समाचारं

ताइवानदेशं प्रति आगच्छन्तः २६ अमेरिकी-ड्रोन्-निर्मातृणां योजनाः काः सन्ति?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य मीडिया-समाचारस्य अनुसारं अद्य (२२ तमे) २६ अमेरिकी-ड्रोन्-प्रणाली-प्रति-ड्रोन्-प्रणाली-निर्मातृणां कार्यकारीणां ताइवान-देशम् आगतम् ताइवान-माध्यमेन उक्तं यत् अमेरिकी-कर्मचारिणः ताइवान-देशस्य ड्रोन्-उद्योगस्य कर्मचारिभिः, शस्त्रक्रयणस्य, अनुसन्धान-विकासस्य च उत्तरदायी ताइवान-देशस्य सैन्य-अधिकारिभिः, अन्यैः शोधकर्तृभिः अभियांत्रिकी-विशेषज्ञैः च सह त्रिदिवसीय-समागमं कर्तुं शक्नुवन्ति इति अपेक्षा अस्ति

प्रतिवेदनानुसारं आगन्तुकप्रतिनिधिमण्डलस्य सदस्येषु एरोवायरोन्मेण्ट् इति संस्था अस्ति, यत् कुख्यातं "स्विचब्लेड" इति आत्मघाती ड्रोन् उत्पादयति तदतिरिक्तं अस्मिन् समये ये अमेरिकीकम्पनयः आगतवन्तः तेषु ड्रोन्विरोधीप्रणालीनां आपूर्तिकर्ता डेड्रोन्, तथैव ये इच्छन्ति बृहत्-परिमाणेन परिचालनं कर्तुं ठेकेदारः नॉर्थरॉप् ग्रुमैन् ताइवान-बाजारे प्रवेशं करोति।

ज्ञातव्यं यत् २०२३ तमस्य वर्षस्य मे-मासे एयरोस्पेस्-पर्यावरण-कम्पनी अमेरिकी-प्रतिनिधिमण्डलस्य अनुसरणं कृत्वा ताइवान-देशस्य “झोङ्गशान्-वैज्ञानिक-अनुसन्धान-संस्थायाः” तथा तत्सम्बद्धानां ड्रोन्-कम्पनीनां भ्रमणं कृतवती, ये सैन्य-प्रौद्योगिक्याः शस्त्राणां च अनुसन्धान-विकासयोः उत्तरदायी सन्ति, तेषां अनुसन्धान-विकासयोः चर्चां कर्तुं ताइवानस्य ड्रोन्-इत्यस्य उत्पादनस्य स्थितिः च । २०२४ तमे वर्षे जनवरीमासे ७ दिनाङ्के "चीनगणराज्यस्य विदेशीयप्रतिबन्धविरोधीकानूनस्य" अनुसारं चीनदेशेन अमेरिकीसैन्यउद्योगकम्पनी एरोस्पेस् एनवायरनमेण्टल् कार्पोरेशन इत्यस्य उपरि प्रतिबन्धाः आरोपयितुं निर्णयः कृतः

गतवर्षे ताइवान-सैन्येन २०२४ तमे वर्षे शस्त्रविक्रयणद्वारा अमेरिका-देशात् "स्विचब्लेड"-ड्रोन्-इत्येतत् क्रयणं कृत्वा ताइवान-देशस्य "सेना-विशेष-सञ्चालन-सेना", "मरीन्-कोर्"-इत्येतयोः मध्ये नियोजितुं योजना कृता इति वार्ता अपि द्वीपे जनमतस्य विषये पर्याप्तं चिन्ताम् उत्पन्नवती .

ताइवानस्य समसामयिकविषयकभाष्यकारः जी वेन्जी इत्यनेन एतस्य आलोचना कृता यत् "स्विच्-छुरी" इत्यादीनि वस्तूनि प्रत्येकस्य ताइवान-नागरिकस्य द्वारे स्थापितानि शस्त्राणि सन्ति इति विशेषज्ञाः दर्शितवन्तः यत् "स्विचब्लेड" आक्रमणस्य ड्रोनस्य उड्डयनस्य दूरी, सहनशक्तिसमयः च निर्धारयति यत् एतत् केवलं अल्पदूरे एव कार्यं कर्तुं शक्नोति युद्धपरिदृश्यं ताइवानद्वीपे अस्ति, युद्धकार्यक्रमं कर्तुं नगरेषु जटिलभूभागेषु च अवलम्ब्य। तथा च एकदा ताइवानद्वीपः युद्धक्षेत्रं जातः तदा परमपीडिताः केवलं ताइवानदेशस्य जनाः एव भविष्यन्ति।

अमेरिकी-ड्रोन्-निर्मातृणां ताइवान-देशं गमनस्य विषये द्वीपे स्थिताः नेटिजनाः सन्देशान् त्यक्तवन्तः यत् "इदम् अन्यत् घोटालम्, भागिनः नकली, नगदयन्त्राणि च वास्तविकानि सन्ति, केचन नेटिजनाः स्पष्टतया अवदन् यत्, "ताइवानस्य ड्रोन्-भागाः सर्वे मुख्यभूमितः एव सन्ति," इति तथा च वास्तविकाः सन्ति किं भवन्तः सहकार्यं कर्तुं गलतं व्यक्तिं अन्विष्यन्ति?"

विदेशमन्त्रालयस्य प्रवक्ता बहुवारं उक्तवान् यत् चीनदेशस्य ताइवानक्षेत्राय संयुक्तराज्यसंस्थायाः शस्त्रविक्रयः एकचीनसिद्धान्तस्य चीन-अमेरिका-देशस्य त्रयाणां संयुक्तसञ्चारपत्राणां प्रावधानानाम् अपि च विशेषतः "१७ अगस्त" इति प्रावधानानाम् गम्भीररूपेण उल्लङ्घनं करोति। communiqué, चीनस्य संप्रभुतायाः सुरक्षाहितस्य च गम्भीरं क्षतिं करोति, तथा च चीन-अमेरिका-सम्बन्धानां तथा ताइवान-जलसन्धिस्य पारं शान्तिं स्थिरतां च गम्भीररूपेण क्षतिं करोति । चीनदेशः एतेन दृढतया असन्तुष्टः अस्ति, तस्य दृढतया विरोधं च करोति । ताइवानदेशं प्रति शस्त्रविक्रयणं, अमेरिका-ताइवान-देशयोः सैन्यसम्बन्धं च तत्क्षणमेव स्थगयितुं अमेरिकादेशं आग्रहं कुर्वन्तु। चीनदेशः राष्ट्रियसार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च रक्षणार्थं दृढनिश्चयान् बलात् च उपायान् करिष्यति।

(स्रोतः : watch taihai)

प्रतिवेदन/प्रतिक्रिया