समाचारं

यूरोपीयसङ्घः लेबनान-इजरायलयोः मध्ये तत्कालं युद्धविरामस्य आह्वानं करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ब्रसेल्स, २२ सितम्बर (रिपोर्टर ली जिझी) २२ तमे दिनाङ्के विदेशकार्याणां सुरक्षानीतिविषये च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन लेबनान-इजरायल-देशयोः सीमायां "नीलीरेखायाः" उभयतः तत्कालं युद्धविरामस्य आह्वानं कृतम् यत् तस्य परिहारः भवति अधिकां मानवीयं आपदां जनयन्।

तस्मिन् दिने बोरेल् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् लेबनानदेशस्य स्थितिः वर्धते इति विषये यूरोपीयसङ्घः अत्यन्तं चिन्तितः अस्ति। लेबनान-इजरायलयोः उभयतः नागरिकाः महत् मूल्यं ददति एकदा पूर्णरूपेण युद्धं प्रारभ्यते तदा ते पुनः बृहत्तमाः शिकाराः भविष्यन्ति। कूटनीतिकमध्यस्थता इत्यादिभिः प्रयत्नैः पूर्णयुद्धं परिहर्तव्यम् ।

तस्मिन् एव दिने ब्रिटिशविदेशसचिवः लामी लेबरपार्टी वार्षिकसम्मेलने अवदत् यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये वर्धमानः तनावः चिन्ताजनकः अस्ति। “सर्वपक्षेभ्यः अस्माकं सन्देशः स्पष्टः अस्ति यत् अस्माकं कृते उभयतः तत्कालं युद्धविरामस्य आवश्यकता वर्तते येन राजनैतिकसमाधानं प्राप्तुं शक्यते येन इजरायल-लेबनान-नागरिकाः स्वदेशं प्रत्यागत्य शान्ति-सुरक्षायां जीवितुं शक्नुवन्ति।”.

अस्मिन् मासे १७, १८ दिनाङ्केषु लेबनानदेशे क्रमशः संचारसाधनविस्फोटाः अभवन्, यत्र कुलम् ३७ जनाः मृताः, प्रायः ३,००० जनाः घातिताः च अभवन् लेबनानदेशेन इजरायल्-देशेन बम-प्रहारस्य योजना कृता इति आरोपः कृतः, परन्तु इजरायल्-देशः सार्वजनिकरूपेण प्रतिक्रियां न दत्तवान् । २० दिनाङ्के इजरायल्-देशेन लेबनानराजधानी बेरूत-नगरस्य दक्षिणे बहिःभागे क्षेपणास्त्रैः "लक्षित-प्रहारः" कृतः, यस्मिन् ३७ जनाः मृताः, येषु न्यूनातिन्यूनं द्वौ वरिष्ठौ लेबनान-हिजबुल-सैन्यसेनापतौ अपि आसन् २१ दिनाङ्के इजरायलसेना दक्षिणलेबनानदेशे अपरं बृहत् आक्रमणं कृतवती । २२ तमे दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशस्य रमत-डेविड्-वायुसेना-अड्डे, विमानस्थानके च द्वौ क्षेपणास्त्र-आक्रमणौ कृतवान् । (उपरि)