समाचारं

प्रत्यागतानां विदेशेषु चीनदेशीयानां तेषां बन्धुजनानाञ्च १६ तमे बीजिंगकाङ्ग्रेसस्य समाप्तिः अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं सर्वाणि कार्यसूचनानि सफलतया सम्पन्नं कृत्वा प्रत्यागतानां विदेशेषु चीनीजनानाम् तेषां बन्धुजनानाञ्च १६ तमे बीजिंग-काङ्ग्रेसस्य समाप्तिः अभवत् । समापनसभायां नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः संयुक्तमोर्चाकार्यविभागस्य मन्त्री च याङ्ग जिनबाई भागं गृहीतवान्।
सम्मेलने नगरपालिकाविदेशीयचीनीसङ्घस्य १६ तमे समितियाः प्रथमसमागमस्य निर्वाचनपरिणामानां घोषणा कृता। लू लिन् नगरपालिकाविदेशीयचीनीसङ्घस्य नूतनाध्यक्षत्वेन निर्वाचितः, ली डेङ्गक्सिन्, ली जिओफेइ (महिला), हाङ्गजिन्, वू चेन्, ज़ी जियाङ्गबिङ्ग्, ली रान् (महिला), झू योङ्गगुआन्, गुआन् होङ्गलियाङ्ग, लिन् लिआङ्ग, ली जिन्लियाङ्ग , हुआङ्ग वेन्जुआन् (महिला), लियू वेन्चाओ, लु ताओ, चेन् जी च उपाध्यक्षत्वेन निर्वाचितौ, ली क्षियाओफेइ (महिला) च महासचिवरूपेण (अंशकालिकरूपेण) निर्वाचितौ ।
याङ्ग जिन्बाई इत्यनेन सूचितं यत् सर्वेषु स्तरेषु विदेशेषु चीनीयसङ्घस्य संगठनैः विदेशेषु चीनीयकार्येषु महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णप्रदर्शनानां सम्यक् अध्ययनं कार्यान्वयनञ्च करणीयम्, बीजिंगनगरे तस्य महत्त्वपूर्णभाषणस्य भावना च, दलस्य नेतृत्वस्य पालनं करणीयम्, तत् च सुनिश्चितं कर्तव्यम् विदेशेषु चीनीयसङ्घस्य कारणं समीचीनदिशि गच्छति, विदेशेषु चीनदेशीयानां कृते सेवां सुदृढं करोति, सुधारं च करोति, येन विदेशेषु चीनीयबुद्धिजीविनः प्रतिभाश्च एकत्र आनयितुं शक्यन्ते राजधानीयाः उच्चगुणवत्तायुक्तः विकासः विदेशमैत्रीं गभीरं करोति तथा च राजधानीयाः "विदेशीयमित्रमण्डलस्य" निरन्तरं विस्तारं करोति; नगरपालिकाविदेशीयचीनीसङ्घस्य नूतनं नेतृत्वदलं स्थायीसमितिश्च अग्रणीः नवीनः च भवितुमर्हति, स्वकर्तव्यं विवेकपूर्वकं निर्वहति, विदेशचीनीसङ्घस्य विविधकार्यस्य कार्यान्वयनस्य च कील-चालन-भावनायाः प्रवर्धनं कर्तव्यम् |.
प्रतिवेदन/प्रतिक्रिया