समाचारं

गतवर्षे बैंक् आफ् कम्युनिकेशन्स्, चाइना एवरब्राइट्, चाइना मर्चेन्ट्स् बैंक् इत्यनेन उदारं लाभांशं दत्तम्, परन्तु ते अस्मिन् वर्षे तत् रद्दं कृतवन्तः?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेन्शनवित्तीयउत्पादानाम् लाभांशस्य स्थितिः निवेशकानां ध्यानस्य केन्द्रबिन्दुः अस्ति । परन्तु चीन बिजनेस न्यूज इत्यस्य संवाददातारः अवलोकितवन्तः यत् गतवर्षे नित्यं लाभांशस्य तुलने अस्मिन् वर्षे पेन्शनवित्तीयउत्पादानाम् लाभांशप्रकरणाः विपण्यां न अभवन्।

उद्योगविश्लेषकाः अवदन् यत् अस्मिन् वर्षे पेन्शनवित्तीयउत्पादानाम् लाभांशं दातुं असफलता अनेककारणानां कारणेन भवितुम् अर्हति: प्रथमं, आयः अपेक्षां न पूरयति स्म द्वितीयं, बाजारस्य व्याजदरस्य च परिवर्तनेन आयस्य उपरि दबावः उत्पन्नः प्रतिबन्धित तरलता चतुर्थः, बाजारप्रतिस्पर्धा तीव्रप्रतिस्पर्धा उत्पादस्य एकरूपता च वित्तीयप्रबन्धनकम्पनीभ्यः दीर्घकालीनस्थिरतायाः विषये अधिकं ध्यानं दातुं प्रेरितवती अस्ति।

"सामान्यतया एते कारकाः वित्तीयप्रबन्धनकम्पनयः अल्पकालिकलाभांशस्य अपेक्षया दीर्घकालीनस्थिरतायां अधिकं ध्यानं ददति। वित्तीयप्रबन्धनकम्पनीनां कृते वित्तीयप्रकरणात् तेषां पेन्शनउत्पादानाम् प्रतिफलनस्य दरं वर्धयितुं अधिकं महत्त्वपूर्णम् अस्ति प्रबन्धनकम्पनी पत्रकारैः उक्तवती।

वर्षे कोऽपि उत्पादः लाभांशं न दत्तवान्

गतवर्षे बहवः वित्तीयप्रबन्धनकम्पनयः स्वस्य सेवानिवृत्तिवित्तीयउत्पादानाम् लाभांशं वितरितवन्तः, यत्र प्रत्येकस्य लाभांशस्य राशिः ०.००२५ युआन् तः ०.००५ युआन् पर्यन्तं भवति स्म बैंक आफ् कम्युनिकेशन्स् वेल्थ मैनेजमेण्ट् इत्यस्य उत्पादाः लाभांशवितरणे "बृहत्निवेशकाः" सन्ति, तस्य त्रयः उत्पादाः, यथा ५ वर्षीयः बन्द-अन्त-धन-प्रबन्धन-उत्पादः क्रमाङ्कः १, क्रमाङ्कः २ धन-प्रबन्धन-उत्पादः, तथा च क्रमाङ्क-३ धन-प्रबन्धन-उत्पादः, सर्वे नगदलाभांशस्य उपयोगं कुर्वन्तु प्रत्येकस्य लाभांशस्य राशिः 0.005 युआन् अस्ति।

एवरब्राइट वेल्थ मैनेजमेंटस्य सेवानिवृत्तिधनप्रबन्धनस्य उत्पादाः अपि "उदार" लाभांशं वितरितवन्तः "एवरब्राइट वेल्थ यिक्सियाङ्ग सनशाइन पेन्शन फाइनेंसिंग प्रोडक्ट ऑरेन्ज २०२७ अंक १" उदाहरणरूपेण गृहीत्वा अस्य उत्पादस्य कुल नकदलाभांशराशिः १.९९८१ मिलियन युआन् यावत् अभवत्, यस्मिन् प्रायः ७९९ मिलियनं सम्मिलितम् अस्ति shares., प्रतिशेयरस्य औसतलाभांशः 0.0025 युआन् अस्ति।