समाचारं

रूसी विदेशमन्त्रालयः युक्रेन "शान्तिशिखरसम्मेलने" भागं न गृह्णीयात्।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tass, sputnik इत्यादिमाध्यमानां समाचारानुसारं 21 तमे स्थानीयसमये रूसस्य विदेशमन्त्रालयेन उक्तं यत् रूसः युक्रेनविषये तथाकथिते "शान्तिशिखरसम्मेलने" भागं न गृह्णीयात् अस्य आयोजनस्य किमपि सम्बन्धः नास्ति संकटस्य मध्यस्थतां कुर्वन् ।

अस्मिन् वर्षे जूनमासे युक्रेनविषये प्रथमं "शान्तिशिखरसम्मेलनं" स्विट्ज़र्ल्याण्ड्देशस्य बुर्गेन्स्टोक्-नगरे आयोजितम्, परन्तु रूसीप्रतिनिधिः तत्र न उपस्थिताः । समागमानन्तरं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् नवम्बरमासे युक्रेनविषये द्वितीयं "शान्तिशिखरसम्मेलनं" भविष्यति, तस्य आशास्ति यत् रूसीप्रतिनिधिः तत्र उपस्थितः भवितुम् अर्हति इति।

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन २१ तमे स्थानीयसमये उक्तं यत् रूसः "बुर्गेन्स्टॉक् प्रक्रिया" इत्यस्य परिधिमध्ये कस्यापि सभायां भागं न गृहीतवान्, भागं न गृह्णीयात् च "एतस्याः प्रक्रियायाः संकटस्य मध्यस्थतायाः सह किमपि सम्बन्धः नास्ति। केवलं तत् एव आङ्ग्लाः -सैक्सन-जनाः तेषां युक्रेन-कठपुतलीः च पुनः स्वं मूर्खं कुर्वन्ति” इति ।

जखारोवा इत्यनेन दर्शितं यत् रूसस्य सहभागितायाः विना रूसस्य हितस्य विचारं विना च न्यायपूर्णं स्थायि च समाधानं प्राप्तुं असम्भवम्, "किन्तु युक्रेन-पाश्चात्य-देशयोः शान्ति-विषये चिन्ता नास्ति, तेषां युद्धस्य आवश्यकता वर्तते । युक्रेन-सेना कुर्स्क-प्रदेशे आक्रमणं कृतवती, तथा च जेलेन्स्की-महोदयस्य अनुरोधः यतः रूसी-हृदयभूमिं प्रहारयितुं नाटो-दीर्घदूर-शस्त्राणां उपयोगस्य अनुमतिः अस्य प्रमाणम् अस्ति” इति ।

सा अवदत्- “तथाकथितं ‘द्वितीयं शिखरसम्मेलनं’ तदेव लक्ष्यं साधयिष्यति, यत् द्वन्द्वस्य समाधानस्य आधाररूपेण सर्वथा असम्भवस्य ‘जेलेन्स्की योजना’ इत्यस्य प्रचारः, विश्वस्य बहुसंख्यकदेशानां समर्थनं प्राप्तुं प्रयत्नः करणीयः, तथा विश्वस्य प्रमुखशक्तयः प्रतिनिधित्वं कुर्वन्ति ।

जखारोवा पुनः अवदत् यत् रूसः एतादृशे कस्मिन् अपि "शिखरसम्मेलने" भागं न गृह्णीयात्, परन्तु रूसः राजनैतिक-कूटनीतिक-माध्यमेन संकटस्य समाधानं न त्यक्ष्यति।

जखारोवा अवदत् यत्, "वयं यथार्थतया गम्भीरप्रस्तावानां विषये चर्चां कर्तुं इच्छुकाः स्मः, परन्तु स्थानीयस्थितिं, उदयमानाः भूराजनीतिकवास्तविकताः, जूनमासे राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन प्रस्ताविताः प्रासंगिकाः परिस्थितयः च अवलोक्य एव।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।