समाचारं

यदि छूटः पर्याप्तं प्रबलः नास्ति चेदपि परिणामः अस्ति यत् अद्यापि धनं अगणितं अस्ति?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुश्री यिन पोर्शे-केन्द्रे पूर्णतया पोर्शे-वाहनं क्रीतवन् आसीत् चालानस्य तिथिः १२ जुलै-दिनाङ्कः आसीत्, तस्य राशिः ७५७,००० युआन् आसीत् । कारं क्रीतवान् सुश्री यिन इत्यनेन ज्ञातं यत् वाहनस्य मूल्यं मार्केट्-डिस्काउंट-मूल्यात् अधिकं भवितुम् अर्हति इति सा ज्ञातवती यत् उत्तममूल्येन कारस्य क्रयणं कर्तव्यम् ६८०,००० युआन् इत्यस्मात् अधिकम् । सुश्री यिन इत्यनेन अपि उक्तं यत् सा कारक्रयणकाले एकलक्षं युआन्-रूप्यकाणां निक्षेपं दत्तवती, यस्मात् ३०,००० युआन्-रूप्यकाणि कार-विक्रय-कम्पनीं प्रति स्थानान्तरितानि, अन्ये ७०,००० युआन्-रूप्यकाणि व्यक्तिगत-खाते स्थानान्तरितानि तथापि यदा पूर्णं भुक्तिः अभवत् , ७०,००० युआन् गणनायां न समाविष्टम् आसीत् ।

पोर्शे-केन्द्रस्य प्रभारी विक्रयव्यक्तिः अवदत् यत् यिन-महोदयायाः कारक्रयणमूल्यं ७५७,००० युआन् इति, तदतिरिक्तं २,१८० युआन्-सेवाशुल्कं, ४,२०० युआन्-ब्राण्ड्-बीमा च छूटपरिधिविषये सुश्री यिनस्य संशयस्य विषये विक्रयविभागस्य प्रबन्धकेन प्रतिक्रिया दत्ता यत् कारमूल्यानां छूटः क्रयविधयः अतिरिक्तसेवाः च सहितं बहुभिः कारकैः प्रभाविताः भवन्ति, अतः मूल्येषु महती उतार-चढावः भवति। यिन महोदयेन उल्लिखिते ७०,००० युआन् स्थानान्तरणप्रकरणस्य विषये कम्पनी उक्तवती यत् एतत् अद्यतने एव ज्ञातम् अस्ति, अतः अग्रे सत्यापनस्य आवश्यकता अस्ति।

यिनमहोदयेन विक्रेतुः केचन व्यवहाराः अपि निवेदिताः, यथा द्वारे द्वारे उपहाराः, परिचयशुल्कं दातुं, परिवारस्य मित्रस्य च कूपनस्य पुनर्विक्रयणं च विक्रयप्रबन्धकः अवदत् यत् कम्पनी तदनुरूपं सत्यापनम् करिष्यति। सम्प्रति अस्मिन् विषये सम्बद्धाः विक्रयकर्मचारिणः निलम्बिताः सन्ति, कम्पनीयाः कानूनीकार्यविभागेन अपि अन्वेषणे हस्तक्षेपः कृतः अस्ति

सुश्री यिन इत्यनेन प्रदत्ताः स्थानान्तरण-अभिलेखाः दर्शयन्ति यत् ६ जुलै दिनाङ्के अपराह्णे १ वादने सा विक्रेत्रे ३०,००० युआन् स्थानान्तरितवती, अपराह्णे ३ वादने सा कुलम् ७०,००० युआन् इत्येव द्वौ स्थानान्तरणौ व्यक्तिगतलेखायां कृतवती यिनमहोदया स्वीकृतवती यत् सा तदानीन्तनस्य ७०,००० युआन्-निक्षेपस्य उल्लेखं कर्तुं विस्मृतवती । पोर्शे-केन्द्रस्य विक्रय-प्रबन्धकः अवदत् यत् कम्पनी केवलं ३०,००० युआन्-रूप्यकाणां निक्षेपं प्राप्तवती, तथा च कम्पनी केवलं अद्यैव अन्यस्य ७०,००० युआन्-रूप्यकाणां स्थानान्तरणस्य विषये ज्ञातवती, कम्पनी च एतां राशिं पुनः सत्यापयिष्यति यिनमहोदया उक्तवती यत् सा अस्य विषयस्य समाधानार्थं कानूनीसाधनानाम् विषये विचारं करिष्यति।