समाचारं

२०२४ जीवनशैलीसम्मेलनम् : "सुन्न" जगति शीघ्रं चार्जं कुर्वन्तु

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २२ सितम्बर् (रिपोर्टरः वू बेइबेई) २० दिनाङ्कात् २२ दिनाङ्कपर्यन्तं "सान्लियन लाइफ वीकली" तथा सानलियन लाइफ प्रयोगशाला इत्यनेन संयुक्तरूपेण आयोजितं २०२४ तमस्य वर्षस्य जीवनशैलीसम्मेलनं बीजिंगनगरस्य लोङ्गफू मन्दिरचतुष्कं कृतम्।
यदा युवानः कार्ये जीवने च अतिव्यस्ताः भवन्ति तदा "जडः" आत्मनिन्दनीयः मन्त्रः अभवत् इव । "एकस्मिन् भाङ्गजगति द्रुतपुनर्भारः" इति विषयेण सह अस्य आयोजनस्य उद्देश्यं समकालीनयुवानां नवीनतमानां प्रचलितानां च जीवनशैल्याः अवांट-गार्डे च रोचकविचारानाम् दृष्टिकोणानां च अन्वेषणं भवति, जीवने अधिकसंभावनाः च दर्शयितुं च अस्ति
२२ सेप्टेम्बर् दिनाङ्के बालकाः सैन्लियान् २०२४ जीवनशैली सम्मेलनस्य आयोजने रोबोट्-कुक्कुरेन सह संवादं कुर्वन्ति स्म । आयोजकेन प्रदत्तं छायाचित्रम्
विविधविचारानाम् टकरावः "असुखं" अन्यकोणात् पश्यति
अस्मिन् सानलियन २०२४ जीवनशैलीसम्मेलने पञ्च अतिथयः लिआङ्ग योङ्गन्, ली जियामान, पाङ्ग कुआन्, यी लिजिंग्, माओ डोङ्ग च भाषणं संवादं च दातुं आमन्त्रिताः, येन विचारानां विविधः आदानप्रदानः अभवत्
फुडानविश्वविद्यालयस्य मानविकीविद्वान् लेखकः च लिआङ्ग योङ्गान् इत्यस्य मतं यत् एकमूल्यानि एकीकृतसामाजिकमूल्यांकनव्यवस्था च किञ्चित्पर्यन्तं काव्यस्य दूरीयाश्च अनुसरणं कर्तुं प्रथमं तां "भित्तिं" भग्नव्या "" ।
अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां स्वप्रतिभां प्रदर्शितवती चीन-देशस्य महिला-धनुर्विद्या-क्रीडिका ली जियामन-इत्यनेन महिमा-पृष्ठतः अज्ञात-कठिनतायाः, दृढतायाः च विषये उक्तं यत्, "सर्व-भावनाः शान्ततया स्वीकृत्य एव भवान् स्वस्य यथार्थ-स्वयं मिलितुं शक्नोति" इति
न्यू पैण्ट्स् इत्यस्य सदस्यः, बायबायडिस्को इत्यस्य संस्थापकः च पाङ्ग कुआन् सांस्कृतिकक्षेत्रात् व्यावसायिकक्षेत्रपर्यन्तं स्वस्य सीमापारस्य अनुभवं साझां कृतवान्, येन नूतनजीवनं साधयन्तः युवानां उदाहरणं प्रदत्तम्
मीडियाव्यक्तिः यी लिजिंगः हास्यकलाकारः माओ डोङ्गः च भावनात्मक-आन्तरिकघर्षणस्य, करियर-भ्रमस्य च विषये वार्तालापं कृत्वा समकालीनयुवानां कृते आदर्शानां यथार्थस्य च, जीवनस्य कार्यस्य च मध्ये संतुलनस्य भावः अन्वेष्टुं मार्गस्य अन्वेषणं कृतवन्तौ
२१ सितम्बर् दिनाङ्के बीजिंगनगरस्य लोङ्गफु भवनस्य नवीनप्रदर्शनकलास्थाने मीडियाव्यक्तित्वं यी लिजिंग्, हास्यकलाकारः माओ डोङ्गः च वार्तालापं कृतवन्तौ । आयोजकेन प्रदत्तं छायाचित्रम्
कला जीवने प्रविशति, प्रचलति जीवनशैलीं गृह्णाति
इवेण्ट् साइट् कला, मार्केट्, अन्तरक्रियाशीलम् अनुभवं च एकीकृत्य स्थापयति । "भवन्तः बहिःस्थः न" इति विषयेण कलाकारमेलायां निर्मातारः सार्वजनिकस्थानेषु अस्थायीस्थानानां श्रृङ्खलां स्थापयन्ति येन विविधाः रचनात्मकसामग्रीप्रयोगाः भवन्ति
५० तः अधिकेषु मार्केट्-स्टॉलेषु शिल्प-परिधीय-सामग्री, पुष्पकला तथा सांस्कृतिक-सृजनशीलता, राष्ट्रिय-फैशन, हल्के खाद्य-बेकिंग इत्यादयः अनेके तत्त्वानि समाविष्टानि सन्ति । रचनात्मक-अन्तर्क्रियाशील-अनुभवक्षेत्रे, भवान् "श्रमिकस्य व्यायामशालायां" गत्वा "शिशु-स्मृति-वस्तूनाम् अन्वेषणस्य" प्रक्रियायां, भवन्तः सानलियन-चाय-मध्ये प्रवृत्ति-विशाल-पुतलीभिः सह नृत्यं कृत्वा मज्जितुं शक्नुवन्ति उद्यान·मोबाइल चाय भोज, मन्द चायस्य कपस्य आनन्दं लभत...
२२ सितम्बर् दिनाङ्के सानलियान् २०२४ जीवनशैलीसम्मेलनस्य रचनात्मकं अन्तरक्रियाशीलम् अनुभवक्षेत्रम्। आयोजकेन प्रदत्तं छायाचित्रम्
एकस्य रोचकस्य सांस्कृतिकस्य रचनात्मकस्य च विपण्यस्य स्तम्भस्य सम्मुखे एकः माता पुत्री च अतीव रुचिपूर्वकं पश्यन्तौ आस्ताम् । माता पत्रकारैः अवदत् यत् स्वसन्ततिभ्यः यत् जीवनशैली भवितुं शक्नोति इति सा सर्वाधिकं आशास्ति तत् तनावनिवारणं, शान्तं, सहजं च भवितुं, तत्सह सकारात्मकं आशावादीं च तिष्ठति। (उपरि)
प्रतिवेदन/प्रतिक्रिया