समाचारं

पूर्वमेव संस्थाः सुवर्णस्य कृते ३००० डॉलरं आह्वयन्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरेषु कटौती कृता ततः परं २० सितम्बर् दिनाङ्के हाजिरगोल्ड् मूल्यं २६०० अमेरिकीडॉलर् अतिक्रम्य गतसप्ताहे स्पॉट् गोल्ड इत्यस्य मूल्यं प्रायः २६२२.२७ अमेरिकीडॉलर् इति मूल्ये बन्दं जातम् अस्मिन् वर्षे अथवा आगामिवर्षस्य प्रथमार्धे अनेके वालस्ट्रीट्-निवेशबैङ्काः यत् २७०० अमेरिकी-डॉलर्-रूप्यकाणां लक्ष्यं प्राप्नुयुः तस्य समीपे अस्ति ।

सुवर्णस्य कृते, यत् अव्याजधारकं सम्पत्तिः, वैश्विककेन्द्रीयबैङ्कैः व्याजदरे कटौती निःसंदेहं सुवर्णस्य मूल्यं प्रकाशयति तदतिरिक्तं केन्द्रीयबैङ्कस्य सुवर्णक्रयणस्य प्रवृत्तिः महत्त्वपूर्णा अस्ति, यतः वस्तुतः फेडस्य व्याजदरे कटौती एव अभवत् priced in by the market उदाहरणार्थं, अमेरिकी 10-वर्षीयं कोषागारस्य उपजं दीर्घकालं यावत् प्रायः 3.7% यावत् न्यूनीकृतम् अस्ति, यत् संघीयनिधिदरात् (4.75%~5%) दूरं न्यूनम् अस्ति अस्मिन् वर्षे पूर्णतया केन्द्रीयबैङ्कस्य सुवर्णक्रयणेन चालितम् अस्ति यद्यपि चीनस्य केन्द्रीयबैङ्केन मेमासात् आरभ्य सुवर्णक्रयणं स्थगितम् अस्ति तथापि भारतस्य सुवर्णस्य आयातः अगस्तमासे अभिलेखात्मकं स्तरं प्राप्तवान्, विशेषतः भारतेन २३ जुलै दिनाङ्के केन्द्रीयबजटे शुल्कं न्यूनीकरिष्यामि इति घोषितस्य अनन्तरं मूल १५% तः ६% पर्यन्तं आयातस्य माङ्गं चालयति ।

सम्प्रति यूबीएस, गोल्डमैन् सैक्स इत्यादिभिः निवेशबैङ्कैः २७०० अमेरिकीडॉलर् इत्यस्य लक्ष्यमूल्यं दत्तम् अस्ति यत् अधिकानि घरेलुविदेशीयहेजफण्ड्-संस्थाः ३००० अमेरिकी-डॉलर्-अङ्कं प्राप्तुं शक्नुवन्ति इति अपेक्षा अस्ति । जियाकिआङ्ग् समूहस्य वरिष्ठः विश्लेषकः फवाद रजाक्जादा पत्रकारैः उक्तवान् यत् - "सुवर्णं २६०० डॉलरस्य चिह्नं अतिक्रान्तवान्, सुवर्णे च शीघ्रमेव किञ्चित् लाभं प्राप्नुयात्, परन्तु वर्षस्य शेषं यावत् सुवर्णस्य प्रवृत्तौ अद्यापि मध्यमतया वृषभः अस्मि मनोवृत्तिः यद्यपि अस्मिन् वर्षे सुवर्णं $3,000 माइलस्टोन् न प्राप्नुयात् तथापि फेडरल् रिजर्व इत्यादिभ्यः प्रमुखेभ्यः केन्द्रीयबैङ्केभ्यः त्वरितव्याजदरे कटौतीयाः अपेक्षायाः कारणात् अद्यापि अस्य दीर्घकालीनस्य लक्ष्यस्य आशा वर्तते, तत्सहितं निरन्तरं भूराजनीतिकतनावः, केन्द्रीयः च bank gold purchases "व्याजदरेषु कटौतीभ्यः चालकः अधिकं महत्त्वपूर्णः भवितुम् अर्हति।"