समाचारं

गार्डियोला - यदि वयं एकेन न्यूनेन खिलाडिना सह क्रीडामः तर्हि समयं विलम्बं करिष्यति ते दीर्घपास् कृत्वा हावर्ट्ज् इत्यस्य अन्वेषणे अतीव उत्तमाः सन्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारणः म्यान्चेस्टर सिटी २-२ आर्सेनल, सितम्बर् २३, गार्डियोला साक्षात्कारः अभवत्।

आर्सेनलस्य रणनीतिः भवतः रोचते वा ?

अहं मम दलस्य एतावत् प्रशंसा करोमि।

स्पर्धायाः विषये ?

अहं न जानामि यत् कति आर्सेनल-क्रीडकाः ऐंठनेन अधः गतवन्तः, परन्तु अवश्यमेव एतत् आग्रही-क्रीडायां भवति । वयं कन्दुकं पारं कुर्वन्तः आसन्, रुबेन् डायस्, अकान्जी, हालैण्ड् च सह, परन्तु यदा भवन्तः कन्दुकं पारयन्ति तदा तेषु राइस, सालिबा, गेब्रियल, कालाफिओरी इत्यादीनि अपि आसन्, अतः it’s hard to work आसीत् तथा च तत्र दश खिलाडयः रक्षन्ति। अन्ते वयं यत् अर्हति तत् प्राप्तवन्तः।

आर्सेनलस्य समयस्य अपव्ययस्य विषये?

कदाचित् अहम् अपि तथैव करिष्यामि यदि वयं १० पुरुषैः सह क्रीडामः तर्हि भवद्भिः आर्टेटा इत्यनेन पृच्छितव्यं यत् ते हावर्ट्ज् इत्यस्मै दीर्घपास्-प्रदानं कर्तुं बहु कुशलाः सन्ति ते च द्वितीय-दण्डस्य प्रतिक्रियां दास्यन्ति। अन्ते वयं धैर्यं धारयित्वा अवसरान् गृहीत्वा गोलं कृतवन्तः।

रोड्री इत्यस्य विषये ?

अहं न जानामि सः कथं अस्ति, अहम् अद्यापि वैद्येन सह न सम्भाषितवान्।