समाचारं

भावुकं रक्तं, प्रेम्णा आक्रान्तम् ! वुहान-इञ्जिनीयरिङ्ग-विश्वविद्यालयस्य १२८ महाविद्यालयस्य छात्राः शस्त्राणि संयोजयित्वा ४०,००० मिलिलीटर-अधिकं रक्तदानं कृतवन्तः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डेंग होंगयु

१९ सितम्बर् दिनाङ्के वुहानप्रौद्योगिकीविश्वविद्यालयस्य निरन्तरशिक्षाविद्यालयस्य पूर्वमण्डले यथानिर्धारितं निःशुल्करक्तदानकार्यक्रमः आयोजितः कथ्यते यत् एतत् आयोजनं फोजुलिंग् उपजिल्लाकार्यालयेन, वुहान-इञ्जिनीयरिङ्ग-विश्वविद्यालयस्य निरन्तर-शिक्षा-विद्यालयेन, वुहान-रक्त-केन्द्रेण च संयुक्तरूपेण आयोजितम् आसीत्, तथा च विद्यालयात् २०० तः अधिकाः छात्राः सक्रियरूपेण पञ्जीकरणं कृत्वा उत्साहेन भागं ग्रहीतुं आकर्षितवन्तः अन्ते १२८ जनाः सफलतया ४१,२०० मिलिलीटर रक्तदानं कृतवन्तः, येन समकालीनमहाविद्यालयस्य छात्राणां आध्यात्मिकदृष्टिकोणं सामाजिकदायित्वं च व्यावहारिकक्रियाभिः सह प्रदर्शितम्

कथ्यते यत् दिवसस्य क्रियाकलापानाम् आधिकारिकरूपेण आरम्भात् पूर्वं वुहान-प्रौद्योगिकीविश्वविद्यालयस्य निरन्तरशिक्षाविद्यालयस्य युवास्वयंसेवकसङ्घस्य सदस्याः रक्तकेन्द्रस्य कर्मचारिणां आयोजनस्थलस्य स्थापनायां सहायतार्थं घटनास्थले आगतवन्तः। ततः तेषां मार्गदर्शनेन रक्तदानस्य भागं गृहीतवन्तः छात्राः क्रमेण पञ्जीकरणं, शारीरिकपरीक्षा, प्रयोगशालापरीक्षा इत्यादीन् लिङ्कान् सम्पन्नवन्तः। शारीरिकपरीक्षां उत्तीर्णं कृत्वा आदरपूर्वकं जीवनप्रेमेण च सर्वे वीरतया बाहून् प्रसारयित्वा रक्तदानं कृतवन्तः । प्रत्येकं रक्तबिन्दुः छात्राणां प्रेम आशीर्वादं च वहति, तत्कालीनसाहाय्यस्य आवश्यकतां विद्यमानानाम् जीवनस्य आशां च आनयिष्यति।

"रक्तं न स्थगयति, 'प्रेम' रक्तेन गच्छतु!" समाजाय ऊर्जां दत्तवती अस्ति। भविष्ये वुहान अभियांत्रिकी विश्वविद्यालयस्य सततशिक्षाविद्यालयः परिसरे समर्पणस्य भावनां लोकप्रियं कर्तुं स्वैच्छिकरक्तदानक्रियाकलापानाम् आयोजनं निरन्तरं करिष्यति।

(फोटो संवाददाता द्वारा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया