समाचारं

चेन् कैगे पिङ्ग्याओ चलच्चित्रमहोत्सवे "क्रौचिंग् टाइगर, हिडेन् ड्रैगन ईस्ट-वेस्ट् एक्सचेंज कन्ट्रिब्यूशन ऑनर्" इति पुरस्कारं प्राप्तवान् तथा च ४० तमे वर्षे "पीतपृथिवी" इति प्रदर्शनं करिष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लु फाङ्ग
२२ सितम्बर् दिनाङ्के पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवेन घोषितं यत् अस्मिन् वर्षे चलच्चित्रमहोत्सवे निर्देशकं चेन् कैगे इत्यस्मै "क्रौचिंग् टाइगर, हिडेन् ड्रैगन, ईस्ट-वेस्ट् एक्सचेंज कन्ट्रिब्यूशन ऑनर्" इति पुरस्कारं दास्यति यत् तस्य उत्कृष्टकला उपलब्धीनां श्रद्धांजलिः, आदानप्रदानस्य च योगदानस्य च तस्य चलच्चित्रनिर्माणात् आरभ्य पूर्व-पश्चिम-चलच्चित्रसंस्कृतिः ।
चेन् कैगे बीजिंग-चलच्चित्र-अकादमीयाः निर्देशनविभागात् स्नातकः अभवत्, चीनस्य पञ्चम-पीढीयाः निर्देशकानां मध्ये अग्रणी अस्ति । १९८४ तमे वर्षे तस्य निर्देशितं "पीतपृथिवी" इति चलच्चित्रं चीनस्य पञ्चमपीढीयाः निर्देशकानां अग्रणीकार्यम् आसीत्, चीनीयचलच्चित्रस्य नूतनयुगस्य आरम्भः च अभवत् १९९३ तमे वर्षे चेन् कैगे तृतीयवारं स्वस्य "विदाई मम उपपत्नी" इति चलच्चित्रेण कान्स् चलच्चित्रमहोत्सवस्य मुख्यप्रतियोगितायाः कृते शॉर्टलिस्ट् अभवत्, ततः सर्वोच्चसम्मानं "पाल्मे डी'ओर्" इति पुरस्कारं प्राप्तवान् एषः सम्मानः एतावता। चेन् कैगे इत्यनेन निर्देशितेषु उत्तमचलच्चित्रेषु "जिंग् के अस्सैसिन्स् द किङ्ग् आफ् किन्", "सर्च", "द लेजेण्ड् आफ् द डेमन कैट्", "माय मदरलैण्ड् एण्ड् मी", "चाङ्गजिन् लेक्" तथा "द वॉलंटियर् आर्मी ट्रिलॉजी" इत्यादीनि अपि सन्ति । इत्यादयः, ये देशे विदेशे च उच्चप्रतिष्ठां प्राप्नुवन्ति।
पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य "पूर्व-पश्चिम-विनिमय-योगदान-सम्मानः" प्रथमसत्रात् एव स्थापितः अस्ति cultures अस्य उद्देश्यं टकरावं, मुक्ततां च प्रोत्साहयितुं वर्तते तथा च आदानप्रदानं पूर्वीय-पाश्चात्य-चलच्चित्रनिर्माणानां परस्परं समृद्धिं विकसितुं च अनुमतिं ददाति, अधिकजीवन्ततायुक्तां संस्कृतिं निर्माति। एषः सम्मानः उत्कृष्टानां देशीयविदेशीयचलच्चित्रनिर्मातृणां कृते प्रदत्तः अस्ति यथा जॉन् वु, जॉनी टो, ली काङ्गडोङ्ग, झाङ्ग यिमो, तियान झुआङ्गझुआङ्ग, ज़ी फी, त्सुई हार्क, यू लिवेइ, हुआङ्ग जियान्सिन् इत्यादयः
तदतिरिक्तं २०२४ तमे वर्षे चेन् कैगे इत्यनेन निर्देशितस्य "पीतपृथिवी" इति चलच्चित्रस्य ४० वर्षाणि पूर्णानि सन्ति ।
अष्टमः पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः सितम्बर् २४ तः ३० पर्यन्तं शान्क्सीप्रान्तस्य जिन्झोङ्गनगरस्य प्राचीननगरस्य पिङ्ग्याओनगरस्य पिङ्ग्याओ चलच्चित्रमहलस्य आयोजनं भविष्यति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया