समाचारं

ताईपर्वतः वस्तुतः पातालस्य प्रवेशद्वारः अस्ति? स्थानीयजनाः : अत एव वयं ताईपर्वतस्य आरोहणकाले कदापि बकवासं वक्तुं न साहसं कृतवन्तः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लघु ताइशन्, तस्य पालनं कुरु! ताईपर्वतस्य आरोहणात् पूर्वं बहवः महाविद्यालयस्य छात्राः ताईपर्वतस्य आरोहणं सुलभं इति चिन्तयन्ति इव तथापि वास्तविकरूपेण तस्य आरोहणस्य अनन्तरं ते "लघुजनाः येषां दृष्टिः अस्ति किन्तु न शक्नुवन्ति" इव भविष्यन्ति ताईपर्वतं परिचिनोतु!"

पञ्चपर्वतानां प्रथमः इति नाम्ना ताईपर्वतः पर्यटकैः सर्वदा प्रियः अस्ति परन्तु ताईपर्वतः वस्तुतः पाताललोकस्य पौराणिकप्रवेशद्वारः अस्ति .

ताईपर्वतः प्राचीनकालात् एव देवानां निवासस्थानम् अस्ति यदा जियाङ्ग जिया देवस्य उपाधिं प्रदत्तवान् तदा सः हुआङ्ग फेइहुं पाताललोकस्य १८ नरकानाम् प्रभारी कृतवान् (xu zhonglin, "the romance of the gods मिंगवंशस्य), ताईपर्वतस्य (अधुना नैनदी) पादे स्थिता हाओलीपर्वतः लुओहेनदी च पाताललोकस्य पौराणिकं द्वारम् अस्ति ।

लुओहे-नद्याः विषये मिंग-वंशस्य उत्तरार्धस्य विद्वान् गु यान्वुः "शाण्डोङ्ग-पुरातत्व-अभिलेखेषु" तस्य व्याख्यां कृतवान् यत् -

पर्वतस्य दक्षिणपश्चिमदिशि उपत्यकायाः ​​बहिः प्रवहति जलं... हाओलीपर्वतस्य वामभागे जलं वर्तते, तस्य पारं नैहे सेतुः इति आख्यायिकानुसारं जनानां मृतात्माः इति सेतुः अस्ति न लङ्घयितुं शक्नोति, अतः नैहे नदी इति उच्यते ।