समाचारं

"अफवाः प्रसारयितुं त्यजन्तु!"

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गंध।
चेन् युफेई लेखने उक्तवती यत् सा केवलं चीनदेशस्य प्रतिनिधित्वं करिष्यति इति तस्याः निवृत्तेः विचारः अस्ति किन्तु अद्यापि विदेशे अध्ययनं सम्बद्धविभागानाम् समीक्षा, अनुमोदनं, समर्थनं च उत्तीर्णम् अस्ति।"अफवाः प्रसारयितुं त्यजतु, अहं न इच्छामि यत् मम अवकाशः समाप्तः भवतु।"सा लेखे लिखितवती।
तदनन्तरं चेन् युफेइ इत्यस्याः स्टूडियो अपि तस्याः पोस्ट् अग्रे प्रेषयित्वा अवदत् यत् "कृपया तस्याः अचञ्चलस्थितेः अनुमानं कर्तुं स्वविचारानाम् उपयोगं न कुर्वन्तु" इति ।
२० सितम्बर् दिनाङ्के चेन् युफेइ इत्यस्य स्टूडियो इत्यनेन चेन् युफे इत्यस्य विद्यालये प्रथमदिनस्य विडियो स्थापितः, तत्सहितं पाठः "स्टडी एब्रोड् डायरी" इति आधिकारिकतया ऑनलाइन-प्रक्षेपणं जातम्, सा च प्रथमवारं ओबि-द्वीपे अवतरत्
तदनन्तरं अन्तर्जालमाध्यमेषु "चेन् युफेई निवृत्तः अस्ति" इति मिथ्या-अफवाः प्रादुर्भूताः, अन्यदेशानां प्रतिनिधित्वं अपि स्पर्धासु कर्तुम् इच्छति ।
२०२१ तमस्य वर्षस्य अगस्तमासस्य १ दिनाङ्के टोक्यो-ओलम्पिकस्य महिलानां बैडमिण्टन-एकल-अन्तिम-क्रीडायां चेन् युफेइ इत्यनेन स्वर्णपदकं प्राप्तम् । २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां चेन् युफेइ-इत्ययं महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां सङ्गणकस्य सहचरेन हे बिङ्गजियाओ-इत्यनेन निर्वाचिता ।
पेरिस् ओलम्पिकस्य अनन्तरं चेन् युफेई इत्यनेन व्यक्तं यत् सा तत्क्षणमेव स्वस्य वेइबो उपनाम परिवर्त्य "चेन् युफेइ अवकाशे अस्ति" इतिजीवने भवन्तः "निवर्तयितुं साहसं कुर्वन्तु, उत्तमपुनर्मिलनस्य कृते च विदां कर्तुं" अर्हन्ति।, अस्मिन् समये विश्रामसमयः अधिकः भविष्यति इति सूचयति ।
पूर्वं अगस्तमासस्य २७ दिनाङ्के बीजिंगसमये चीनीयक्रीडकः चेन् युफेई श्रेणीसंरक्षणार्थं आवेदनं कृतवती, यस्य अर्थः अपि अस्ति यत् न्यूनातिन्यूनं आगामित्रिमासान् यावत् सा विश्वबैडमिण्टनसङ्घेन आयोजितेषु स्पर्धासु भागं न गृह्णीयात्
xinmin evening news (xmwb1929) व्यापक सिटी एक्सप्रेस, चीन न्यूज नेटवर्क, बीजिंग दैनिक
सम्पादकः शि यू जू योंग
प्रतिवेदन/प्रतिक्रिया