समाचारं

"वाइल्ड चाइल्ड" इति चलच्चित्रस्य बक्स् आफिसः २० कोटिः अतिक्रान्तवान् इति निर्देशकः यिन रुओक्सिन् वाङ्ग जुङ्काई इत्यस्य "सावधानसंवेदनशीलपक्षं" वर्धितवान् ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वाइल्ड चाइल्ड" इति चलच्चित्रं, यत् सम्प्रति सिनेमागृहेषु अस्ति, "वास्तविकाः अनाथाः" इति सामाजिकविषयं जनदृष्ट्या आनयत्, तस्य प्रबलमानवतावादीनां परिचर्यायाः, सुकुमारचरित्रभावनानां च कृते प्रेक्षकैः स्वीकृतम् अस्ति २२ सितम्बर् दिनाङ्कपर्यन्तं चलच्चित्रस्य सञ्चितं बक्स् आफिस २० कोटि युआन् अतिक्रान्तम् अस्ति । अस्य चलच्चित्रस्य निर्देशकः युवा निर्देशकः यिन रुओक्सिन् अस्ति, यस्मिन् वाङ्ग जुङ्काई, डेङ्ग जियाजिया, चेन् योङ्गशेङ्ग्, पान बिन्लोङ्ग, गुआन् जिक्सी इत्यादयः अभिनयम् अकरोत् । यिन रुओक्सिन् इत्यनेन उक्तं यत् सा आशास्ति यत् पात्राणां अत्यन्तं यथार्थभावनाः चुपचापं सपाटदृष्ट्या साधारणशैल्या च प्रस्तुतुं शक्नोति।

"वाण्डरिंग ब्रदर्स्" इति वार्तायां गभीरं स्पृष्टः।

"मम भगिनी" तः "वन्यबाल" पर्यन्तं अस्मिन् समये यिन रुओक्सिन् स्वस्य सृष्टिषु लघुपात्राणां परिस्थितिषु सर्वदा ध्यानं दत्तवान् अस्ति तस्य कृतीः भावनात्मकरूपेण सुकुमाराः मानवतावादीनां परिचर्यायाः च परिपूर्णाः सन्ति एषा आदतिः तस्याः सृजनात्मकचेतना अभवत् इति सा स्वीकृतवती । एकः इमेजिंग-अभ्यासिका इति नाम्ना सा स्वस्य दैनन्दिनजीवने सामाजिकघटनासु निकटतया ध्यानं ददाति, सा चक्षुषः उपयोगेन विभिन्नयुगेषु जनानां स्थितिं भाग्यं च दर्शयितुं इच्छति, जनानां मध्ये सम्बन्धस्य अन्वेषणं कर्तुम् इच्छति

यदा "भ्रातृभ्रातृणां" कथा मीडियाद्वारा ज्ञापिता तदा तस्य विषये व्यापकं ध्यानं आकृष्टम्, यिन रुओक्सिन् इत्ययं वार्तायां अतीव स्पृष्टः अभवत् । भ्रमन्तौ बालकौ भ्रातृसम्बन्धं निर्मितवन्तौ यत् तेषां व्याकुलजीवने रक्तसम्बन्धं अतिक्रम्य अग्रजः चोरीतः प्राप्तं धनं स्वस्य अनुजस्य कृते जलपानं क्रीडनकं च क्रेतुं प्रयुक्तवान्, परन्तु सः अनुजस्य चोरीं कर्तुं दृढतया न अस्वीकृतवान् भावविह्वलस्य अतिरिक्तं द्वयोः भ्रातृयोः सम्बन्धः अपि परिवर्तितः यत् यिन रुओक्सिन् इत्यस्य अन्वेषणं कर्तुं रुचिः अभवत् : "जनानाम् मध्ये विचित्रसम्बन्धानां कडिः अतीव जादुई इति मम मनसि । एतयोः बालकयोः पृष्ठतः का कथा अस्ति ? ते स्वजीवनं कथं साझां कुर्वन्ति सम्भूय?"

२०२२ तमस्य वर्षस्य मेमासे निर्माता "वाइल्ड् चाइल्ड्" इति परियोजनायाः सह यिन रुओक्सिन् इत्यस्य समीपं गतः, सर्वं च स्थाने पतितम् । सम्बद्धेषु किशोरप्रकरणेषु बहूनां भ्रमणानाम् अनुसन्धानस्य च अनन्तरं यिन रुओक्सिन् इत्यनेन सृजनस्य प्रबल इच्छा विकसिता, यतः "भटकन्तः भ्रातरः" मा लिआङ्ग्, ज़ुआन् ज़ुआन् च इत्येतयोः माध्यमेन तेषां पृष्ठतः "वास्तवतः अनाथाः" समूहे ध्यानं दातुं आशास्ति "अहं यथासम्भवं तेषां दृष्टिकोणे तिष्ठामि, न तान् उच्चस्थानात् पश्यामि, न च तान् उपरि पश्यामि, न च तान् शोभयितुं, अपितु तेषां अत्यन्तं वास्तविकभावनाः तुल्यकालिकरूपेण साधारणदृष्ट्या, क सहचरमार्गः" इति ।

“वास्तविक अनाथानाम्” पृष्ठतः सामाजिकविषयाणां सम्मुखीकरणम् ।

"वन्यबालानां" विषये बहुमूल्यं वस्तु अस्ति यत् यद्यपि मा लिआङ्ग-क्सुआन् ज़ुआन्-योः मध्ये भावात्मकः बन्धः मार्मिकः अस्ति तथापि चलच्चित्रस्य केन्द्रं वस्तुतः तेषां प्रतिनिधित्वं कुर्वन्तः "वास्तविक-अनाथाः" बहिः आनेतुं वर्तते, यत् तेषां परिवाराः किमर्थं सन्ति किन्तु कोऽपि नास्ति इति पृच्छति समर्थनं कुर्वन्तु।

यिन रुओक्सिन् इत्यनेन स्पष्टतया उक्तं यत् चलच्चित्रस्य निर्माणप्रक्रियायां सा आद्यप्रकरणस्य प्रभारी आसीत् पुलिस-अधिकारिणा झोउ जिओ-इत्यनेन सह निकटसम्पर्कं कृतवती, तस्मात् अनेके कथाविवरणानि च ज्ञातवती "क्सुआन्क्सुआन् अद्यापि नाबालिगः अस्ति, मा लिआङ्गः च बहु चोटं प्राप्नोत्। वयं तान् बाधितुं न शक्नुमः, परन्तु अधिकारी झोउ तेषां स्थितिं अनुसृत्य आसीत्, अस्माकं किञ्चित् अवगमनं भविष्यति।

चलचित्रे केचन "वास्तवतः अनाथाः" तेषां मूलपरिवारेषु समस्यानां कारणेन भवन्ति उदाहरणार्थं तस्याः मातापितृणां विवाहात् पूर्वं गर्भधारणस्य परिणामः आसीत् तस्याः माता पलायितवती, तस्याः पिता च बहिः कार्यं कृतवान् कुटुम्बे अवशिष्टाः तस्याः पितामहः यः मलिनीकरणेन जीवनयापनं करोति स्म, तस्याः पितामही च शयने लकवाग्रस्ता आसीत् । पश्चात् अधिकारी झोउ क्सुआन्क्सुआन् इत्यस्य गृहं गत्वा ज्ञातवान् यत् गृहे अन्यत् लघु बालिका अस्ति - ज़ुआन्क्सुआन् इत्यस्याः मातुलपत्नी तस्याः मातापितृणां जन्मनः अनन्तरं ते तां पितामहपितामहीभ्यः अपि त्यक्तवन्तः "वन्यबालकः" एतान् तीव्रविषयान् न परिहरति यत् पोषणं विना जन्म भवति, अपितु तान् सत्यं प्रस्तुतं करोति, येन जनाः खेदं निःश्वसन्ति।

मूलपरिवारः, आर्थिककठिनता, शिक्षायाः अभावः, किशोरावस्थायां मार्गदर्शनस्य अभावः..."वास्तवतः अनाथानाम्" निर्माणस्य कारणानि जटिलानि सन्ति प्रत्येकं कारकं तेषां प्रेमस्य रक्षणं नष्टं कर्तुं, विना "वन्यबालानां" भवितुं शक्नोति तेषां परिचर्या कर्तुं कोऽपि, अथवा अगाधस्य अवैध-अपराधेषु अपि पतति। "अस्माकं केषाञ्चन बालकानां सम्पर्कः अपि अभवत् येषां देशीयपरिवाराः तुल्यकालिकरूपेण सुखिनः समृद्धाः च सन्ति, परन्तु ते विद्रोहीकाले उत्तमं पदं न गृहीतवन्तः स्यात् तथा च ते दुष्टकार्यं कर्तुं बहिः गतवन्तः। पश्चात् मातापितरौ वास्तवतः नियन्त्रणं कर्तुं न शक्तवन्तौ तान् नियन्त्रयितुं न जानन्ति स्म, अतः ते केवलं तान् मुक्तवन्तः यदा दण्डनिर्णयस्य विषयः आगच्छति तदा मातापितरः अपि वदन्ति यत् भवन्तः तं कतिपयवर्षेभ्यः अधिकं यावत् ताडयित्वा बहिः न त्यजन्तु।" यिन रुओक्सिन् एवम् अवदत् बहूनां वास्तविकप्रकरणानाम् अवगतेः अनन्तरं ते चलच्चित्रे मा लिआङ्ग्, दा माओ, माउस् इत्यादीनां पात्राणां निर्माणं कृतवन्तः ।

यथा, चेन् योङ्गशेङ्ग् इत्यनेन अभिनीतः दा माओ "वन्यबालानां" मध्ये अधिकं परिपक्वः जटिलः च अस्ति । "बालराजः" इति नाम्ना यदा सः "अन्तर्घातकौ" मा लिआङ्ग्, ज़ुआन् ज़ुआन् च इत्येतयोः सम्मुखीभवति स्म तदा सः स्वस्य स्थितिं त्रासम् अनुभवति स्म, अतः सः किञ्चित् वैरभावं दर्शितवान् "किन्तु सः क्रमेण मा लिआङ्ग-क्सुआन् ज़ुआन्-नगरयोः जनानां मध्ये सहचरतां उष्णतां च दृष्टवान्, जनानां सहभागिनः भवितुम् अर्हन्ति इति च अवगच्छत्, अतः पश्चात् सः 'मूषकान्' अधिकं पोषयति स्म

वाङ्ग जुङ्काई इत्यस्य सतर्कं संवेदनशीलं च पक्षं गृहीत्वा

वाङ्ग जुङ्काई मा लिआङ्ग इत्यस्य भूमिकां निर्वहति, "वाइल्ड् चाइल्ड्" इत्यत्र अधिकं यातायातम् आनयति, तस्य कृते मञ्चात् बृहत्पर्दे गन्तुं चलच्चित्रं महत्त्वपूर्णं कार्यं जातम् यिन रुओक्सिन् इत्यनेन स्पष्टतया उक्तं यत् पटकथानिर्माणस्य प्रारम्भिकपदे एव यदा मा लिआङ्ग इति पात्रं क्रमेण आकारं गृह्णाति स्म तदा सा वाङ्ग जुङ्काई इत्यस्य विषये चिन्तितवती ।

"यद्यपि मा लिआङ्गः भ्रमति तथापि सः एकः व्यक्तिः अस्ति यस्य जीवने एकः निश्चितः क्रमस्य भावः अस्ति। सः हृदये सद्भावनायाः लेशं, उत्तमजीवनस्य आशायाः लेशं च धारयति। एषा एव तस्य अत्यन्तं निष्कपटः गहनः च व्यक्तित्वपृष्ठभूमिः अस्ति। जिओ काई शान्ततायां बहु उज्ज्वलं सूर्य्यमयं च बनावटं वर्तते, सः किशोरस्य युवकस्य च मध्ये एकः बृहत् बालकः अस्ति। एतत् एव तस्य मा लिआङ्गस्य च समानता अस्ति।" यिन रुओक्सिन् अपि तस्य सतर्कतां संवेदनशीलतां च गृहीतवान् वाङ्ग जुङ्काई इत्यस्य पूर्वचलच्चित्रं दूरदर्शनकार्यं च अहम् अपि एतानि लक्षणानि प्रवर्धयितुम् इच्छामि तथा च मा लिआङ्गस्य एकान्तजीवनस्य तस्य नैमित्तिकहिंसकप्रकोपानां च व्याख्यां कर्तुम् इच्छामि यत् सः जीवितुं शक्नोति।

वाङ्ग जुङ्काई इत्यनेन एतां भूमिकां स्वीकृत्य यिन रुओक्सिन् इत्यनेन सह काश्चन पुस्तकसूचिकाः गीतसूचिकाः च साझाः कृताः एकतः सः सौन्दर्यस्य अनुकूलतां प्राप्तवान्, अपरतः पुस्तके एकान्ततायाः, एकान्तवासस्य च वर्णनं वाङ्ग जुङ्काई इत्यस्य समीपं कृतवान् वर्णाय । "यदा अहं सेट्-स्थानं प्राप्स्यामि तदा अहं भवद्भ्यः दृश्यस्य समयसूचना, अभिनेतृभिः पूर्णानि कर्तव्यानि क्रियाणि कार्याणि च विस्तरेण वक्ष्यामि। दृश्यस्य पूर्वाभ्यासं कृत्वा भ्रमणं च कृत्वा दीर्घकालं व्यतीतवान् यदा तत् अतीव सुचारुः भविष्यति आधिकारिकशूटिंग् प्रति आगच्छति xiao kai अपि स्वस्य small डिजाइनं सुझावश्च अग्रे स्थापयति, अहं तस्मै वक्ष्यामि यत् प्रत्येकस्य दृश्यस्य अनन्तरं किं समायोजितुं आवश्यकम्, तथा च सः पूर्वप्रदर्शनस्य विषये स्वस्य भावनाः अपि साझां करिष्यति।" यिन रुओक्सिन् इत्यनेन सह एकं स्मितं यत् सा सेट्-स्थले वास्तविक-स्थितेः आधारेण अभिनेतृभिः सह टकरावस्य कारणेन उत्पन्न-आशु-प्रकाश-स्फुलिङ्गानाम् आनन्दं लभते स्म ।

चलचित्रस्य चलच्चित्रनिर्माणं मूलतः कथावस्तुनः अनुसरणं करोति । प्रथमं मा लिआङ्ग-क्सुआन् ज़ुआन्-योः सम्बन्धः तुल्यकालिकः अपरिचितः आसीत्, यिन रुओक्सिन् तेषां समीपगमनस्य प्रतिरोधस्य च केचन अभ्यासाः कर्तुं प्रेरयिष्यति स्म यथा यथा पर्दायां पर्दातः बहिः च द्वयोः सम्बन्धः गभीरः भवति तथा तथा ते अधिकांशं समयं एकत्र यापयन्ति, अधिकाधिकं समीपस्थाः भवन्ति, परस्परं लघुगुप्तं च साझां कुर्वन्ति एतानि रहस्यानि, येषां विषये यिन रुओक्सिन् इदानीं यावत् न जानाति, ते केवलं द्वयोः अभिनेतृयोः एव सन्ति ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : युआन युनेर्

प्रतिवेदन/प्रतिक्रिया