समाचारं

बीजिंग-नगरस्य वसन्त-मक्का-उत्पादनं ऐतिहासिकं अभिलेखं भङ्गयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"प्रति म्यू सर्वाधिकं उपजः १,२८९.६७ किलोग्रामः अस्ति, यत् पूर्ववसन्तस्य मक्का-उत्पादनस्य अभिलेखात् १२७ किलोग्रामं अधिकम् अस्ति। बीजिंग-नगरे वसन्त-मक्का-उत्पादनस्य एषः अपरः नूतनः अभिलेखः अस्ति!
ग्रीष्मकाले गोधूमं गृहीत्वा शरदऋतौ कुक्कुटं लभत। शरदः प्रबलः भवति, नगरस्य मुख्यं शरदभोजनसस्यं वसन्तकुक्कुटस्य कटनं आरब्धम् अस्ति । विगतदिनेषु कृषिग्रामीणकार्याणां मन्त्रालयस्य मक्काविशेषज्ञसञ्चालनसमूहस्य, चीनकृषिविश्वविद्यालयस्य अन्येषां च यूनिट्-विशेषज्ञानाम् एकः विशेषज्ञसमूहः बीजिंग-नगरस्य उपनगरेषु मक्का-उत्पादनस्य परीक्षणं कुर्वन् अस्ति उच्च-उपज वसन्त मकई क्षेत्र में दवांगझुआंग ग्राम, कांगझुआंग टाउन, यांकिंग जिले। विशेषज्ञसमूहस्य नेता तथा कृषिग्रामीणकार्याणां मन्त्रालयस्य मक्काविशेषज्ञसञ्चालनसमूहस्य शोधकर्ता ज़ी चुआन्क्सियाओ उत्साहेन परिणामस्य घोषणां कृतवान्।
उच्च-उत्पादन-क्षेत्राणां "भूमिस्वामी" इति नाम्ना सन हुइमिङ्ग् इत्ययं अधिकं प्रसन्नः आसीत्, "प्रमाणतः वक्तुं शक्यते यत् अस्मिन् वर्षे एतादृशं उच्च-उत्पादनं प्राप्तुं न अपेक्षितम् । मम अपेक्षायाः परं आसीत् आश्चर्यम् ।
उच्च-उत्पादनस्य कारणानि वदन् बीजिंग-कृषि-प्रौद्योगिकी-विस्तार-स्थानकस्य वरिष्ठः कृषिविज्ञानी लान् होङ्ग्लियाङ्गः स्मितं कृत्वा अवदत् यत् नूतन-अभिलेखस्य पृष्ठतः वैज्ञानिक-प्रौद्योगिकी-बलस्य समर्थनम् अस्ति - उत्तम-प्रकारस्य, उन्नत-प्रौद्योगिक्याः परिचयः | तथा बुद्धिमान् उपकरणानि, चीनकृषिविश्वविद्यालयः, चीनी कृषिविज्ञानस्य अकादमी वैज्ञानिकसंशोधन-इकायिकाः इत्यादीनि मकई "बृहत्नामानि" सम्पूर्णप्रक्रियायां तकनीकीमार्गदर्शनं प्रदास्यन्ति
लान होङ्ग्लियाङ्गः परिचयं कृतवान् यत् तस्य सम्मुखे १०० एकर् मक्काक्षेत्रं बीजिंगद्वारा कार्यान्वितं प्रमुखं उच्च-उत्पादन-संशोधनक्षेत्रम् अस्ति अस्य नेतृत्वं बीजिंग-कृषि-प्रौद्योगिकी-विस्तार-स्थानकेन भवति, चीनीय-कृषि-विज्ञान-अकादमी-सस्य-संस्थायाः सह मिलित्वा the national agricultural intelligent equipment engineering technology research center तथा अन्य इकाइः निर्माणम्। "शोधक्षेत्रे ९ नवीनाः उच्च-उत्पादक-प्रकाराः यथा c3288 तथा jingnongke 737 इत्यादीनां चयनं कृतम् अस्ति, तथा च सटीक-मृदा-निर्माणं, सटीक-वजनं, एकीकृतजलं उर्वरकं च, कीट-रोगाणां व्यापक-निवारणं नियन्त्रणं च, निवारणार्थं रासायनिक-नियन्त्रणम् इत्यादीनि अनेकानि पद्धतयः स्वीकृतानि सन्ति lodging, and one-spray-multiple-stimulation इति मुख्यप्रौद्योगिकी अस्ति यत् प्रति mu औसतरोपणघनत्वं ६,५०० वनस्पतयः अधिकः भवति, यदा तु साधारणमक्काक्षेत्रेषु रोपणघनत्वं सामान्यतया ४,००० वनस्पतयः परितः भवति
रोपणघनत्वस्य पर्याप्तवृद्धेः अर्थः अस्ति यत् वपनं क्षेत्रप्रबन्धनं च अधिकं कठिनं भवति, परिष्कृतप्रबन्धनं च कार्यान्वितं कर्तव्यम् । अस्मिन् उच्च-उत्पाद-संशोधनक्षेत्रे बेइडौ नेविगेशन-वायु-चूषण-सीडर्, वनस्पति-संरक्षण-ड्रोन्, क्षेत्र-बुद्धिमान्-निरीक्षण-उपकरणाः, बुद्धिमान् जल-उर्वरक-नियन्त्रण-मञ्चाः च इत्यादीनां नवीन-कृषि-प्रौद्योगिकीनां प्रयोगः कृतः, येन प्रति म्यू-पर्यन्तं रोपण-दक्षतायां महती उन्नतिः अभवत् भूः। सर्वेषां समर्थनेन कुक्कुटस्य उत्पादनस्य नूतनाः सफलताः प्राप्ताः ।
"न केवलं प्रदर्शनक्षेत्रेषु, अपितु अन्तिमेषु वर्षेषु बीजिंग-नगरस्य उपनगरेषु धान्यसस्यानां उत्पादनं वर्षे वर्षे वर्धमानं प्रवृत्तिं दर्शितवती अस्ति, यः बीजिंग-नगरपालिका-कृषि-ब्यूरो-संस्थायाः रोपण-उद्योग-प्रबन्धन-कार्यालयस्य उपनिदेशकः अस्ति तथा ग्रामीणकार्याणि, परिचयं दत्तवन्तः यत् अस्मिन् वर्षे बीजिंग-संस्था सम्पूर्णे नगरे बृहत्-क्षेत्रस्य धान्य-उत्पादन-वर्धन-कार्यक्रमं कार्यान्वितम् अस्ति उच्च-प्रौद्योगिकी तथा एकः बुद्धिमान्" प्रदर्शनक्षेत्राणि टोङ्गझौ-शुन्यी-जिल्हेषु १,००० एकर्-परिमाणेन निर्मिताः सन्ति, येन बृहत्-क्षेत्रस्य धान्य-उत्पादनं प्रवर्धयितुं, बिन्दुतः बिन्दुपर्यन्तं च संतुलित-वृद्धिः भवति तस्मिन् एव काले सस्यद्वारा ३८ प्रमुखाः प्रजातयः २५ प्रमुखाः प्रौद्योगिकयः च विमोचिताः सन्ति, तथा च क्षेत्रेषु कैप्सूलीकरणार्थं नियतबिन्दुतकनीकीसेवाः कर्तुं अग्रपङ्क्तौ गन्तुं तकनीकीकर्मचारिणः संगठिताः सन्ति, येन विशेषज्ञाः प्रत्यक्षतया गन्तुं शक्नुवन्ति गृहेषु, प्रौद्योगिकीः प्रत्यक्षतया जनानां समीपं गन्तुं शक्नुवन्ति, तथा च उत्तमाः पद्धतयः प्रत्यक्षतया क्षेत्रेषु गन्तुं शक्नुवन्ति, प्रमुखलिङ्केषु सुधारं कुर्वन्ति प्रौद्योगिकी स्थाने अस्ति तथा च आच्छादिता अस्ति, तथा च वैज्ञानिकं प्रौद्योगिकी च क्षमतां वास्तविकं उत्पादनं, विशेषज्ञनिर्गमं कृषकाणां उत्पादनं प्रति परिवर्तयितुं सर्वप्रयत्नः क्रियते , तथा विशिष्टं उत्पादनं क्षेत्रनिर्गमं प्रति ।
"प्रारम्भिकपूर्वसूचनानुसारं अस्मिन् वर्षे प्रति यूनिटक्षेत्रं धान्यस्य उपजं गतवर्षस्य तुलने महतीं वृद्धिं प्राप्तवती अस्ति।"
प्रतिवेदन/प्रतिक्रिया