समाचारं

२०२४ तमे वर्षे बीजिंग-नगरे जलप्रलय-ऋतौ अत्यधिकवृष्टिः भविष्यति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे जलप्रलयकाले बहवः नागरिकानां बृहत्तमा भावना अस्ति यत् अत्यधिकवृष्टिः भविष्यति । बीजिंग-मौसमविज्ञान-ब्यूरो-संस्थायाः अनुसारम् अस्मिन् वर्षे जलप्रलय-ऋतौ सामान्यवर्षेषु समानकालस्य अपेक्षया अस्य नगरस्य औसतवृष्टिः ६०% अधिका आसीत्, १९६१ तमे वर्षात् इतिहासे अस्मिन् एव काले तृतीयस्थानं प्राप्तवान् पूर्वापेक्षया अधिकवृष्टेः परिवर्तनशीलस्य च मौसमस्य सम्मुखे वर्षा-रिसावः, जल-प्रतिप्रवाहः इत्यादीनां जलप्रलय-सम्बद्धानां विषयाणां विषये नागरिकानां कृते आह्वानस्य संख्या वर्षे वर्षे न्यूनीभूता अस्ति अस्य पृष्ठतः जलप्रलयस्य पूर्वं सज्जतायाः, जलप्रलयकाले द्रुतप्रतिक्रियायाः च अविभाज्यम् अस्ति ।
अनुरक्षणसमूहस्य कर्मचारिभिः अधः सेतुक्षेत्रे संगृहीतं वर्षाजलं तत्कालं निष्कासितम्।
xiaaoqiao जिला
९ निमेषेषु अर्धमीटर् गभीरं जलं पम्पेन बहिः निष्कासितम्
टोंगहुआई रोड् टोङ्गझौ-मण्डलं हुआइरो-मण्डलं च संयोजयति महत्त्वपूर्णः यातायात-मार्गः बीजिंग-निर्माण-इञ्जिनीयरिङ्ग-अनुरक्षण-समूहस्य नम्बर्-१ राजमार्ग-विभागस्य सोङ्गझुआङ्ग-विशेष-खण्डः २१ किलोमीटर्-पर्यन्तं मार्गानाम्, २० तः अधिकानां सेतुक्षेत्राणां च प्रबन्धनस्य, अनुरक्षणस्य च उत्तरदायी अस्ति २०२३ तमे वर्षे जलप्रलयस्य ऋतौ तीव्रवृष्टि-आपदायाः उद्धार-अनुभवस्य समस्यानां च पूर्णतया सारांशस्य आधारेण बीजिंग-निर्माण-इञ्जिनीयरिङ्ग-अनुरक्षण-समूहेन "जलप्रलय-निवारण-आपातकालीन-योजना" संशोधिता सोङ्गझुआङ्ग विशेषविभागस्य प्रमुखः हे क्षिन् इत्यनेन उक्तं यत् २०२४ तमे वर्षे जलप्रलयस्य ऋतुस्य उद्धारप्रक्रियायाः कालखण्डे सर्वाधिकं परिवर्तनं पूर्वचेतावनीतन्त्रस्य उद्धारसाधनस्य च व्यापकं उन्नयनम् अस्ति।
अगस्तमासस्य १७ दिनाङ्के आकस्मिकं प्रचण्डवृष्ट्या जलप्रलयनियन्त्रणस्य सर्वे प्रासंगिकाः विभागाः व्यस्ताः अभवन् । डिङ्गेझुआङ्ग-सेतुः द्रुतगत्या वर्धमानस्य जलस्य संकटे अस्ति । स्थलस्थस्थित्याः न्याय्यः जलसञ्चयस्य कारणं आसीत् यत् सहायकमार्गे स्थापिताः मलनिकासीपाइपलाइनाः सहसा अतिप्रवाहिताः अभवन्, ततः मलनिकासीः बहिः प्रवहति स्म, येन "त्रीणि जलानि प्रवहन्ति" इति आपत्कालीनस्थितिः सृजति स्म एकस्मिन् पार्श्वे" इति । तथाकथितं "त्रिजलम्" सेतुक्षेत्रे पतितं वर्षाजलं, अधः उपरि निर्गच्छन्तं मलजलं, भूभागानुसारं परितः क्षेत्रेभ्यः प्रवहमानं "अतिथिजलं" च निर्दिशन्ति "सहायकमार्गे जलं मुख्यमार्गे निरन्तरं प्रसरति, जलसङ्ग्रहक्षेत्रं च ११० वर्गमीटर् यावत् भवति।"
टोङ्गहुआइ-मार्गस्य, सोङ्गझुआङ्ग-नगरस्य च विशेषरूपेण परिपालितखण्डे त्रयः प्रमुखाः सेतुक्षेत्राणि सन्ति, तेषु डिङ्गेझुआङ्ग-सेतुक्षेत्रम् अपि अन्यतमम् अस्ति । सः ज़िन् अवदत् यत् तेषां प्रकाशनस्य कारणं अस्ति यत् एतेषु सेतुक्षेत्रेषु डुबन्तः मुख्यमोटरवाहनमार्गाः सन्ति यदि जलसञ्चयस्य समये उपचारः न क्रियते तर्हि लेनानि नद्यः भविष्यन्ति, नागरिकानां जीवनस्य सम्पत्तिस्य च सुरक्षा महती भविष्यति तर्जितः ।
यदा आपत्कालीनकर्मचारिणः घटनास्थले आगतवन्तः तदा सेवामार्गे जलं पूर्वमेव ३९ सेन्टिमीटर् गभीरं आसीत्, गभीरतमः बिन्दुः ५२ सेन्टिमीटर् यावत् गभीरः आसीत् अद्यापि प्रचण्डवृष्टिः प्रवहति स्म, स्थगितजलं च डुबन्तं मुख्यमार्गं लघुजलप्रपातवत् प्रवहति स्म, अतः निर्णायकं उपायं कर्तव्यम् आसीत् जलप्रलयस्य ऋतुस्य आपत्कालीन उद्धारस्य आवश्यकतानुसारं मार्गे जलस्य गभीरता २७ सेन्टिमीटर् यावत् भवति तदा मार्गाः बन्दाः भवेयुः । अग्रे पृष्ठतः च आज्ञायाः प्रेषणस्य च अनुसारं स्थले एव उद्धारकर्मचारिणः डिङ्गेझुआङ्ग सेतुक्षेत्रे सहायकमार्गं तत्कालं बन्दं कृतवन्तः। गणनानुसारं तस्मिन् समये मुख्यमार्गे गभीरतमः जलसञ्चयः १८ सेन्टिमीटर् आसीत्, आपत्कालीनकर्मचारिणः मुख्यमार्गे यातायातस्य पुनः निर्देशनं कृत्वा तत्क्षणमेव जलनिकासीकार्यं आरब्धवन्तः।
सोङ्गझुआङ्ग-खण्डे पम्पिंग-स्थानकस्य पम्पिंग-क्षमता प्रति सेकण्ड् १.६६ घनमीटर् यावत् प्राप्तुं शक्नोति, यदा तु स्थले "त्रयेषु जल-समागम-क्षेत्रेषु" जलसञ्चय-दरः ४.२५ घनमीटर् प्रति सेकण्ड् यावत् अभवत्, उपकरण-उन्नयनस्य कारणात् संकटस्य प्रभावी समाधानं कृतम् अस्ति। सः शीन् इत्यनेन उक्तं यत् २०२४ तमे वर्षे सोङ्गझुआङ्ग-खण्डे ड्रैगन-जल-चूषण-निकासी-उद्धार-वाहनं योजितम्, नूतन-उपकरणस्य साहाय्येन डिङ्गेझुआङ्ग-सेतु-क्षेत्रे जलं केवलं ९ निमेषेषु एव निष्कासितम्
जलप्रलयस्य ऋतुतः बहुपूर्वं सोङ्गझुआङ्ग-खण्डे बहु सज्जतायाः कार्यं कृतम् इति अवगम्यते । यथा, टोङ्गहुआइ-मार्गे बहूनां वर्षा-जालं मार्गस्य समानान्तरं कृत्वा प्रवणतायां परिवर्तनं कृतम् अस्ति जलस्य सेवनस्य व्यासः अपि ४०० मि.मी.तः ८०० मि.मी.पर्यन्तं वर्धितः अस्ति has been added. आपत्काले, , खतरनाकमार्गं बन्दं कर्तुं यन्त्रद्वयं निकटं भवति, यत् खतरनाकं मार्गं शीघ्रं पिधातुं शक्नोति। अतः अपि महत्त्वपूर्णं यत् २०२४ तमे वर्षे नूतनेन पूर्वचेतावनीतन्त्रेण सम्बन्धितपक्षेभ्यः शीघ्रमेव उद्धारकार्यक्रमेषु आज्ञां प्रेषयितुं, समर्थनं च कर्तुं बहुमूल्यं समयं क्रीतम्। कमाण्ड एण्ड डिस्पैच मञ्चस्य कार्यस्य आधारेण बीजिंग निर्माण अभियांत्रिकी तथा अनुरक्षणसमूहेन बाढनिवारणदलानि, आपत्कालीनआपूर्तिः, सज्जता, उद्धारकार्यक्रमाः इत्यादीनि विविधानि सूचनानि वास्तविकरूपेण जाँचिताः प्रसारिताः च कर्तुं शक्यन्ते time by relevant departments at any time फलतः, ​​tongzhou जिलाराजमार्गशाखा, जिला आपत्कालीन ब्यूरो तथा अन्ये प्रासंगिकविभागाः प्रथमवारं स्थले एव उद्धारस्य स्थितिं समन्वययितुं ग्रहणं च कर्तुं शक्नुवन्ति।
हे ज़िन् पत्रकारैः सह उक्तवान् यत् जलप्रलयस्य ऋतुकाले पर्याप्ततया सज्जतायाः पूर्णतया च उपस्थितेः कारणात् अस्मिन् वर्षे सम्पूर्णे जलप्रलयस्य ऋतुकाले डिङ्गेजुआङ्गकियाओ-मण्डले आपत्कालं विहाय अन्यः आपत्कालः न अभवत्। अतः वरिष्ठानां नियोजनानुसारं अन्येषु क्षेत्रेषु आपत्कालीन-उद्धार-मिशनस्य समर्थनार्थं अपि तेषां अतिरिक्त-क्षमता अस्ति ।
बीजिंग-निर्माण-इञ्जिनीयरिङ्ग-अनुरक्षण-समूहात् संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे जलप्रलय-ऋतौ कुलम् ४,०२८ उद्धार-कर्मचारिणः, १०१३ यन्त्राणां उपकरणानां च सेट्-समूहाः प्रेषिताः। कुलम् १५८ खतरनाकाः परिस्थितयः नियन्त्रिताः, येषु २४ पर्वतभूस्खलनानि, ९,४८१ घनमीटर् शिलाप्रपाताः स्वच्छाः, ११८ जलसञ्चयस्य, सर्किट् भङ्गस्य च प्रकरणानाम् निवारणं कृतम्, १६५,८६० घनमीटर् जलस्य पम्पः च अभवत् सर्वेषु आपत्कालेषु कोऽपि क्षतिः न अभवत् ।
बहुसंपत्तियुक्त सार्वजनिक आवास
लीकयुक्तानां छतानां मरम्मतार्थं सार्वजनिक-अनुरक्षण-निधिनां पश्चात्-भुगतानस्य अनुसरणं कुर्वन्तु
फेङ्गताई-मण्डलस्य पुआन् क्षिली-नगरस्य १२ क्रमाङ्कस्य भवनं १९९० तमे दशके निर्मितम् आसीत्, तत्र कुलम् ७७ गृहाणि सन्ति । विगतवर्षद्वये जलरोधकस्तरस्य वृद्धत्वात् भवनस्य उपरितन-उप-उच्चतलयोः वर्षा-रिसावस्य समस्या क्रमेण स्पष्टा अभवत् गतवर्षस्य जलप्रलयस्य ऋतुकाले भवनस्य निवासिनः १२३४५ हॉटलाइनद्वारा वर्षा-रिसावस्य विषये ४६ शिकायतां ज्ञापयन्ति स्म । अस्मिन् वर्षे जलप्रलयस्य ऋतौ गल्ल्याः प्रासंगिकविभागानाञ्च पूर्णसहकारेण पुआन् ज़िली इत्यस्मिन् भवने १२ छतस्य जलरोधकपरिष्कारस्य कार्यं सफलतया सम्पन्नम्, छतस्य लीकेजस्य कारणेन शिकायतां संख्या शून्यं यावत् न्यूनीभूता
१८ सितम्बर् दिनाङ्के सः संवाददाता पुआन् क्षिली समुदायम् आगतः । निवासिनः जलरोधकनवीनीकरणस्य प्रशंसाम् अकरोत्: "अस्मिन् वर्षे जलरोधनस्य समाप्तेः अनन्तरं छतम् अनेकानि प्रचण्डवृष्टानि सहितवान्।" जलप्रलयस्य ऋतुः आगतः, उपरितनतलस्य गलियारेषु निवासिनः गृहेषु च गम्भीराः वर्षा-लीकाः भविष्यन्ति, वर्षाजलं गलियारस्य भित्तिभिः सह अनेकतलयोः अपि अधः प्रवहति स्म प्रत्येकस्य यूनिटस्य गलियाराभित्तिषु वर्षाजलेन प्रक्षालितस्य बहु लक्षणं दृश्यते, येन प्रतिवर्षं जलप्रलयकाले सर्वेषां चिन्ता भवति
छतस्य जलरोधकस्तरस्य परिष्कारः निकटः अस्ति, परन्तु धनसङ्ग्रहः कथं करणीयः इति महती समस्या अभवत् । पु'अन्ली नम्बर १ समुदायस्य पार्टीसमितेः सचिवः शि लिमेइ इत्यनेन पत्रकारैः उक्तं यत् प्रारम्भे भवनं १२ सर्वं सार्वजनिकावासः आसीत्, यत्र न्यूनातिन्यूनं सप्त सम्पत्तिअधिकार-एककाः सन्ति आवाससुधारस्य गृहविक्रयस्य च अनन्तरं केचन गृहाणि बहुवारं हस्तं परिवर्तयन्ति स्म, जनकल्याणनिधिः इत्यादयः सूचनाः अस्पष्टाः आसन् "गतवर्षे यदा वयं आँकडानि कृतवन्तः तदा वयं पश्यामः यत् ७७ गृहेषु ३२ अद्यापि सार्वजनिकावासाः सन्ति, सम्पत्तिस्वामित्व-एककाः च प्राप्यन्ते। अपि च शेषेषु ४५ वाणिज्यिक-आवास-एककेषु प्रायः आर्धेषु अपूर्ण-सार्वजनिक-आवास-सूचनायाः समस्याः आसन्। के आसन् एतानि पूर्वसार्वजनिकगृहाणि? , प्रथमविक्रयसमये सार्वजनिकसुरक्षाशुल्कं दत्तं वा इति शनैः शनैः स्पष्टीकरणस्य आवश्यकता वर्तते।”
अतः गतवर्षात् आरभ्य वीथि-समुदाय-कर्मचारिणः बहु-समूहेषु विभक्ताः सन्ति, सम्पत्ति-स्वामिनः सर्वेषां कर्मचारि-छात्रावासानाम् धनस्य भुक्तिं यथाशीघ्रं पूर्णं कर्तुं आग्रहं कुर्वन्ति, तथा च गृहक्रयणं कुर्वतां निवासिनः निधि-देयता-सूचनाः गम्यमानानां विषये पृच्छितुं सहायतां कुर्वन्ति |. शि लिमेई अवदत् यत् – “प्रारम्भे एतानि गृहाणि प्रासंगिक-इकायानां कर्मचारिभ्यः आवंटितानि आसन्, अतः कदाचित् वर्तमान-स्वामिनः अग्रे अन्वेषणार्थं सहायतां कर्तुं प्रवृत्ताः भवेयुः प्रायः प्रथमस्य बालकैः सह सम्पर्कं कृत्वा एव सम्पत्ति-स्वामित्व-एककस्य विषये काश्चन अस्पष्टाः सूचनाः प्राप्तुं शक्नुमः owner इत्यस्याः सूचनायाः आधारेण वयं अस्य यूनिटस्य वर्तमानस्थितेः विषये पृच्छितवन्तः "शेष ५ गृहाणि विहाय येषां सार्वजनिकसुरक्षाकोषस्य भुक्तिसूचना न प्राप्ता, शेषेषु सार्वजनिकसुरक्षानिधिषु अस्ति।" पूर्णतया भुक्तम्। वर्षाऋतुः समीपं गच्छति इति विचार्य अन्ततः वीथिः तत्कालं कार्यवाहीनिधिना वित्तपोषणस्य अन्तरं पूरयितुं विद्यमानस्य सार्वजनिकसुरक्षानिधिस्य उपयोगं कर्तुं भवन १२ इत्यस्य जलरोधकस्तरस्य परिष्कारं आरभ्यत इति निश्चयं कृतवती
अस्मिन् वर्षे मेमासात् आरभ्य समुदायः सर्वैः पक्षैः सह मिलित्वा गृहभ्रमणं, आवासीयसुरक्षामूल्यांकनं विशेषरक्षणनिधिअनुप्रयोगं च सफलतया सम्पन्नं कृतवान्, आवश्यकतानुसारं निर्माणघोषणानि, बजटघोषणानि अन्यप्रक्रियाः च सम्पन्नं कृतवान्। मुख्यजलप्रलयस्य ऋतुः आगमनात् पूर्वं पुआन् ज़िली-नगरस्य भवनस्य १२ छतौ जलरोधकस्तरस्य पूर्णतया नवीनीकरणं कृतम् अस्ति ।
"एकं वस्तु एकस्य प्रकारस्य वस्तुनः समाधानं प्रति नेति" इति सिद्धान्तस्य अनुरूपं, पु'आन् ज़िली इत्यस्मिन् भवनस्य १२ इत्यस्य सम्पत्ति-अधिकार-एककस्य सार्वजनिकवित्त-इतिहासस्य च सूचनायाः अन्वेषणस्य अनुभवस्य उल्लेखं कृत्वा, डोङ्गतिएजियानिङ्ग-वीथिः व्यापकरूपेण कर्तुं आरब्धा sort out the old and समुदायस्य जनकल्याणकोषस्य भुगतानसूचना एतेषां समुदायानाम् आवश्यकतायां लोककल्याणकोषं सफलतया सक्रियं कर्तुं सुविधां करिष्यति।
वर्षाजलं समुदाये प्रतिप्रवाहं करोति
जलसञ्चयस्य दीर्घकालीनसमस्यायाः उन्मूलनार्थं जलनिकासीव्यवस्थायाः पुनर्निर्माणं कुर्वन्तु
हैडियन-मण्डलस्य युकुआन् जियायुआन्-समुदायः २०१४ तमे वर्षे सम्पन्नः अभवत्, तत्र स्थानान्तरितः च ।प्रतिवर्षं बाढस्य ऋतुकाले निवासिनः समुदायस्य वर्षाजलस्य पश्चात्प्रवाहस्य, समुदायस्य बहिः मार्गेषु जलसञ्चयस्य च चिन्तां कुर्वन्ति स्थलाकृतिदृष्ट्या समुदायस्य परितः क्षेत्रं उत्तरदिशि उच्चं दक्षिणदिशि न्यूनं च भवति । परन्तु उत्तरदिशि केवलं तियानकुन्शान् दक्षिणमार्गः एव नगरपालिकामार्गः अस्ति, अन्यत्रिपक्षेषु अस्थायीरूपेण पक्के सीमेण्टमार्गाः सन्ति, यत्र जलनिकासीपाइपलाइनाः न सन्ति समुदायस्य जलनिकासीव्यवस्था बाह्यनगरपालिकापाइपलाइनैः सह सम्बद्धा कर्तुं न शक्यते यदा प्रत्येकं प्रचण्डवृष्टिः भवति तदा समुदायस्य जलं प्रथमं भूभागेन दक्षिणदिशि स्थितं मार्गं प्रति प्रवहति, अन्ते च समुदाये पुनः पातयति।
युकुआन् जियायुआन् समुदायस्य पार्टीसमितेः सचिवः वेई लेइ इत्यनेन उक्तं यत् प्रतिवर्षं जलप्रलयस्य ऋतुकाले गलीसमुदायः पूर्वमेव सज्जं करिष्यति, जलनिकासीसाधनानाम् व्यवस्थां च पूर्वमेव करिष्यति। ते युक्वान् मध्यमार्गस्य पार्श्वे एकं मुक्तं नालं खनितवन्तः, प्रथमं वर्षाजलं खाते सङ्गृहीतवन्तः, ततः जलनिकासीसाधनानाम् उपयोगेन समीपस्थेषु अस्थायीपाइपलाइनेषु जलस्य निष्कासनं कृतवन्तः परन्तु अस्थायी पाइपलाइनः कृशः अस्ति, मार्गात् निर्गतं जलं च पूर्वमेव प्रसारितं भवति, तस्मात् समुदाये वर्षाजलं सम्भालितुं न शक्नोति अतः उत्तरे भूभागः उच्चः दक्षिणे च निम्नः अस्ति चेदपि उत्तरदिशि स्थितस्य नगरपालिकायाः ​​मार्गस्य जलनिकासीपाइपलाइने जलस्य निष्कासनस्य उपायः अन्वेष्टव्यः । "२०० मीटर् अधिकं दीर्घं जलमेखला आकर्षयितुं आवश्यकम्, अष्टौ जलपम्पाः च एकस्मिन् समये प्रचलन्ति। तथापि यदा प्रचण्डवृष्टिः भवति तदा न्यूनातिन्यूनं २ घण्टाः यावत् निरन्तरं पम्पं कर्तव्यं भवति समुदाये २५०० तः अधिकाः निवासिनः सन्ति, तेषां यात्रा जीवनं च महतीं प्रभावितं भवति । निवासिनः बहुधा शिकायतुं प्रवृत्ताः, परन्तु जलसञ्चयस्य दीर्घकालीनसमस्यायाः चिकित्सा कठिना अभवत् ।
अवगम्यते यत् युकुआन् जियायुआन् इत्यस्य परितः युकुआन् मध्यमार्गः युकुआन् उत्तरमार्गः च हैडियनमण्डलस्य अस्ति, युकुआन् पश्चिममार्गः हैडियनमण्डलस्य शिजिंगशानमण्डलस्य च सङ्गमे स्थितः अस्ति गतवर्षे युक्वान् वेस्ट् स्ट्रीट् इति द्वयोः मण्डलयोः संयुक्तरूपेण वित्तपोषणं कृत्वा निर्माणं सम्पन्नम् ।
तियानकुन् रोड उपजिल्ला नगरप्रबन्धनकार्यालयस्य अनुभागप्रमुखः लियू फाङ्गः अवदत् यत् जलसञ्चयसमस्यायाः समाधानार्थं उपमण्डलेन सक्रियप्रबन्धनपरियोजनाय आवेदनं कृतम्। गली "सीटी" डिजाइन योजनायाः अनुकूलनार्थं बहुविभागानाम् समन्वयं कृतवान् जिलानेतारः स्थले एव अन्वेषणं कृतवन्तः तथा च दशभ्यः न्यूनानि स्थले एव सभाः समन्वयसभाः च कृतवन्तः अन्ते सर्वेषां पक्षानाम् उत्तरदायित्वं मार्गसुधारार्थं विशिष्टयोजना च आसीत् स्पष्टीकृतम्।
निर्माणस्य केन्द्रं युकुआन् उत्तरमार्गे युकुआन् मध्यमार्गे च नूतनानां वर्षाजलपाइपलाइनानां निर्माणं भवति यत् युकुआन् वेस्ट् स्ट्रीट् इत्यत्र आरक्षितपाइपलाइनैः सह सम्बद्धं भवति वर्षाजालस्य स्थानस्य अपि विस्तरेण योजना कृता अस्ति । "युक्वान् उत्तरमार्गस्य तियानकुन्शान् दक्षिणमार्गस्य च उत्तरतमस्य अन्तस्य खण्डे विशालः सानुः अस्ति। यदा वर्षा भवति तदा सर्वं वर्षाजलं सानुना दक्षिणदिशि प्रवहति। अतः अस्मिन् नवीनीकरणे वर्षाजलस्य अनुमतिं दातुं अत्र विशेषतया वर्षाजालं योजितम् दक्षिणदिशि प्रवहन् वर्षाजलनलिकेषु निर्देशितव्यः इति लियू फाङ्गः अवदत्।
अस्मिन् वर्षे आरम्भे एव नवीनीकरणस्य आरम्भः अभवत् यत् वर्षाऋतौ निवासिनः यात्रां सुनिश्चित्य निर्माणकर्मचारिणः जूनमासे वर्षाजलस्य पाइपलाइनस्य निर्माणं सम्पन्नवन्तः। समुदाये जलनिकासीपाइप् लाइन् अपि जुलैमासस्य आरम्भे मार्गपाइपलाइनेन सह सम्बद्धा आसीत् । वेई लेइ इत्यनेन उक्तं यत् समुदाये द्वौ पाइपलाइनौ क्रमशः पूर्वदिशि दक्षिणदिशि च स्थितौ स्तः, परन्तु पूर्वदिशि "कोऽपि सम्पर्कः नास्ति"।
ज्ञायते यत् समुदायस्य पूर्वदिशि स्थितस्य युक्वान् वेस्ट् स्ट्रीट् गतवर्षे एव वर्षाजलस्य पाइप्स् इत्यस्य अतिरिक्तं मार्गस्य अधः अन्ये पाइपलाइनाः स्थापिताः आसन् रेखाः जटिलाः सन्ति, परिवर्तनं च कठिनम् अस्ति समुदायस्य जलनिकासीपाइपलाइनाः युकुआन् वेस्ट् स्ट्रीट् यावत् तथा च परियोजनायाः मात्रा बृहत् अस्ति। जलप्रलयस्य ऋतुतः पूर्वं प्रगतिः कर्तुं प्रदेशः बहुवारं वार्तायां योजनां समायोजयित्वा प्रथमं समुदायस्य दक्षिणदिशि नूतनं वर्षाजलपाइपलाइनं स्थापयितुं निर्णयं कृतवान् यत् जलनिकासीदक्षतां वर्धयितुं शक्नोति दक्षिणभागे जलनिकासीपाइपलाइनद्वयेन सह प्रारम्भे उपचारस्य परिणामः प्राप्तः अस्ति । एकः निवासी पूर्ववर्षद्वयस्य वर्षाऋतुस्य छायाचित्रस्य तुलनां कृत्वा संवाददातारं अवदत् यत् "पश्यतु, पूर्वं जलं कियत् गभीरं आसीत्, जानुपर्यन्तं। अस्मिन् वर्षे वर्षा लघु नासीत्, परन्तु वर्षाजलस्य पश्चात्प्रवाहः कदापि न अभवत्।
तत्रैव प्रासंगिकं कार्यं न स्थगितम् आसीत् कर्मचारिणः पूर्वपाइपलाइनं कथं संयोजयितुं शक्नुवन्ति इति अध्ययनं कुर्वन्ति स्म, अन्ते च पाइपजैकिंग् निर्माणं स्वीकुर्वितुं निश्चयं कृतवन्तः । प्रायः एकमासस्य अनन्तरं पूर्वस्य पाइपलाइनस्य निर्माणं अद्यैव सम्पन्नं कृत्वा उपयोगाय स्थापितं । "अधुना यदा समुदाये त्रयः पाइपलाइनाः सम्बद्धाः सन्ति तदा आगामिवर्षस्य जलप्रलयस्य ऋतौ जलनिकासीप्रभावः निश्चितरूपेण उत्तमः भविष्यति।
बीजिंग दैनिकस्य संवाददाता चेन् शेङ्ग्यु, जिंग् यिमिंग्, लु यिजिया च इत्यनेन छायाचित्रम्
संवाददाता टिप्पणी
शान्तिकाले संकटस्य कृते सज्जाः भवन्तु, दीर्घकालं यावत् योजनां कुर्वन्तु
१५ सेप्टेम्बर् दिनाङ्के बीजिंग-नगरे जलप्रलयस्य ऋतुः समाप्तः । गृहेषु लीकं भवति इति कष्टानां समाधानं कुर्वन्तु, जलक्षतिग्रस्तमार्गाणां मरम्मतं कुर्वन्तु, जलप्रलयस्य नियन्त्रणं च कुर्वन्तु... अस्मिन् वर्षे जलप्रलयस्य ऋतौ सम्पूर्णं नगरं स्वस्य उत्तरदायित्वस्य भावः कठिनं कृत्वा, लीकस्य जाँचं कृत्वा जलप्रलयनिवारणशृङ्खलां पूरितवान्, उत्तरं दातुं च सर्वप्रयत्नः कृतवान् जलप्रलयनिवारणपरीक्षापत्राणि।
जलप्रलयनिवारणकार्यं व्यवस्थितपरियोजना अस्ति यस्मिन् प्रायः बहवः जनाः जटिलाः परिस्थितयः च सम्मिलिताः भवन्ति । बीजिंग-नगरेण शीघ्रमेव गतवर्षस्य “२३·७”-प्रचण्डवृष्टेः अनुभवस्य सारांशः कृतः, जलसंरक्षणपरियोजनानां सुदृढीकरणं, नगरीयसंरचनानां उन्नयनं, नगरीयलचीलतानिर्माणं च सुदृढं कृतम् जलप्रलयनियन्त्रणकार्यस्य कृते अधिकं लीडसमयं प्राप्तुं रोलिंग पूर्वानुमानात् आरभ्य पूर्वचेतावनीसूचनायाः समये निर्गमनात् आरभ्य, जलप्रलयनियन्त्रणबलानाम् व्यवस्थितं, वैज्ञानिकं, सटीकं च प्रेषणं यावत्, जलप्रलयस्य ऋतुस्य आरम्भात् एव बहुधा भारीवृष्टिपरीक्षाणां प्रभावीरूपेण निबद्धः अस्ति तथा नगरस्य सामान्यसञ्चालनं सर्वाधिकं सुनिश्चितं कृतवान् ।
यद्यपि प्रमुखपरीक्षा सुरक्षिततया उत्तीर्णा अस्ति तथापि भविष्ये अद्यापि अधिकं व्यावहारिकं विस्तृतं च कार्यं कर्तव्यम् अस्ति। यथा, जलप्लावनानन्तरं शिशिरस्य आरम्भात् पूर्वं खिडकीकाले बहवः लीकगृहाणि, जलयुक्ताः मार्गाः, जलक्षतिग्रस्तसुविधाः च "ग्रीष्मकाले शरदऋतौ च चिकित्सितव्याः" जलप्रलयस्य ऋतौ अनुभवं सञ्चयन्तु योजनानां अनुकूलनं च कुर्वन्तु, विशेषतया तलस्य पूर्तिं कुर्वन्तु, दीर्घाणि फलकानि च निर्मातव्याः, तदा एव वयं शान्ततया तूफानस्य निवारणं कर्तुं शक्नुमः पुनः आगत्य एकस्य पक्षस्य अभयं रक्षति।
जलप्रलयनिवारणकार्यस्य कुञ्जी "निवारणम्" अस्ति । एकस्मिन् अर्थे मौसमविपदानां निवारणे वयं “सदैव मार्गे” स्मः । शान्तिकाले पूर्वमेव योजनां कृत्वा पूर्वमेव चिन्तयित्वा एव वयं सुरक्षितस्य, निवासयोग्यस्य, लचीलस्य च नगरस्य निर्माणस्य मार्गे निरन्तरं प्रगतिम् कर्तुं शक्नुमः |. बीजिंग दैनिक संवाददाता सन यानान्
प्रतिवेदन/प्रतिक्रिया