समाचारं

स्वैच्छिकक्रयणस्य आग्रहं कुर्वन्तु! प्राथमिक-माध्यमिक-विद्यालय-वर्दीनां कृते नवीनाः नियमाः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेङ्ग्क्सुएबाओ
अद्यैव बीजिंगनगरशिक्षाआयोगः, बाजारविनियमनार्थं बीजिंगनगरप्रशासनं च जारीकृतवन्तः"प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां विद्यालय-वर्दीनां प्रबन्धनस्य अधिकं सुदृढीकरणस्य विषये रायाः"
प्राथमिकमाध्यमिकविद्यालयस्य वर्णाः छात्रैः स्वैच्छिकक्रयणस्य सिद्धान्तस्य पालनम् कुर्वन्ति इति बोधयन्तु;तस्मिन् एव काले प्रस्तावितं यत् विद्यालयाः छात्रवर्दीनां पुनःप्रयोगस्य अन्वेषणं कर्तुं शक्नुवन्ति तथा च संसाधनानाम् अपव्ययस्य न्यूनीकरणाय पुरातनवर्दीनां नूतनानां वर्दीनां आदानप्रदानं लघुवर्दीनां बृहत्वर्णानां च आदानप्रदानं च इत्यादीनां पुनःप्रयोगतन्त्राणां नवीनतां कर्तुं शक्नुवन्ति।
स्वैच्छिकक्रयणस्य सिद्धान्तस्य पालनं कुर्वन्तु तथा च विद्यालयस्य वर्णानां पुनःप्रयोगस्य अन्वेषणं कुर्वन्तु
"मताः" स्पष्टं कुर्वन्ति यत् प्राथमिक-माध्यमिक-विद्यालयेषु छात्रान् अभिभावकान् च विद्यालय-वर्दी-क्रेतुं वा तान् किमपि प्रकारेण बण्डल्-करणाय वा बाध्यं न कर्तव्यम् इति छात्राणां विद्यालय-वर्दी-शैल्याः वर्णस्य च अनुसारं स्वकीयानि वर्णानि चयनं कर्तुं, निर्मातुं च अनुमतिः अस्ति प्रत्येकस्मिन् मण्डले शिक्षाप्रशासनिकविभागाः विद्यालयवर्दीप्रबन्धनस्य क्रयणस्य च पद्धतीनां निर्माणं करिष्यन्ति छात्रस्वैच्छिकतायाः सिद्धान्तानुसारं ते मण्डले विद्यालयवर्दीनां चयनार्थं क्रयणार्थं च मानकीकृतप्रक्रियाम् निर्मास्यन्ति, तथा च विद्यालयवर्दीकार्यन्वयनमानकानां स्पष्टीकरणं करिष्यन्ति , क्रयणकालः तथा सेट्-सङ्ख्या, मूल्यनिर्धारण-तन्त्रम्, शुल्क-आवश्यकता इत्यादयः ।
नवनिर्गताः विद्यालयवर्दीप्रबन्धनमताः प्रस्तावन्ति यत् अस्माभिः हरितपर्यावरणसंरक्षणस्य संरक्षणस्य च अवधारणायाः संवर्धनं करणीयम्, छात्रवर्दीनां पुनःप्रयोगप्रतिरूपस्य अन्वेषणं करणीयम्, पुरातनवर्दीनां नूतनानां वर्दीनां आदानप्रदानं लघुवर्दीनां च आदानप्रदानं च, परिश्रमस्य अभ्यासः इत्यादीनां पुनःप्रयोगतन्त्राणां नवीनीकरणं करणीयम् तथा मितव्ययस्य न्यूनीकरणं, संसाधनस्य अपव्ययस्य न्यूनीकरणं च। तत्सह क्रान्तिकारीशहीदानां, अनाथानाम्, विकलाङ्गबालानां च बालकानां कृते स्वपरिवारस्य आर्थिकभारस्य न्यूनीकरणाय विद्यालयैः विविधाः उपायाः करणीयाः। उद्यमाः, संस्थाः, सामाजिकसमूहाः, व्यक्तिः इत्यादीनां सामाजिकशक्तयः विद्यालयेभ्यः छात्रेभ्यः वा वर्णानां दानं कर्तुं प्रोत्साहयन्तु।
छात्राणां अभिभावकानां च अधिकारस्य रक्षणार्थं विद्यालयस्य वर्णानां चयनं बहुपक्षं भागं गृह्णन्ति
"मताः" इदमपि दर्शितवन्तः यत् प्रत्येकं विद्यालयं छात्राणां, अभिभावकानां, सामाजिकप्रतिनिधिनां अन्येषां च पक्षानाम् सहभागितायाः सह विद्यालयवर्दीचयनसङ्गठनं स्थापयितव्यं, तथा च शैलीनिर्माणं, वस्त्रचयनं, वर्णनिर्धारणम् इत्यादिषु सम्पूर्णचयनक्रयणप्रक्रियायां भागं गृह्णीयात् , कार्यात्मक आवश्यकताः, मूल्यपरिधिः, क्रयणविधयः, विक्रयोत्तरसेवा च छात्राणां अभिभावकानां च विद्यालयस्य वर्दीकार्यं ज्ञातुं, भागं ग्रहीतुं, चयनं कर्तुं, पर्यवेक्षणं च कर्तुं अधिकारस्य पूर्णतया गारण्टीं ददाति। तदतिरिक्तं प्रत्येकं विद्यालयं विद्यालयस्य वर्णानां चयनं कुर्वन् "निरीक्षणार्थं द्विगुणं प्रस्तुतीकरणं" प्रणालीं कार्यान्वयति, छात्राणां मातापितरौ निरीक्षणशुल्कं ग्रहीतुं न अर्हन्ति
स्रोतः सीसीटीवी न्यूज क्लाइंट
सम्पादकः/निर्माणम् : शेन् मेङ्गः तथा दाई ज़िन्यी च
निर्माता : वांग हुइहुआ
प्रतिवेदन/प्रतिक्रिया