समाचारं

अन्यस्य विश्वविद्यालयस्य अनावरणं भवति!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर प्रातः

फोशन विश्वविद्यालय के अनावरण समारोह

विद्यालयस्य क्षियान्क्सी परिसरे आयोजितम्

ततः परं फोशानविश्वविद्यालयेन आधिकारिकतया अनावरणं कृत्वा नाम परिवर्तनं कृतम्

विद्यालयस्य आधिकारिकरूपेण अनावरणं कृत्वा

फोशनः अपि अभवत्

ग्वाङ्गझौ, शान्तौ, शेन्झेन् च इत्येतयोः अनन्तरं

गुआङ्गडोङ्गस्य चतुर्थः स्वामिः

यत्र विश्वविद्यालयस्य नाम नगरस्य नामकरणं भवति

अयं विद्यालयः फोशान्-नगरस्य स्नातकविश्वविद्यालयः अस्ति

६ विषयाः ईएसआई वैश्विकक्रमाङ्कनस्य शीर्ष १% मध्ये प्रवेशं कुर्वन्ति

अस्मिन् वर्षे मेमासे शिक्षामन्त्रालयेन गुआङ्गडोङ्गप्रान्तीयजनसर्वकाराय पत्रं प्रेषितम्,फोशान विज्ञानप्रौद्योगिकीविश्वविद्यालयेन सह सहमताः यत् फोशानविश्वविद्यालयस्य नामकरणं करणीयम्

इतिहासं पश्यन् दक्षिणचीनकृषिमहाविद्यालयस्य फोशान् सामान्यविश्वविद्यालयः, फोशान् शाखा च १९५८ तमे वर्षे जन्म प्राप्नोत् । पश्चात् फोशान् सामान्यमहाविद्यालयस्य नाम फोशान् सामान्यमहाविद्यालयः, दक्षिणचीनकृषिमहाविद्यालयस्य फोशानशाखायाः नाम फोशान् पशुचिकित्सामहाविद्यालयः, फोशानकृषिपशुपालनमहाविद्यालयः च अभवत् फोशन-विश्वविद्यालयः १९८६ तमे वर्षे फोशन-सामान्य-महाविद्यालयस्य आधारेण स्थापितः आसीत्, सः कनिष्ठ-महाविद्यालय-स्तरस्य अस्ति । १९९५ तमे वर्षे फोशानविश्वविद्यालयः फोशानकृषिपशुपालनमहाविद्यालयेन सह विलीनः भूत्वा फोशानविज्ञानप्रौद्योगिकीविश्वविद्यालयः निर्मितः, यस्य उन्नयनं स्नातकविश्वविद्यालयं कृतम्

फोशान् विश्वविद्यालये गुआङ्गडोङ्गप्रान्ते २ लाभप्रदाः प्रमुखविषयाः ४ विशेषतायुक्ताः प्रमुखविषयाः च सन्ति ।स्ंरम्भ"सुदृढीकरणं" ४ प्रमुखनिर्माणविषयाणि, तथा च अभियांत्रिकी, सामग्रीविज्ञानं, पर्यावरणविज्ञानं/पारिस्थितिकीविज्ञानं, वनस्पतिपशुविज्ञानं, रसायनशास्त्रं, कृषिविज्ञानं च सहितं कुलम् ६ विषयाः ईएसआई वैश्विकक्रमाङ्कनस्य शीर्ष १% मध्ये प्रविष्टाः सन्ति

वैज्ञानिकसंशोधनस्य दृष्ट्या विद्यालये राष्ट्रियमानकसमितेः १ राष्ट्रियहाइड्रोजनऊर्जाप्रौद्योगिकीमानकनवाचाराधारः (फोशान्), १ ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ संयुक्तप्रयोगशाला, ९ ग्वाङ्गडोङ्गप्रान्तीयमुख्यप्रयोगशालाः च २०२२ तमे वर्षे कुलम् ७ सन्ति परियोजनाः गुआङ्गडोङ्ग-प्रान्तीयविज्ञान-प्रौद्योगिकी-प्रगति-पुरस्कारं द्वितीयपुरस्कारं प्राप्नुयुः (तस्मिन् वर्षे गुआङ्गडोङ्ग-प्रान्तीयविज्ञान-प्रौद्योगिकी-पुरस्कार-विश्वविद्यालय-क्रमाङ्कने ८ तमे स्थाने प्राप्तानां पुरस्कारानां संख्या २०२३ तमे वर्षे ग्वाङ्गडोङ्ग-प्रान्ते ५ स्थानं प्राप्तवती, शीर्ष-१०० मध्ये सूचीकृता च) चीनदेशे आविष्कारसृष्ट्यर्थं विश्वविद्यालयाः।

नामपरिवर्तनानन्तरं प्रथमं नामाङ्कनम्

फोशान् विश्वविद्यालयस्य प्रवेशाङ्कः महतीं वर्धते

अस्मिन् वर्षे जूनमासस्य २० दिनाङ्के फोशान् विश्वविद्यालयस्य दृश्यप्रतिबिम्बपरिचयप्रणाली आधिकारिकतया विमोचिता, फोशान् विश्वविद्यालयस्य नूतनस्य डिप्लोमायाः अनावरणं च अभवत् ।

गुआंगझौ दैनिकस्य पूर्वप्रतिवेदनानुसारं अस्मिन् वर्षे फोशानविश्वविद्यालयस्य सफलनामपरिवर्तनस्य अनन्तरं प्रथमं नामाङ्कनं न केवलं नामाङ्कनयोजनायां महती वृद्धिः अभवत्, १३.५६% यावत्, अपितु प्रवेशाङ्काः अपि ऐतिहासिकं छलांगं प्राप्तवन्तः विशेषनियन्त्रणरेखायाः परं प्रवेशिताः सन्ति, न्यूनतमक्रमेण सह गतवर्षस्य तुलने प्रायः ५३,००० स्थानानां महत्त्वपूर्णः कूर्दनः सर्वः २२,००० स्थानेषु प्रविष्टः, तथा च न्यूनतमक्रमाङ्कनं गतवर्षस्य तुलने प्रायः १५,००० स्थानैः कूर्दितवान्

स्रोतः - गुआंगझौ दैनिक

प्रतिवेदन/प्रतिक्रिया