समाचारं

२०२४ तमस्य वर्षस्य चीन-ओपन-क्रीडायाः अनावरणं सेप्टेम्बर्-मासस्य २३ दिनाङ्के भविष्यति, विश्वस्य शीर्षस्थाः क्रीडकाः बीजिंग-नगरम् आगच्छन्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी ओपन-क्रीडायाः अनन्तरं उच्चस्तरीयः पुरुष-महिला-टेनिस्-स्पर्धा इति नाम्ना,2024चाइना ओपन-क्रीडायां विश्वस्य सर्वेभ्यः शीर्षस्थानेभ्यः क्रीडकाः आकृष्टाः सन्ति, येषु अनेके ग्राण्डस्लैम्-एकल-विजेतारः अपि सन्ति । सम्प्रति सिनर्, रुब्लेव्, सबालेन्का, गौफ्, पाओलिनी इत्यादयः बीजिंगनगरम् आगत्य अनुकूलप्रशिक्षणं आरब्धवन्तः ।

पुरुषैकलक्रीडायां वर्तमानविश्वस्य प्रथमक्रमाङ्कस्य चाइना ओपनस्य रक्षकविजेता इति नाम्ना इटालियनक्रीडकः सिना9शशांक22सः तस्मिन् एव दिने बीजिंग-नगरम् आगत्य अवरोहणस्य अर्धदिनान्तरे एव सः न्यायालयं गत्वा प्रशिक्षणं आरब्धवान् । अस्मिन् वर्षे स्पेन्-देशस्य तारा अल्काराज्, जर्मन-क्रीडकः ज़्वेरेव्, रूसी-क्रीडकः मेदवेडेव् इत्यादीनां आव्हानानां सामनां करिष्यति यत् सः स्वस्य उपाधिं सफलतया रक्षितुं शक्नोति वा इति।

सिनर् बीजिंग-नगरम् आगतः । छायाचित्रं चाइना नेट् इत्यस्य सौजन्येन

अस्मिन् वर्षे आस्ट्रेलिया-ओपन-क्रीडायां, यूएस ओपन-क्रीडायां च हार्ड-कोर्ट-ग्राण्ड्-स्लैम्-उपाधिद्वयं जित्वा सबलेन्का अपि तत्र आसीत्9शशांक22तस्मिन् एव दिने बीजिंगनगरम् आगच्छन्तु। अस्मिन् वर्षे सा द्वितीयवर्षं यावत् शीर्षबीजरूपेण चाइना ओपनक्रीडायां स्पर्धां करिष्यति। सम्प्रति सबलेङ्का कठिनन्यायालयेषु सफलतां प्राप्तवान् अस्ति ।12विजयस्य क्रमः । अस्मिन् समये चाइना ओपन-क्रीडायां सा स्वस्य उत्तमं रूपं निरन्तरं कर्तुं शक्नोति वा? पूर्वविश्वस्य प्रथमक्रमाङ्कस्य महिला एकलक्रीडायाः नाओमी ओसाका कतिपयदिनानि पूर्वमेव बीजिंगनगरम् आगता, येन ज्ञायते यत् अस्मिन् वर्षे चाइना ओपनक्रीडायाः महतीं महत्त्वं ददाति। विगतदिनेषु नाओमी ओसाका दिने द्विवारं प्रशिक्षणस्य लयं धारयति।

सबलेङ्का बीजिंगनगरम् आगच्छति। छायाचित्रं चाइना नेट् इत्यस्य सौजन्येन

चीन ओपन सह प्रतियोगिता निदेशक लार्स·ग्राफ् इत्यनेन उक्तं यत् अस्मिन् वर्षे चीन-ओपन-क्रीडायाः अतीव सशक्तः पङ्क्तिः अस्ति, प्रतियोगितायाः आयोजकसमितिः च सर्वेषां क्रीडकानां स्वागतं सर्वाधिकं उत्साहेन करिष्यति, येन तेषां उत्तमः अनुभवः भविष्यति।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झूओरान्

प्रतिवेदन/प्रतिक्रिया