समाचारं

मौताई-मद्यस्य थोकमूल्यं निरन्तरं पतति, २०२४ तमे वर्षे फेइटियन-मौटाई-बल्क-बोतलानां २३०० युआन्-मूल्येन न्यूनं भवति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य मद्यस्य मूल्येषु नवीनतमाः आँकडा: दर्शयन्ति यत् 22 सितम्बरदिनाङ्के 2024 तमे वर्षे feitian moutai शिथिलबोतलानां थोकमूल्यं 2,270 युआन/बोतलं आसीत्, यत् 21 सितम्बरतः 30 युआन् न्यूनम् आसीत्; .21 सितम्बर् दिनाङ्कस्य तुलने २० युआन् इत्येव न्यूनता अभवत् ।

imoutai-दत्तांशैः ज्ञायते यत् २२ सितम्बर् दिनाङ्के ५३ डिग्री/५००ml विनिर्देशयुक्तस्य "longmao" इत्यस्य कुलसदस्यतायाः संख्या प्रायः २३७९२ मिलियनं आसीत्, २१ सितम्बर् दिनाङ्कस्य तुलने प्रायः १२०,००० न्यूनता, अस्य आरम्भस्य तुलने प्रायः ५० लक्षं च आसीत् वर्षे आगन्तुकानां संख्या ५०% अधिकं न्यूनीभूता ।

मद्य-उद्योगे मौताई-नगरं मानदण्डः अस्ति, परन्तु अस्मिन् वर्षे आरम्भात् अस्य थोकमूल्यं द्विवारं पतितम् अस्ति । उद्योगस्य अन्तःस्थजनाः स्मरणं कुर्वन्ति यत् २०२४ तमे वर्षे मध्यशरदमहोत्सवस्य समये समग्ररूपेण मद्यविपण्यस्य सेवनं शीतलं भविष्यति, तथा च मौताई सहितं मद्यपदार्थेषु विपण्यस्य अपर्याप्तविश्वासः अस्ति

माओताई मद्य थोक मूल्य

वर्षे पुनः निरन्तरं क्षयः अभवत्

२२ सितम्बर् दिनाङ्कपर्यन्तं मौताई-नगरस्य मुख्य-उत्पादानाम् थोक-मूल्यं कतिपयान् दिनानि यावत् क्रमशः न्यूनीकृतम् अस्ति ।

२१ सितम्बर् दिनाङ्के २०२४ तमे वर्षे फेइटियन मौटाई मूलपेटिकानां थोकमूल्यं २४०० युआन्/बोतलात् न्यूनं जातम्, २०२४ तमे वर्षे फेइटियन मौटाई शिथिलबोटानां थोकमूल्यं २३०० युआन्/बोतलपर्यन्तं न्यूनीकृतम्

२२ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य फेइटियन मौटाई बल्क-बोतलानां थोकमूल्यं २३०० युआन्/बोतलात् न्यूनम् अभवत् ।

२०२३ तमे वर्षे मध्यशरदमहोत्सवात् पूर्वं पश्चात् च थोकमूल्यानां तुलनां कृत्वा २०२३ तमे वर्षे फेइटियन-मौटाई-मूलपेटिकानां शिथिलानां च बोतलानां थोकमूल्यानि क्रमशः प्रायः ३,००० युआन्/बोतलं, २,७०० युआन्/बोतलं च सन्ति

संवाददाता अवलोकितवान् यत् २०२४ तमे वर्षे ड्रैगनबोट् महोत्सवस्य परितः मौटाई इत्यस्य थोकमूल्यमपि निरन्तरं न्यूनम् अभवत् ।

तस्मिन् समये २०२४ तमे वर्षे फेइटियन मौटाई मूलपेटिकानां थोकमूल्यं एकदा प्रायः २४०० युआन्/बोतलं यावत् पतितम्, २०२४ तमे वर्षे फेइटियन मौटाई शिथिलपेटिकानां थोकमूल्यं च एकदा प्रायः २१०० युआन्/बोतलं यावत् पतितम्

उद्योगस्य अन्तःस्थजनाः स्मारयन्ति यत् मद्य-उद्योगे मौटाई-नगरं मापदण्डः अस्ति, तस्य थोक-मूल्य-परिवर्तनस्य च मद्य-उद्योगे प्रभावः भवति ।

मौतई-नगरस्य थोकमूल्ये वर्तमानं न्यूनता मध्यशरदमहोत्सवे उपभोक्तृणां मद्यस्य माङ्गल्याः न्यूनतायाः सह सम्बद्धा इति कथ्यते अधुना यथा यथा मौताई-मद्यस्य थोकमूल्यं निरन्तरं पतति तथा तथा मौताई-मद्यस्य पुनःप्रयोगाय स्केलपरैः उद्धृतं मूल्यं वर्तमानमूल्ये परिवर्तितम् अस्ति

परन्तु मूलतः मध्यस्थतायाः स्थानं नास्ति इति कारणतः imoutai इत्यस्य “longmao” सदस्यतायाः विजयस्य दरः अद्यापि केवलं ०.५९% एव अस्ति । उद्योगस्य अन्तःस्थजनानाम् अनुसारं imoutai इत्यस्य moutai मद्यस्य "निष्ठा" अद्यापि प्रमुखः लाभः अस्ति ।

दलालाः आपूर्तिमागधायां परिवर्तनस्य विश्लेषणं कुर्वन्ति

मौताई-मद्यस्य थोकमूल्ये न्यूनतायाः प्रतिक्रियारूपेण अनेके दलालीसंस्थाः आपूर्ति-माङ्गल्याः परिवर्तनं दर्शितवन्तः ।

पैसिफिक सिक्योरिटीज इत्यनेन प्रकाशितस्य शोधप्रतिवेदनस्य मतं यत् मद्यस्य मागः मुख्यतया व्यापारः, उपहारदानं, भोजः, स्वयमेव पेयः च इति विभक्तः अस्ति वर्तमानमागधायाः प्रभावः व्यापारिकभोजदृश्येषु सर्वाधिकं भवति। माओताई-मद्यस्य उच्चस्तरीयस्य च उच्चस्तरीयस्य मद्यस्य मूल्यं २००० युआन्-अधिकं ५०० युआन्-तः ८०० युआन्-पर्यन्तं च भवति, तेषु थोकमूल्येषु महती न्यूनता अभवत्

पैसिफिक सिक्योरिटीज इत्यनेन प्रकाशितेन शोधप्रतिवेदनेन सूचितं यत् २०२३ तमे वर्षे पुनः स्वस्थतायाः अनन्तरं २०२४ तमे वर्षे भोजेषु मद्यस्य माङ्गलिका किञ्चित् न्यूनीभवति, तथा च जनसमागमेषु बन्धुजनानाम् मित्राणां च कृते उपहारं दातुं च अवनतिः भविष्यति 100 युआन तः 300 युआनपर्यन्तं दैनिकसार्वजनिकउपभोगस्य आवश्यकतां पूरयन्ति, तथा च अवनयनमागधां कुर्वन्तु, माङ्गं उत्तमम् अस्ति तथा च मूल्यस्य उतार-चढावः लघुः अस्ति।

चाङ्गजियाङ्ग सिक्योरिटीज इत्यनेन एकं शोधप्रतिवेदनं जारीकृतं यत् अधिकांशमद्यब्राण्ड्-विपरीतं मौताई-नगरे पारम्परिक-शिखर-उपभोग-ऋतौ थोक-मूल्यानां न्यूनता अभवत्, मुख्यतया वर्धितानां माल-वाहनस्य अपेक्षित-प्रभावस्य कारणतः, तथा च आपूर्ति-माङ्गयोः विरोधाभासः क्रमेण स्पष्टः अभवत्

किं मौतैः पुनः मूल्यानि स्थिरं करिष्यति ?

उद्योगस्य अन्तःस्थजनाः स्मरणं कुर्वन्ति यत् मौताई-मद्यस्य थोकमूल्येषु अल्पकालीन-क्षयः सामान्यः अस्ति, परन्तु यदि मूल्येषु न्यूनता निरन्तरं भवति तर्हि क्वेइचो-मौताई मूल्य-स्थिरीकरण-उपायान् कर्तुं प्रेरितुं शक्नोति।

पश्चात् पश्यन् २०२४ तमे वर्षे ड्रैगनबोट् महोत्सवस्य परितः मौटाई-मद्यस्य थोकमूल्यं निरन्तरं पतति स्म, अस्य कृते क्वेइचौ मौताई इत्यनेन द्वौ उपायौ कृतौ

प्रथमं, kweichow moutai इत्यनेन feitian moutai इत्यस्य १२ बोतलानां बृहत्पेटिकानां विमोचनं रद्दं कृतम्, अपि च अनबॉक्सिंग् नीतिः अन्ये च आयतननियन्त्रणपरिपाटाः रद्दाः कृताः

द्वितीयं, क्वेइचौ मौटाई इत्यनेन १५ वर्षीयस्य मौटाई इत्यस्य, प्रीमियम मौटाई इत्यस्य च प्रसवः स्थगितः अस्ति ।

तदनन्तरं मौताई-मद्यस्य थोकमूल्यं संक्षेपेण पुनः उत्थापितम् । तस्मिन् समये मद्य-उद्योगस्य स्वतन्त्रः भाष्यकारः जिओ झुकिङ्ग् इत्यनेन उक्तं यत् मालस्य नियन्त्रणार्थं मूल्यानां रक्षणार्थं च क्वेइचो मौताई इत्यस्य उपायाः विपण्यां सकारात्मकसंकेतान् आनयिष्यन्ति इति

जिओ झुकिङ्ग् इत्यस्य मते मार्केट् मध्ये फेइटियन मौटाई इत्यस्य शिथिलानि शीशकानि क्रेतुं माङ्गल्यं न्यूनीभवति, अनेके जनाः संग्रहणार्थं उपहारार्थं च फेइटियन मौटाई इत्यस्य पूर्णपेटिकाः क्रीणन्ति