समाचारं

माउण्टन् नॉर्मल् विश्वविद्यालयेन सह सम्बद्धस्य प्राथमिकविद्यालयस्य ग्रेड २०२३ इत्यस्य कक्षा ४ राष्ट्ररक्षाज्ञानं लोकप्रियं करोति देशभक्तिं च संवर्धयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्कस्य प्रातःकाले पर्वतसामान्यविश्वविद्यालयेन सह सम्बद्धस्य प्राथमिकविद्यालयस्य चतुर्थश्रेणी, २०२३ तमस्य वर्षस्य छात्राः क्रान्तिकारी वीरभावनाम् अधीत्य अनुभवितुं, राष्ट्ररक्षाशिक्षाज्ञानं लोकप्रियं कर्तुं, छात्रान् प्रेरयितुं च जिनानक्रांतिकारीसैन्यसङ्ग्रहालयस्य भ्रमणं कृतवन्तः ' गहन देशभक्ति।
भाष्यकारस्य मार्गदर्शनेन सर्वे व्यवस्थितरूपेण भ्रमणं कृत्वा ध्यानपूर्वकं शृण्वन् आन्तरिकप्रदर्शनी दलस्य नेतृत्वे जिनानस्य सशस्त्रसङ्घर्षस्य इतिहासं, राष्ट्ररक्षानिर्माणस्य इतिहासं च केन्द्रीकृतवती, सेनायाः सुदृढीकरणस्य, कायाकल्पस्य च महती अभ्यासेन सह नूतनयुगे महत्त्वपूर्णसामग्रीरूपेण, तथा च राष्ट्ररक्षाज्ञानेन सह सैन्यप्रौद्योगिकी, शस्त्राणि, उपकरणानि च विस्तारिताः भवन्ति। अस्मिन् मुख्यतया विभिन्नानां ऐतिहासिककालानाम् चित्राणि, ग्रन्थाः, मूर्तिकलाः च ऐतिहासिकसामग्रीः सांस्कृतिकावशेषाः च समाविष्टाः सन्ति, तथा च सैन्य-इतिहासस्य विकाससन्दर्भं महत्त्वपूर्णानि ऐतिहासिकघटनानि च विच्छिन्न-वीडियो-प्रतिमानां माध्यमेन प्रदर्शयन्ति
सर्वे निकटतः अनुभवितुं शक्नुवन्ति ।
व्यक्तिगत-अनुभवस्य अन्वेषणस्य च माध्यमेन वयं राष्ट्ररक्षा-ज्ञानस्य विषये अस्माकं अवगमनं गभीरं कृतवन्तः, सैन्य-प्रौद्योगिक्याः, शस्त्र-उपकरणानाम् च अधिक-अन्तर्ज्ञान-बोधं प्राप्तवन्तः |. सर्वे देशस्य शक्तिं अनुभवन्ति स्म, स्वदेशभक्तिं गभीरं कुर्वन्ति स्म, स्वदेशस्य रक्षणार्थं स्वस्य उत्तरदायित्वस्य, मिशनस्य च भावः सुदृढं कुर्वन्ति स्म ।
(संवाददाता : चेन शुयान)
प्रतिवेदन/प्रतिक्रिया