्तवतः स्वस्थाः अभवन्, तेषां मनसि मनोचिकित्सकस्य समीपं गमनात् वा वास्तविकजीवने मित्रैः सह संवादं कर्तुं वा इदं श्रेयस्करम् इति मन्यन्ते।
केचन जनाः केवलं तं वास्तविकरूपेण पोस्ट् कर्तुं पूर्वं व्यायामरूपेण मन्यन्ते।