समाचारं

लेबनानी पेजर्-इत्यस्य बम-प्रहारस्य अनन्तरं विदेशीयाः नेटिजनाः "मेड इन चाइना" इति विषये चर्चां कर्तुं आरब्धवन्तः ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २२ सितम्बर् (सिन्हुआ) स्थानीयसमये १७ तमे १८ तमे च दिनाङ्के लेबनानदेशस्य अनेकस्थानेषु पेजर्-वाकी-टॉकी-इत्येतयोः बृहत्-प्रमाणेन विस्फोटाः अभवन्, येषु सहस्राणि जनाः मृताः एतत् कथ्यते यत् यः पेजरः विस्फोटितवान् सः हङ्गरीदेशे पञ्जीकृतेन शेल् कम्पनीद्वारा निर्मितः, यदा तु वाकी-टॉकी जापानीकम्पनी icom इत्यनेन प्रक्षेपितः उत्पादः आसीत्
विस्फोटस्य अनन्तरं चीनीयनिर्मातृभिः बहुसंख्याकाः आदेशाः प्राप्ताः, तेषां उच्चसुरक्षायाः कारणात् चीनदेशे उत्पादयितुं विशेषतया निर्दिष्टाः इति सूचना अभवत् यत् "अधुना अहं केवलं चीनदेशात् इलेक्ट्रॉनिकपदार्थाः क्रीणामि .
१७ सितम्बर् दिनाङ्के लेबनानदेशे अनेकेषु स्थानेषु बृहत्रूपेण संचारसाधनविस्फोटाः अभवन् चित्रे विस्फोटानां अनन्तरं चिकित्साकर्मचारिणः रक्तदानपुटं संग्रहयन्ति।
पेजरः पूर्वमेव विस्फोटकैः भारितः आसीत्
विस्फोटस्य अनन्तरं लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशं प्रति अङ्गुलीं दर्शितवान् । तदतिरिक्तं अमेरिकी "न्यूयॉर्क टाइम्स्" इत्यनेन १८ दिनाङ्के एकस्मिन् प्रतिवेदने अपि प्रकाशितं यत् १२ वर्तमान-पूर्व-रक्षा-गुप्तचर-अधिकारिणः येषां आक्रमणानां विषये अवगतम् आसीत्, ते इजरायल्-देशेन अद्यतन-बम-विस्फोटानां योजनां कृतवान् इति आरोपं कृतवन्तः, एतानि कार्याणि "जटिलानि, सुनियोजितानि च" इति उक्तवन्तः ." बहुकालः अभवत्” इति ।
अधुना इजरायल्-देशः अस्य विषये प्रतिक्रियां न दत्तवान् ।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् लेबनान-देशस्य हिजबुल-सङ्घः बृहत्-परिमाणेन तुल्यकालिकरूपेण पिछड़ान् पेजर्-सङ्घटनं करोति इति कारणं अस्ति यत् इजरायल्-देशः स्वस्य वरिष्ठसदस्यानां स्थानं ज्ञातुं हत्यां च कर्तुं बहुवारं मोबाईल-फोन-जालस्य उपयोगं कृतवान् तथापि एतेन इजरायल-गुप्तचर-अधिकारिणः अपि योजनानां आविष्कारं कर्तुं शक्नुवन्ति स्म ततः नकली अन्तर्राष्ट्रीय पेजर् उत्पादयन्तीं शेल् कम्पनीं स्थापयितुं प्रारब्धम् ।
राष्ट्रीयप्रसारणनिगमेन (nbc) ज्ञापितं यत् १७ दिनाङ्के बृहत्परिमाणेन पेजरविस्फोटस्य अनन्तरं घटनास्थले बहुविधचित्रेषु ज्ञातं यत् विस्फोटितपेजरस्य "गोल्डेन् अपोलो कम्पनी" इति कम्पनीयाः लोगो अस्ति
कम्पनी प्रतिवदति स्म यत् ते bac इति यूरोपीय-एजेण्टेन सह प्रायः वर्षत्रयं यावत् कार्यं कुर्वन्ति इति । सहयोगसम्झौतेः अनुसारं कम्पनी बीएसी इत्यस्मै विशिष्टक्षेत्रेषु उत्पादविक्रयणार्थं "गोल्डन् अपोलो" इति व्यापारचिह्नस्य उपयोगं कर्तुं अधिकृतं करोति, परन्तु "उत्पादानाम् डिजाइनं निर्माणं च बीएसी इत्यस्य पूर्णतया उत्तरदायी भवति
न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण दर्शितं यत् प्रासंगिकगुप्तचरानाम् अधिकारिभिः प्रकाशितं यत् हङ्गरीदेशस्य "बीएसी कन्सल्टिङ्ग्" इति कम्पनी इजरायल्-देशेन स्थापितासु शेल्-कम्पनीषु अन्यतमः अस्ति तदतिरिक्तं इजरायल्-देशेन पेजर्-निर्मातृणां कर्मचारिणां गोपनार्थं न्यूनातिन्यूनं द्वौ शेल्-कम्पनी अपि स्थापिता अस्ति तस्य यथार्थपरिचयः इजरायलस्य एजेण्टः अस्ति।
प्रतिवेदने इदमपि उक्तं यत् बीएसी साधारणग्राहकानाम् कृते साधारणपेजर्-श्रृङ्खलां निर्मितवती, परन्तु तस्य "वास्तविकतया महत्त्वपूर्णाः ग्राहकाः केवलं लेबनान-हिजबुल-सङ्घः एव सन्ति अन्ये द्वे अधिकारी अवदन् यत् पेजरस्य बैटरी पार्श्वे १ तः २ औंसपर्यन्तं विस्फोटकं स्थापितं, तथैव विस्फोटकं दूरतः विस्फोटयितुं शक्नोति इति स्विचः अपि स्थापितः।
प्रतिवेदने सूचितं यत् एतेषां पेजर्-यानानां क्रमेण २०२२ तमे वर्षे लेबनान-देशं प्रति प्रेषणं आरभ्यते । २०२४ तमे वर्षे ग्रीष्मर्तौ लेबनानदेशस्य हिजबुल-अधिकारिभ्यः अन्येभ्यः च सहस्राणि पेजर्-पत्राणि वितरितानि ।
तदतिरिक्तं १८ दिनाङ्के अन्यस्य बृहत्-परिमाणस्य वाकी-टॉकी-विस्फोटस्य अनन्तरं लेबनान-सञ्चारविभागेन उक्तं यत् यस्य उपकरणस्य विस्फोटः अभवत् तस्य प्रतिरूपं ic-v82 वाकी-टॉकी इति उत्पादः अस्ति, यत् पूर्वं जापानी-कम्पनी icom-इत्यनेन प्रक्षेपितम् आसीत्
जापानदेशस्य icom इति संस्थायाः टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता । कम्पनीयाः जालपुटे उक्तं यत् ic-v82 इत्यस्य विच्छेदः कृतः अस्ति तथा च वर्तमानकाले प्रचलिताः प्रायः सर्वे मॉडल् नकली एव सन्ति ।
“मेड इन चाइना इति आश्वासनप्रदम् अस्ति”
लेबनानदेशे संचारसाधनानाम् बृहत्प्रमाणेन विस्फोटस्य अनन्तरं संचारसाधनानाम् सुरक्षायाः विषये ध्यानं आकृष्टम् अस्ति ।
मध्यपूर्वस्य बहवः देशाः चीनीयनिर्मातृभ्यः आदेशं प्रेषयितुं आरब्धाः इति कथ्यते, एतानि इलेक्ट्रॉनिक-उत्पादाः चीनदेशे एव उत्पादितव्याः, चीनदेशात् प्रत्यक्षतया निर्यातनीयाः च इति अपेक्षा अस्ति
एतेन विषये विदेशीयानां मध्ये उष्णचर्चा अपि प्रेरिता अस्ति यत् एकः नेटिजनः अवदत् यत्, "स्पष्टतया अधिकांशदेशाः पाश्चात्यप्रौद्योगिक्याः उपयोगाय स्वसैन्यस्य नागरिकानां च विश्वासं न करिष्यन्ति" इति।
मध्यपूर्वस्य एकः नेटिजनः अवदत् यत् सः पाश्चात्य-उत्पादानाम् उपयोगात् चीनीय-उत्पादानाम् उपयोगाय परिवर्तनं करोति, तथा च सः अवदत् यत् सः कालमेव प्रथमं आदेशं दत्तवान्, चीनीय-फ्रिज-यंत्रं क्रीत्वा।
चित्रस्य स्रोतः : सामाजिकमाध्यमस्य स्क्रीनशॉट्
"पाश्चात्य-ब्राण्ड्-इलेक्ट्रॉनिक-उपकरणानाम् उपरि बम्बाः सन्ति वा इति अहं न निश्चितः। इतः परं अहं केवलं चीनीय-उत्पादाः एव क्रीणामि।"
चित्रस्य स्रोतः : सामाजिकमाध्यमस्य स्क्रीनशॉट्
"मम अग्रिमः मोबाईलफोनः चीनदेशात् आगमिष्यति, वैश्विकरूपेण 'ओन्ली बाय मेड् इन चाइना' इत्यस्य प्रचारस्य समयः अस्ति।"
चित्रस्य स्रोतः : सामाजिकमाध्यमस्य स्क्रीनशॉट्
"अन्यदेशानां उत्पादानाम् अपेक्षया इदानीं जनाः चीनदेशे निर्मितानाम् उत्पादानाम् अधिकाधिकं विश्वासं कुर्वन्ति।"
चित्रस्य स्रोतः : सामाजिकमाध्यमस्य स्क्रीनशॉट्
“यदि केवलं चीनदेशे निर्मितं इलेक्ट्रॉनिकं उत्पादं नास्ति तर्हि तस्मात् दूरं तिष्ठन्तु।”
……
तदतिरिक्तं चीनदेशे निर्मिताः उत्पादाः सुरक्षिताः अधिकानि आश्वासनप्रदाः च इति वदन्तः चीनदेशे निर्मिताः उत्पादाः "अम्वे" इति नेटिजनाः बहुसंख्याकाः सन्ति ।
सुरक्षापरिषद् लेबनान-इजरायल-देशयोः स्थितिं तत्कालं समीक्षां करोति
लेबनान-इजरायल-देशयोः क्षीणस्थितेः प्रतिक्रियारूपेण संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् २० तमे स्थानीयसमये आपत्कालीनसमीक्षां कृतवती, संयुक्तराष्ट्रसङ्घस्य राजनैतिकशान्तिनिर्माणकार्याणां उपमहासचिवः डिकार्लो इत्यनेन ज्ञापितं यत्, देशे बहुविधविस्फोटाः अभवन् लेबनानदेशः अद्यतने, तथा च यत् लेबनानदेशः इजरायलश्च सीमायाः "नीलीरेखा"क्षेत्रे स्थितिः तनावपूर्णा अस्ति तथा च यदि स्थितिः निरन्तरं विकसिता भवति तर्हि बृहत्परिमाणेन संघर्षान् जनयितुं शक्नोति।
संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन सभायां उक्तं यत् चीनदेशः अतीव आहतः अस्ति, अतीव चिन्तितः च अस्ति यत् लेबनानदेशे सहस्राणि पेजर्, वाकी-टॉकी इत्यादीनि संचारसाधनाः दूरनियन्त्रिताः, एकत्रैव विस्फोटिताः च अभवन्, येन सहस्राणि जनाः मृताः। वीथिकायां क्रीडन्त्याः बालकस्य नेत्राणि नष्टानि भवन्ति, सुपरमार्केट्-मध्ये शॉपिङ्ग् कुर्वती मातुः हस्तपादाः अपाङ्गाः भवन्ति, कार्यं कर्तुं गच्छन् वैद्यः च गम्भीररूपेण आहतः भवति
फू काङ्ग् इत्यनेन उक्तं यत् दूरतः संचारसाधनानाम् परिवर्तनं कृत्वा अन्धविवेकप्रहारं कृत्वा बृहत्प्रमाणेन नागरिकानां क्षतिः भवति, सामाजिक आतङ्कः च जनयति इति कारणेन एतादृशं वस्तु इतिहासे अश्रुतम् अस्ति। एतादृशः व्यवहारः निःसंदेहं देशस्य सार्वभौमत्वस्य सुरक्षायाश्च गम्भीरः उल्लङ्घनः, अन्तर्राष्ट्रीयन्यायस्य, विशेषतः अन्तर्राष्ट्रीयमानवतावादीन्यायस्य च प्रकट उल्लङ्घनम्, जीवनस्य अवहेलना, पदाति च आक्रमणस्य क्रूरसाधनं, जघन्यत्वं च प्रबलतया निन्दनीयम् । चीनदेशः अस्य घटनायाः व्यापकं समये च अन्वेषणं कर्तुं योजनाकारानाम् कार्यान्वयनकारिणां च उत्तरदायित्वं दातुं आह्वयति।
मध्यपूर्वस्य वर्तमानस्थितिः अनिश्चितः इति फू काङ्ग् अवदत्। चीनदेशः लेबनान-इजरायल-देशयोः स्थितिः सम्भाव्यते इति विषये अतीव चिन्तितः अस्ति, सर्वेभ्यः पक्षेभ्यः अधिकतमं संयमं कर्तुं आह्वयति च चीनदेशः विशेषतया इजरायल्-देशं बलस्य प्रयोगस्य आकर्षणं न्यूनीकर्तुं, गाजा-देशे सैन्य-कार्यक्रमं तत्क्षणमेव स्थगयितुं, तत्क्षणमेव च आह्वयति | लेबनानस्य सार्वभौमत्वस्य सुरक्षायाश्च उल्लङ्घनं स्थगयतु यत्किमपि जोखिमपूर्णं व्यवहारं तत्क्षणमेव स्थगयतु यत् क्षेत्रं नूतनविपत्तौ कर्षितुं शक्नोति। चीनदेशः इजरायल्-देशे प्रभावं विद्यमानानाम् देशेभ्यः दृढतया आग्रहं करोति यत् ते इजरायल्-देशस्य गलत्-मार्गे अधिकं गन्तुं निवारयितुं ठोस-कार्याणि कुर्वन्तु | लेबनान-इजरायल-देशयोः स्थितिं न्यूनीकर्तुं मध्यपूर्वे शान्तिं स्थिरतां च निर्वाहयितुम् सर्वाधिकप्रयत्नाः कर्तुं सुरक्षापरिषदः समर्थनं करोति।
प्रतिवेदन/प्रतिक्रिया