समाचारं

त्यजतु ? विदेशीयमाध्यमाः : मस्कः ब्राजीलस्य सर्वोच्चन्यायालयस्य आदेशस्य अनुपालनं कृत्वा एक्स मञ्चस्य कृते पापुआ न्यूगिनीदेशे कानूनीप्रतिनिधिं नियुक्तवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network reporter li ziyu] a few days after the social media platform , मस्कः रियायतं दत्तवान् अस्ति तथा च ब्राजीलस्य सर्वोच्चन्यायालयस्य आदेशस्य अनुपालनस्य निर्णयं कृतवान् तथा च x मञ्चस्य कृते ब्राजील्देशे नूतनं कानूनीप्रतिनिधिं नियुक्तवान्।

अमेरिकीमाध्यमेभ्यः मस्कस्य (वामभागे) डेमोरेस् इत्यस्य च सञ्चिकाचित्रम्

ब्लूमबर्ग् इत्यनेन उक्तं यत् न्यायिकदस्तावेजेन ज्ञातं यत् प्लेटफॉर्म एक्स इत्यनेन ब्राजील्-देशे २० तमे स्थानीयसमये नूतनं कानूनीप्रतिनिधिं नियुक्तं यत् ३० अगस्ततः ब्राजील-सर्वकारस्य मञ्चे प्रतिबन्धं समाप्तुं प्रयत्नः कृतः रायटर् इत्यनेन उक्तं यत् प्लेटफॉर्मस्य एकः वकीलः...

रायटर्स् इत्यनेन अपि उक्तं यत् ब्राजीलस्य सर्वोच्चन्यायालयेन ब्राजील्देशे नूतनकानूनीप्रतिनिधिनियुक्तिः सिद्धयितुं प्लेटफॉर्म एक्स इत्यनेन २१ तमे स्थानीयसमये प्रासंगिकदस्तावेजाः प्रस्तुताः करणीयाः। प्रतिवेदनानुसारं २१ तमे दिनाङ्के ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः डी मोरैस् इत्यनेन एक्स प्लेटफॉर्म इत्यस्मै व्यावसायिकपञ्जीकरणं अन्यदस्तावेजान् च प्रदातुं पञ्चदिनानि दत्तानि येन सिद्धं भवति यत् एक्स प्लेटफॉर्म इत्यनेन ब्राजील्देशे अस्य नूतनस्य कानूनीप्रतिनिधिस्य आधिकारिकरूपेण नियुक्तिः कृता। प्रतिवेदनानुसारम् अधुना एक्स प्लेटफॉर्मस्य वकिलाः वदन्ति यत् ते ब्राजील्देशे मञ्चस्य व्यापारं पुनः आरभ्यतुं अनुमतिं प्राप्तुं न्यायालयस्य आवश्यकतानां अनुपालनं करिष्यन्ति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारम् अस्मिन् वर्षे अगस्तमासस्य ३० दिनाङ्के ब्राजीलस्य सर्वोच्चन्यायालयेन देशे सामाजिकमाध्यममञ्चस्य x इत्यस्य सेवां स्थगयितुं निर्णयः दत्तः यतः मञ्चेन ब्राजीलदेशे कानूनीप्रतिनिधिः न नियुक्तः। ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरैस् इत्यनेन अपि एक्स प्लेटफॉर्म इत्यस्मै अदत्तदण्डः दातुं आदेशः दत्तः । दण्डस्य कारणं यत् x-मञ्चः न्यायालयस्य आदेशस्य अनुपालने असफलः अभवत् तथा च कानूनस्य उल्लङ्घनम् इति मन्यमानानां खातानां विलोपनं, मिथ्यासूचनाः इत्यादीनां प्रसारणं कर्तुं असफलः अभवत्

रायटर्-पत्रिकायाः ​​१३ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं डी मोरैस् इत्यनेन अद्यैव आदेशः जारीकृतः, मस्कस्य स्वामित्वं वा नियन्त्रितस्य वा सामाजिकमाध्यममञ्चस्य "x" इत्यस्य तथा उपग्रहब्रॉडबैण्डजालसेवाप्रदातुः "स्टारलिङ्क्" इत्यस्य ब्राजीलशाखायाः च धनं जप्तुं निर्णयः कृतः, कुलम् न्यायालयस्य आदेशस्य अनुपालने असफलतायाः दण्डस्य पूर्णतया भुक्तिं कर्तुं १८.३५ मिलियन रियल (प्रायः २४ मिलियन युआन्) इत्येव भवति स्म । उपर्युक्तानि धनराशिं जप्त्वा द्वयोः कम्पनीयोः बैंकखातानां अवरोधः कृतः अस्ति । परन्तु दण्डः दत्तः अस्ति चेदपि सम्प्रति ब्राजील्देशे प्लेटफॉर्म एक्स प्रतिबन्धितम् अस्ति ।