समाचारं

२०० वर्षीयः "मेपल् किङ्ग्" इति वृक्षः पर्यटकैः भग्नः अभवत् दर्शनीयस्थलम् : वृक्षस्य बीमा बहुवर्षपूर्वं दशकोटिरूप्यकाणां कृते कृतः आसीत्, पुलिसैः हस्तक्षेपः कृतः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के बेन्क्सी-नगरस्य लिओनिङ्ग-प्रान्तस्य नागरिकः एकं भिडियो स्थापितवान् यत् गुआन्मेन्शान्-राष्ट्रिय-वन-उद्यानस्य दर्शनीयक्षेत्रं गच्छन् सः "मेपल्-किङ्ग्" इत्यस्य शाखाः पत्राणि च भङ्गयितुं वेष्टनं पारयन्तः अनेके पर्यटकाः दृष्टवान्

तस्मिन् एव दिने अपराह्णे जिउपाई न्यूज इत्यनेन गुआन्मेन्शान् राष्ट्रियवननिकुञ्जस्य दर्शनीयक्षेत्रस्य सम्पर्कः कृतः यत् एतत् खलु एवम् आसीत् and the impact on the trees was not एतावत् विशालं यत् अन्ये पर्यटकाः तान् घटनासमये भिडियो गृहीतवन्तः, तथा च कर्मचारी तान् आविष्कृत्य तत्क्षणमेव निवारितवान्। सम्प्रति पुलिसैः हस्तक्षेपः कृतः, तत्र सम्बद्धाः अनेके पर्यटकाः अन्वेषणार्थं नीताः सन्ति।

आगन्तुकाः गार्डरेल् पारं कृत्वा "मेपल् किङ्ग्" इत्यस्य अधः शाखाः स्नैप कृत्वा छायाचित्रं गृह्णन्ति । चित्र/सामाजिक मञ्च

भिडियायां शाखाः भग्नाः अनेकाः महिलाः पर्यटकाः वृद्धाः दृश्यन्ते स्म, ते च सर्वे "मेपल् किङ्ग्" इत्यस्य अधः चत्वारः पञ्च वा कूपं कृतवन्तः, अथवा हस्तेन पुरतः रक्तपत्राणि आकर्षयन्ति स्म, अथवा अन्यं पोजं दत्तवन्तः तस्याः पृष्ठं आसीत् "मेपल् किङ्ग्" इत्यस्मात् किञ्चित् दूरं भूमौ स्थित्वा कॅमेरा प्रति।

दृश्यक्षेत्रस्य कर्मचारिणः अवदन् यत् संभावनाक्षेत्रे एषा स्थितिः कदापि न अभवत् "मेपल् किङ्ग्" वृक्षः २०० वर्षाणाम् अधिकः पुरातनः अस्ति तथा च दर्शनीयक्षेत्रे एकः प्रमुखः परिदृश्यः अस्ति सामान्यपरिस्थितौ शाखानां भङ्गः आपराधिकप्रकरणे समाविष्टः भविष्यति .

"एते पर्यटकाः दक्षिणतः भवेयुः। स्थानीयजनाः जानन्ति यत् एषः वृक्षः संरक्षितः पादपः अस्ति। प्रतिवर्षं राष्ट्रदिवसस्य समये यदा मेपल्-पत्राणि रक्तानि भवन्ति तदा कर्मचारिणः गस्तं कुर्वन्ति, परन्तु अधुना पत्राणि बहु रक्तानि न सन्ति, अतः there are no staff arranged , सर्वथा, रक्षकमार्गेषु चेतावनीचिह्नानि, वृक्षेषु निगरानीयता च अस्ति" इति सः अवदत्।

सः अवदत् यत् बहुवर्षेभ्यः पूर्वं दर्शनीयस्थले "मेपल् किङ्ग्" इत्यस्य बीमाराशिः एककोटिरूप्यकाणां कृते आसीत् सः विशिष्टां स्थितिं न जानाति स्म, परन्तु बीमायाः समयसीमा भवितुम् अर्हति वा इति स्पष्टं न भवति स्म अस्मिन् वर्षे अवधिः अथवा अद्यापि प्रवर्तते वा। भविष्ये "मेपल् किङ्ग्" इत्यस्य कृते अन्ये रक्षात्मकाः उपायाः क्रियन्ते वा इति विषये, तत् दृश्यस्थलस्य नेतारणाम् निर्णये अपि निर्भरं भवति ।

२०१९ तमे वर्षे बेन्क्सी दैनिकस्य प्रतिवेदनानुसारं लिओनिङ्ग गुआनमेन्शान् पर्यटन (समूह) कम्पनी लिमिटेड् तथा च चाइना पीपुल्स प्रॉपर्टी इन्शुरन्स कम्पनी लिमिटेड इत्यनेन गुआन्मेन्शान् राष्ट्रियवन उद्याने बीमाहस्ताक्षरसमारोहः कृतः तथा च प्रतिष्ठितपरिदृश्यस्य कृते एककोटियुआन् बीमा कृतम् "मेपल राजा" गुआनमेन्शान दर्शनीय क्षेत्र rmb. "समूहस्य मूलसंसाधनानाम् अखण्डतां च सुनिश्चित्य मूल्यवर्धितानां निर्वाहार्थं वयं 'मेपल् किङ्ग्' इत्यस्य बीमां एककोटियुआन् कृते कृतवन्तः, बेन्क्सीनगरस्य दर्शनीयस्थानेषु परिदृश्यवृक्षाणां बीमायाः अग्रणीः liaoning guanmenshan पर्यटन (समूह) कं, लिमिटेड शि कै ने कहा।

गुआनमेन्शान राष्ट्रिय वन उद्यान। चित्र/बेन्क्सी मञ्चू स्वायत्त काउण्टी सरकार के आधिकारिक वेबसाइट

तथ्याङ्कानि दर्शयन्ति यत् गुआन्मेन्शान् राष्ट्रियवननिकुञ्जं बेन्क्सी-नगरात् ७० किलोमीटर् दक्षिणपूर्वदिशि स्थितम् अस्ति गृहस्थवनस्पतयः सुसंरक्षिताः, अत्र बहवः प्राचीनाः प्रसिद्धाः च वृक्षाः सन्ति, दृश्यं च सुन्दरम् अस्ति । चीनदेशस्य सर्वोत्तमः मेपल्-पत्रदर्शनक्षेत्रः अस्ति तथा च "याण्डोङ्ग् अद्भुतपुष्पाणि पारिस्थितिकी-दर्पणालयः च" "पूर्वोत्तर-लिटिल् हुआङ्गशान्" इति नाम्ना प्रसिद्धः अस्ति । यतः शिखरद्वयं परस्परं सम्मुखं भवति, एकः विस्तृतः अपरः संकीर्णः, आकारः च द्वारवत् अस्ति, तस्मात् सः गुआन्मेन् पर्वतः इति कथ्यते । "प्रातःकाले यः कोऽपि आगमिष्यति सः वने हिमपातेन मत्तः भविष्यति।"

जिउपाई न्यूज रिपोर्टर दाई मेंगिंग

सम्पादक जिओ जी