समाचारं

आकस्मिक! अन्यः खिलाडी २०२४ तमस्य वर्षस्य चाइना ओपन-क्रीडायाः निवृत्तेः घोषणां करिष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षस्य स्पर्धायां सेमीफाइनलिस्ट् विश्वे चतुर्थस्थानं प्राप्तवती रायबाकिना २२ सेप्टेम्बर् दिनाङ्के पृष्ठस्य चोटकारणात् २०२४ तमस्य वर्षस्य चाइना ओपन स्पर्धायाः निवृत्तेः घोषणां कृतवती

पूर्वं महिलानां एकलक्रीडायां विश्वस्य प्रथमाङ्कस्य स्वियाटेक् इत्यनेन "व्यक्तिगतकारणात्" २५ सितम्बर् दिनाङ्के उद्घाटितस्य wta1000 चाइना ओपन-क्रीडायाः निवृत्तेः घोषणा कृता

एतावता चीन-ओपन-क्रीडायाः निवृत्तेः घोषणां कृतवन्तः महिला-क्रीडकाः सन्ति- सक्करी (स्कन्धस्य चोटकारणात् ९ क्रमाङ्कः), कोलिन्स् (१० क्रमाङ्कः, रोगकारणात्), अजरेन्का (१९ क्रमाङ्कः, पूर्वविजेता ), करीम अब्दुल-जब्बर (क्रमाङ्कः २२, चोटकारणात्), नोस्कोवा (क्रमाङ्कः २७), स्विटोलिना (क्रमाङ्कः २८, चोटकारणात्), गार्शिया (क्रमाङ्कः २९, पूर्वविजेता), पोज्कोवा ( ४१ क्रमाङ्कः), का-प्लिस्कोवा (४२ क्रमाङ्कः), वोज्निआक्की (७२ क्रमाङ्कः, पूर्वविजेता) तथा च एकदर्जनाधिकाः खिलाडयः ।

चाइना ओपनस्य आधिकारिकः वेइबो इत्यनेन स्वियाटेकस्य निवृत्तेः घोषणा कृता ।

स्वियाटेकः गतवर्षे चाइना ओपन-क्रीडायां महिलानां एकलविजेता आसीत्, अस्मिन् वर्षे विजयस्य शीर्ष-प्रियः इति अपि गण्यते । गतवर्षात् आरभ्य स्वियाटेकः wta1000 स्पर्धासु अतीव स्थिरतया क्रीडति स्म सा wta1000 इवेण्ट्स् इत्यस्य सेमीफाइनल् इत्यस्मात् पूर्वं केवलं द्विवारं पराजितः अभवत्, ५ चॅम्पियनशिप्स् च विजयी अभवत् ।

ज्ञातव्यं यत् स्वियाटेकः "व्यक्तिगतकारणानां" कारणेन चाइना ओपन-क्रीडायाः निवृत्तः अभवत्, यत् अनिवार्यतया अप्रत्याशितम् अस्ति । गतमासे यूएस ओपन-क्रीडायाः समये स्वियाटेकः डब्ल्यूटीए-भ्रमणस्य दीर्घपञ्चाङ्गस्य आलोचनां कृतवान्, तत् "क्लान्तिकरम्" इति उक्तवान्, खिलाडिनां कृते अनिवार्यभागीदारी-आवश्यकतानां शिथिलीकरणस्य वकालतम् अपि कृतवान्

चीन ओपन इति डब्ल्यूटीए १००० स्तरीयः स्पर्धा पूर्वं चतुर्णां ग्राण्डस्लैम्-क्रीडासु अपि च स्तरस्य दृष्ट्या द्वितीयः अस्ति । अस्मिन् वर्षे प्रथमवारं चाइना ओपन-महिलास्पर्धायाः उन्नयनं ९६ ड्रॉ-पर्यन्तं कृतम् अस्ति यावत् यावत् खिलाडयः योग्यतां पूरयन्ति तावत् तेषां भागग्रहणं अनिवार्यं भवति (यथा चोटः अथवा रोगः इत्यादयः) .

चीन ओपनस्य आधिकारिकः वेइबो अस्मिन् वर्षे महिलानां आयोजनस्य वाइल्ड् कार्ड् सूचीं प्रकाशयति

व्यापकविवेकस्य आधारेण स्वियाटेकस्य अस्मिन् समये चाइना ओपन-क्रीडायाः निवृत्तिः सम्भवतः तस्य शरीरं मनः च पूर्णतया विश्रामं कर्तुं शक्नोति।

समस्या अस्ति यत्, यूएस ओपन-क्रीडायाः अनन्तरं स्वियाटेक्-क्लबस्य पर्याप्तः अवकाशः अस्ति । स्वियाटेकः ५ सेप्टेम्बर् दिनाङ्के यूएस ओपन-क्रीडायाः क्वार्टर्-फाइनल्-क्रीडायां पेगुला-विरुद्धं पराजितवती तदा आरभ्य विश्रामं कुर्वती अस्ति स्वियाटेकस्य कृते दीर्घविरामः अतीव दुर्लभः अस्ति । तस्याः अन्तिमः दीर्घतमः विरामः २०२३ तमे वर्षे इण्डियन वेल्स-नगरे (१८ मार्च दिनाङ्के रद्दः) स्टट्गार्ट्-नगरे (२० एप्रिल-दिनाङ्के) प्रतियोगितायाः आरम्भस्य मध्ये आसीत् ।

स्वियाटेकस्य आकस्मिकनिवृत्तिः व्यापकं ध्यानं आकर्षितवान्, पोलिश-माध्यमेन एतत् "सनसनीखेजनिर्णयः" इति उक्तं, वार्तायां "नीलतः बोल्ट्" इति टिप्पणीं च कृतम् प्रतिवेदने इदमपि उक्तं यत् स्वियाटेकः पूर्वं दक्षिणकोरियादेशस्य सियोल्-नगरे आयोजितस्य wta500-कार्यक्रमात् निवृत्तः आसीत्, सियोल-क्रीडायाः निवृत्तिः "क्षमाकरणीयः" आसीत् यतोहि अमेरिकी-ओपन-क्रीडायाः बहुकालं न यावत् अयं आयोजनः समाप्तः अभवत् तथा च आयोजनस्य स्तरः तुल्यकालिकरूपेण न्यूनः आसीत् .

चाइना ओपन-क्रीडायाः सज्जतायै झेङ्ग् किन्वेन् बीजिंग-नगरम् आगतः

बीजिंग-नगरे भवितुं शक्नुवन्तः चाइना-ओपन-क्रीडायाः स्वियाटेक्-इत्यस्य कृते महत् महत्त्वम् अस्ति, सा गतवर्षे विजेत्री आसीत्, अस्मिन् वर्षे यदि सा निवृत्ता भवति तर्हि सहस्राङ्कानां हानिः भविष्यति । चीन-ओपन-क्रीडायाः निवृत्तेः घोषणां कर्तुं पूर्वं वुहान-ओपन-क्रीडायाः प्रवेशसूचीं घोषितवती आसीत्, स्वियाटेकः च वुहान-ओपन-क्रीडायाः प्रचार-पोस्टर्-मध्ये दृश्यते स्म । चीन-ओपन-क्रीडायाः निवृत्तेः अनन्तरं स्वियाटेकः अग्रिम-wta1000 वुहान-ओपन-क्रीडायाः निवृत्तेः अत्यन्तं सम्भावना अस्ति, वर्षस्य अन्ते अन्तिम-क्रीडायाः पूर्वं सर्वेभ्यः स्पर्धाभ्यः अपि निवृत्तः भवितुम् अर्हति

चाइना ओपन-क्रीडायाः १,००० अंकं कटयित्वा स्वियाटेकस्य अंकाः ९,८८५ भविष्यन्ति । गतवर्षस्य चाइना ओपन-क्वार्टर्-फाइनल्-क्रीडायाः २१५ अंकं कटयित्वा सबालेङ्कायाः ​​अंकाः ८,५०१ अंकाः भविष्यन्ति, यत् स्वियाटेक् इत्यस्मात् १३८४ अंकाः न्यूनाः भविष्यन्ति ।

अस्मिन् वर्षे चीन-ओपन-क्रीडायाः निवृत्तेः अनन्तरं अपेक्षा अस्ति यत् स्वियाटेकः गतवर्षस्य इव वर्ष-अन्त-अन्तिम-क्रीडायाः पूर्वं कस्मिन् अपि प्रतियोगितायां भागं न गृह्णीयात्, अतः वर्ष-अन्त-अन्तिम-क्रीडायाः पूर्वं तस्याः अंकाः ९८८५-अङ्काः निर्धारिताः भविष्यन्ति

सबलेन्का चाइना ओपन-क्रीडायाः सज्जतायै सेप्टेम्बर्-मासस्य २२ दिनाङ्के प्रातःकाले बीजिंग-नगरम् आगतः

तथैव सबलेन्का गतवर्षे चाइना ओपन-वर्षसमाप्ति-अन्तिम-क्रीडायाः मध्ये कस्मिन् अपि स्पर्धायां भागं न गृहीतवती, परन्तु सा wta1000 wuhan, wta500 ningbo, wta500 tokyo इत्यादिषु अन्येषु स्पर्धासु एकस्मिन् वा द्वयोः स्पर्धासु भागं ग्रहीतुं शक्नोति १४०० अंकं अर्जयितुं शक्नोति, सः स्वियाटेकस्य विश्वस्य प्रथमक्रमाङ्कस्य स्थानस्य स्थाने अस्य वर्षस्य अन्ते विश्वस्य प्रथमक्रमाङ्कस्य स्थानस्य स्थाने भविष्यति।

परन्तु सबलेङ्कायाः ​​कृते अग्रिमे १४०० अंकाः प्राप्तुं सुकरं न भविष्यति। चाइना ओपन इत्यस्मिन् चॅम्पियनशिपस्य उपविजेतुः च अंकाः १,००० तथा ६५० अंकाः, वुहान ओपन इत्यस्मिन् चॅम्पियनशिपस्य उपविजेतुः च अंकाः ९०० तथा ५८५ अंकाः, अग्रिमस्य चॅम्पियनशिपस्य उपविजेतुः च बिन्दवः च निङ्गबो, टोक्यो च द्वौ अपि ४७०, ३०५ च अंकौ स्तः । सबलेन्का वुहान ओपनस्य प्रचारपोस्टरेषु दृश्यते, परन्तु निङ्गबो ओपनस्य प्रचारपोस्टरेषु न दृश्यते टोक्यो ओपनस्य प्रवेशसूची अद्यापि न घोषिता।

अतः यदि सबालेन्का वर्षान्तस्य अन्तिमपक्षस्य पूर्वं स्वियाटेकस्य स्थाने विश्वस्य प्रथमक्रमाङ्कस्य स्थानं प्राप्तुम् इच्छति तर्हि चीन ओपन-वुहान-क्रीडायां न्यूनातिन्यूनम् एकं चॅम्पियनशिपं एकं च उपविजेता च अवश्यं जितुम्, एतत् कार्यं सम्पन्नं च सुलभं नास्ति

१९ सितम्बर् दिनाङ्के प्रातःकाले नाओमी ओसाका (केन्द्रे), प्रशिक्षकः मौराटोग्लो (वामभागे) अन्ये च दलस्य सदस्याः चाइना ओपन-क्रीडायाः सज्जतायै बीजिंग-नगरम् आगतवन्तः

अतः वर्षान्तस्य अन्तिमपक्षस्य पूर्वं सबलेङ्कायाः ​​कृते विश्वे प्रथमक्रमाङ्कस्य भवितुं सैद्धान्तिकरूपेण सम्भवं, परन्तु वास्तविकतायाम् इदं अधिकं कठिनम् अस्ति अहं सावधानतया आशावादी अस्मि यत् स्वियाटेकः विश्वस्य प्रथमक्रमाङ्कस्य स्थानं निरन्तरं धारयिष्यति। (लेखकः युन्जुआन युन्शु) २.