समाचारं

११६ वर्षपूर्वं पृष्टः प्रश्नः, ओलम्पिकविजेता नूतनम् उत्तरं ददाति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के सायं तियानजिन्, ओलम्पिकविजेता डिङ्ग ज़िन्यी नानकाई विश्वविद्यालये आयोजिते "मातृभूमिदेशे युवानां लेखनम्" इत्यस्य ऑनलाइन विषयप्रचारस्य अन्तरक्रियाशीलमार्गदर्शनस्य च कार्यक्रमे लयात्मकजिम्नास्टिकस्य रिबन् प्रदर्शनं कुर्वन् आसीत् तियान् जियाशुओ/ 1999 द्वारा।
२१ सितम्बर् दिनाङ्के सायं तियानजिन्, नानकाई विश्वविद्यालये आयोजितस्य वैचारिकराजनैतिकपाठ्यक्रमस्य कृते "मातृभूमिस्य युवानां अध्यायस्य लेखनम्" इति ऑनलाइनविषयप्रचारस्य अन्तरक्रियाशीलमार्गदर्शनस्य च कार्यक्रमे ओलम्पिकविजेता पान झान्ले प्रेक्षकैः सह संवादं कृतवान् भाषणं दातुं मञ्चं ग्रहीतुं पूर्वं। तियान् जियाशुओ/ 1999 द्वारा।
21 सितम्बर् दिनाङ्कस्य सायं तियानजिन्, पेरिस पैरालिम्पिकविजेतारः तान युजियाओ (दक्षिणे) तथा जियांग युयान् (वामभागे) वैचारिकस्य कृते "मातृभूमिस्य युवानां अध्यायस्य लेखनम्" इति ऑनलाइन विषयप्रचारस्य तथा च अन्तरक्रियाशीलमार्गदर्शनस्य कार्यक्रमे आसन् नानकाई विश्वविद्यालये आयोजितं राजनीतिकपाठ्यक्रमं प्रतियोगितायाः विकासस्य च अनुभवान् साझां कृत्वा प्रेक्षकाः छायाचित्रं अभिलेखं च गृहीतवन्तः। तियान् जियाशुओ/ 1999 द्वारा।
चीनदेशस्य ओलम्पिकस्वप्नः यत्र आरब्धः तत्र ओलम्पिकक्रीडकाः युवानः आगताः ।
"100 वर्षपूर्वं पुरातनराष्ट्रपतिः झाङ्ग बोलिंग् इत्यस्य 'त्रयः ओलम्पिकप्रश्नाः' चीनीयजनानाम् पीढयः प्रेरिताः। चीनीयक्रीडकाः इति नाम्ना वयं स्वकीयैः व्यावहारिकक्रियाभिः उत्तरं दत्तवन्तः!" वैचारिक-राजनैतिक-अनलाईन-विषय-प्रचारस्य, अन्तरक्रियाशील-मार्गदर्शन-क्रियाकलापस्य च "मातृभूमि-देशे युवानां अध्यायं लिखतु" इति क्रियाकलापस्य मध्ये पेरिस-ओलम्पिक-विजेता पान झान्ले-इत्यनेन एकशताब्दपूर्वस्य ओलम्पिक-स्वप्नस्य प्रतिक्रिया दत्ता चेन् मेङ्ग्, लियू हुआन्हुआ, ली वेन्वेन्, डिङ्ग ज़िन्यी, वू यू, तान युजियाओ, जियाङ्ग युयान् इत्यादयः पेरिस् ओलम्पिक-पैरालिम्पिक-विजेतारः अपि नानकाई-छात्रैः सह स्वस्य अनुरागं साझां कृतवन्तः
नानकाई विश्वविद्यालयस्य पुरातनः प्राचार्यः झाङ्ग बोलिंग् प्रथमः चीनदेशीयः आसीत् यः ओलम्पिकक्रीडायां व्यक्तिगतरूपेण उपस्थितः आसीत् । ११६ वर्षाणि पूर्वं विदेशनिरीक्षणयात्रायाः समये झाङ्ग बोलिंग् चतुर्थ ओलम्पिकक्रीडायां आगतः । तस्मिन् वर्षे अक्टोबर्-मासस्य २३ दिनाङ्के नानकाई-विद्यालयस्य क्रीडाङ्गणस्य बाह्यभित्तिषु ब्रशेन लिखितानि बृहत्-वर्णीयानि त्रीणि नाराणि स्थापितानि आसन् यत् "चीनः उत्कृष्टप्रदर्शनयुक्तं क्रीडकं कदा ओलम्पिकक्रीडायां प्रेषयितुं शक्नोति? चीनदेशः कदा सङ्घस्य दलं प्रेषयितुं शक्नोति उत्कृष्टाः क्रीडकाः?" ओलम्पिकक्रीडायां भागं ग्रहीतुं दलाः? चीनदेशे ओलम्पिकक्रीडां कर्तुं विश्वस्य सर्वेभ्यः देशेभ्यः चीनदेशः कदा आमन्त्रयितुं शक्नोति?”
त्रयः प्रश्नाः "ओलम्पिकक्रीडायाः त्रयः प्रश्नाः" इति नाम्ना प्रसिद्धाः सन्ति, ये च भविष्यत्पुस्तकेभ्यः प्रसारिताः सन्ति ।
तियानजिन्, नानकाई विश्वविद्यालये च ओलम्पिकक्रीडायाः स्वप्नः न्यूनातिन्यूनं १०० वर्षाणि यावत् अस्ति । ११७ वर्षपूर्वं २४ अक्टोबर् दिनाङ्के पञ्चमस्य तियानजिन् संयुक्तक्रीडायाः समापनसमारोहे पुरस्कारसमारोहे च झाङ्ग बोलिंग् इत्यनेन "एथेन्सनगरे ओलम्पिकक्रीडा" इति शीर्षकेण भाषणं कृत्वा "अस्माकं देशेन तत्क्षणमेव ओलम्पिकदलस्य स्थापना कर्तव्या" इति उल्लेखः कृतः चीनदेशः प्रथमवारं सार्वजनिकरूपेण चीनदेशस्य ओलम्पिकदलस्य निर्माणं कर्तुं सुझावम् अददात्, तथैव चीनदेशीयाः ओलम्पिक-आन्दोलनस्य आधिकारिकरूपेण प्रतिक्रियां दत्तवन्तः इति अपि प्रथमवारं गणयितुं शक्यते
अयं महान् शिक्षाविदः नानकाई-नगरे विद्यालयानां श्रृङ्खलां स्थापितवान्, "चीनी-ओलम्पिकक्रीडायां प्रथमः व्यक्तिः" इति प्रसिद्धः च आसीत् ।
२१ सेप्टेम्बर् दिनाङ्के आयोजिते आयोजने पान झान्ले इत्यादयः युवानः क्रीडकाः इतिहासेन सह संवादं कृतवन्तः । "त्रयः ओलम्पिकप्रश्नाः" इत्यस्य अतिरिक्तं पान झान्ले मम देशस्य प्रथमस्य ओलम्पिकस्य लियू चाङ्गचुन् इत्यस्य अपि उल्लेखं कृतवान् । पान झान्ले इत्यनेन उक्तं यत् १९३२ तमे वर्षे लॉस एन्जल्स ओलम्पिकक्रीडायां भागं ग्रहीतुं लियू चाङ्गचुन् इत्यस्य "एकयात्रा" "भग्नपर्वताः, नद्यः च कठिनराष्ट्रीयनियतिः च" इति चीनदेशस्य पृष्ठतः आसीत् "अद्य शतवर्षेभ्यः अनन्तरं वयं आत्मविश्वासेन परिपूर्णाः स्मः। वयं विश्वं दृष्ट्वा विश्वस्य उत्तमक्रीडकैः सह स्पर्धां कृत्वा शीर्षस्थाने बहिः आगन्तुं शक्नुमः। महत्त्वपूर्णं कारणं अस्ति यत् अस्माकं पृष्ठतः दृढमातृभूमिः अस्ति" इति सः उक्तवान्‌। ।
अस्मिन् पेरिस् ओलम्पिकक्रीडायां चीनदेशस्य क्रीडकानां युवानां पीढी अधिकाधिकेषु स्पर्धासु ऐतिहासिकं सफलतां प्राप्तवती अस्ति । पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां पान झान्ले ४६.४० सेकेण्ड् समयेन चॅम्पियनशिपं जित्वा स्वस्य विश्वविक्रमं भङ्गं कृतवान् अस्मिन् स्पर्धायां चीनदेशस्य क्रीडकः प्रथमवारं ओलम्पिकस्वर्णपदकं प्राप्तवान् । १९३२ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः अनन्तरं पुरुषाणां १०० मीटर्-फ्रीस्टाइल्-ओलम्पिक-स्वर्णपदकं प्राप्तवान् सः प्रथमः एशिया-देशस्य क्रीडकः अपि अस्ति । १९३२ तमे वर्षे ओलम्पिकक्रीडा आसीत् यस्मिन् लियू चाङ्गचुन् भागं गृहीतवान् ।
क्रीडायाः अनन्तरं पान झान्ले वेइबो इत्यत्र "मम इदं स्वर्णपदकं अस्माकं महान् मातृभूमिं समर्पितं" इति पोस्ट् कृतवान् । २१ सेप्टेम्बर् दिनाङ्के नानकाई विश्वविद्यालये एकस्मिन् कार्यक्रमे सः अवदत् यत् - "अभिलेखाः भग्नाः भवेयुः, एकाधिकाराः च भग्नाः भवेयुः। अहं वेन्झौ-नगरस्य अस्मि, वेन्झौ-भाषायां 'पान झान्ले' इत्यस्य उच्चारणं च 'अभिलेख-भङ्गः' इति । वीराः संकीर्णमार्गे वयं मिलित्वा विजयं प्राप्नुयुः, शूराः मिलित्वा बलवन्तः विजयं प्राप्नुयुः” इति ।
पेरिस-ओलम्पिक-क्रीडायाः पुरुषाणां १०२ किलोग्राम-भार-उत्थापन-अन्तिम-क्रीडायां २३ वर्षीयः चीनीय-क्रीडकः लियू हुआन्हुआः कुल-४०६ किलोग्राम-भारेन चॅम्पियनशिपं प्राप्तवान् पेरिस्-ओलम्पिक-क्रीडायाम् अपि चीन-देशस्य लय-जिम्नास्टिक-दलेन सामूहिकं सर्वतोमुखं स्वर्णपदकं प्राप्तम्, ऐतिहासिकं सफलतां प्राप्तवान् । २१ सितम्बर् दिनाङ्के चीनीय-ताल-जिम्नास्टिक-दलस्य क्रीडकः डिङ्ग-झिन्यी नानकाई-विश्वविद्यालये आयोजने आगतः एषा २० वर्षीयः बालिका हसितुं प्रीयमाणा अस्ति, एकदा मीडिया-माध्यमेन तस्याः टिप्पणी आसीत् यत् सः "स्मितेन इतिहासं रचयति" इति
तस्मिन् समये क्रीडायाः मूल्यं दत्तवान् शिक्षाविदः झाङ्ग बोलिंग् इत्यस्य मतं आसीत् यत् क्रीडा जनानां कृते परस्परं संवादं कर्तुं विशेषभाषा इव अस्ति, या शीघ्रमेव अनुनादं उत्साहं च प्रेरयितुं शक्नोति, क्रीडायाः माध्यमेन जनाः न केवलं शारीरिकरूपेण शिक्षिताः भवितुम् अर्हन्ति न्यायं अनुसृत्य नियमानाम् आदरं कुर्वन्तु , एकतायाः सहिष्णुतायाः च नैतिकगुणं, धैर्यस्य, उच्चभावनायाः, कदापि पराजयं न स्वीकुर्वन् च।
नानकाई विश्वविद्यालयस्य छात्राणां सम्मुखीभूय पेरिस् पैरालिम्पिकक्रीडायां ६७ किलोग्रामभारउत्थापनविजेता तान युजियाओ स्वकथां साझां कृतवती ।
यदा सा ७ वर्षीयः आसीत् तदा एकस्याः रोगस्य कारणेन तान युजियाओ तस्याः दक्षिणपादे विकलाङ्गः अभवत् । प्राथमिकविद्यालयस्य ६ वर्षेषु तस्याः कदापि एकः अपि शारीरिकशिक्षावर्गः नासीत् । १३ वर्षे सा पैरालिफ्टरः अभवत् । "एकदा अहं शारीरिकशिक्षाकक्षासु अपि भागं ग्रहीतुं न शक्तवती, अतः अहं प्रतियोगिताक्रीडायाः मार्गे प्रवृत्ता ।" "पुनः पुनः भारसीमाम् अतिक्रम्य अहं जीवनस्य सीमाम् अपि अतिक्रान्तवान् अस्मि।"
तैरकः जियाङ्ग युयान् सप्तसुवर्णस्य "उड्डयनमत्स्य" इति नाम्ना प्रसिद्धः अस्ति । सा पेरिस्-पैरालिम्पिकक्रीडायां ७ स्वर्णपदकानि प्राप्तवती, ४ विश्वविक्रमाः भङ्गं कृतवती, अस्मिन् पैरालिम्पिकक्रीडायां सर्वाधिकं स्वर्णपदकं सर्वाधिकं पदकं च प्राप्तवती क्रीडिका अभवत् "नियतिः शरीरस्य संतुलनं भङ्गयति, परन्तु जीवनस्य संतुलनं भङ्गं कर्तुं न शक्नोति, दुर्घटना च मम जीवनस्य अपव्ययस्य बहाना न भवितुम् अर्हति।"
"मत्स्यस्य पुच्छं भवति, मम एकः पादः अस्ति" इति सा अवदत् । सा युवानां छात्रान् "स्फुटितजलस्य मध्ये जीवनस्य अग्रभागं प्रति दृढतया नौकायानं कर्तुं" प्रेरितवती ।
"पेरिस् ओलम्पिकक्रीडायाः समाप्तिः अभवत्, सर्वं च आद्यतः आरभ्यते। चीनीयतैरणदलस्य सदस्यत्वेन मम दायित्वं यत् अहं सशक्तस्य क्रीडाराष्ट्रस्य ओलम्पिककारणस्य च कृते निरन्तरं युद्धं करोमि; अस्माकं युवानां पीढीयाः साधारणदायित्वम् अस्ति चीनस्य शक्तिं, चीनीयशैलीं, चीनीयभावना च विश्वे दर्शयितुं।" पान झान्ले अवदत्।
१९३२ तमे वर्षे जुलैमासस्य ३० दिनाङ्के लॉस एन्जल्स-ओलम्पिकक्रीडायाः उद्घाटनसमारोहे लियू चाङ्गचुन् चीनदेशस्य ध्वजं उच्चैः धारयन् एकः एव स्थलं प्रविष्टवान् । विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः तूफानस्य मध्ये केवलम् एकं क्रीडकं प्रेषयितुं शक्नोति स्म । यद्यपि लियू चाङ्गचुन् यात्रायाः, यात्रायाः च क्लान्ततायाः कारणात् इष्टं परिणामं न प्राप्तवान् तथापि सः इतिहासं लिखित्वा विश्वस्य सम्मानं प्राप्तवान् । अस्य ऐतिहासिकस्य क्षणस्य साक्षी भूत्वा भागं गृहीतवान् झाङ्ग बोलिंग् एकदा उत्साहेन लिखितवान् यत् "नवीनीकरणस्य बौद्धिकस्पर्धा एकस्य शक्तिशालिनः देशस्य कृते पाठः अस्ति" इति
प्रायः शतं वर्षाणि व्यतीतानि, अधुना ओलम्पिकक्रीडा पुनः लॉस एन्जल्स-चक्रे प्रविष्टा अस्ति । चीनदेशस्य युवानः ओलम्पिकक्रीडकाः लॉस एन्जल्सनगरे चीनीय ओलम्पिकक्रीडायां अभिलेखान् भङ्ग्य नूतनं अध्यायं लिखितुं उत्सुकाः सन्ति।
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता गुओ युजी अन ली स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया