समाचारं

सारांशःहनोवर-अन्तर्राष्ट्रीयपरिवहन-प्रदर्शने चीन-देशस्य कार-कम्पनयः दृश्यन्ते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, बर्लिन, १९ सितम्बर सारांशःहनोवर-अन्तर्राष्ट्रीयपरिवहन-प्रदर्शने चीन-देशस्य कार-कम्पनयः दृश्यन्ते
सिन्हुआ न्यूज एजेन्सी संवाददाता ताई सिकोङ्ग ली हानलिन्
जर्मनीदेशे २०२४ तमे वर्षे हनोवर-अन्तर्राष्ट्रीयपरिवहन-प्रदर्शनी १७ तः २२ पर्यन्तं हनोवर-नगरे भविष्यति वाणिज्यिकवाहनानि स्पेयरपार्ट्स् च। विद्युत्करणं, हाइड्रोजन ऊर्जा इत्यादिषु नवीन ऊर्जाक्षेत्रेषु लाभाः विशेषताः च सन्ति इति चीनीयव्यापारिकवाहनकम्पनयः नूतनप्रौद्योगिकीउत्पादैः सह दर्शितवन्तः, तेषां प्रशंसा, ध्यानं च प्राप्तम्।
१६ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शनस्य मीडियापूर्वावलोकने एकः पुरुषः saic maxus eterron 9 शुद्धविद्युत्पिकअपट्रकस्य अनुभवं कृतवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
प्रदर्शनीयात्रीकाराः, टङ्कवाहनानि, कचरानिष्कासनवाहनानि, रसदयानानि परिवहनवाहनानि इत्यादीनि मॉडलानि च सन्ति । बहुमुखी लघुव्यापारिकवाहनत्वेन पिकअप-वाहनानां विपण्यां बहु ध्यानं आकृष्टम् अस्ति । अस्मिन् प्रदर्शने चीनीयकम्पनी saic maxus इत्यनेन स्वविकसितं शुद्धविद्युत्पिकअपट्रकं "eterron 9" इति विमोचितम्, येन चीनीयशुद्धविद्युत्पिकअपवाहनानां यूरोपीयबाजारे परिचयः कृतः saic maxus इत्यस्य उपमहाप्रबन्धकः xie jiayue इत्यनेन उक्तं यत्, कम्पनी बैटरी-मोटर-प्रौद्योगिक्याः लाभं न केवलं व्यावसायिकपरिवहनस्य पर्यावरणसंरक्षणस्य ऊर्जासंरक्षणस्य च कृते यूरोपीय-उपयोक्तृणां द्वय-आवश्यकतानां पूर्तये, अपितु यूरोपीय-उपभोक्तृभ्यः नूतनान् विकल्पान् आनेतुं च गृह्णाति . "यूरोपीयविपण्ये लघुव्यापारिकवाहनानां प्रचारार्थं अस्माकं कृते अस्मिन् महत्त्वपूर्णे उद्योगप्रदर्शने भागं ग्रहीतुं महत् महत्त्वम् अस्ति।"
१७ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शने एकः महिला (मध्यः) ज़ियामेन् जिन्लोङ्ग् प्रदर्शनक्षेत्रं गतवती । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
xiamen jinlong united automotive industry co., ltd. इत्यस्य प्रदर्शनीक्षेत्रे, कम्पनीयाः नवीनतमं शोधं विकासं च बुद्धिमान् इलेक्ट्रॉनिक एकीकरणप्रौद्योगिक्याः तथा तरलहाइड्रोजन सुपर-भारी ट्रकानाम् अन्येषां च उत्पादानाम् अनेकैः यूरोपीयनिर्मातृभिः विक्रेतृभिः च मान्यतां प्राप्तम् अस्ति "वयं स्मार्टविद्युत्प्रणाल्याः हाइड्रोजन ऊर्जायाः च क्षेत्रेषु अस्माकं नवीनप्रौद्योगिकीनां प्रदर्शनं यूरोपीयग्राहकानाम् कृते कर्तुम् इच्छामः, अपि च वयम् आशास्महे यत् अधिकाः भागिनः अस्माभिः सह अधिकसहकार्यस्य अवसरान् सृजन्ति इति कम्पनीयाः मुख्यः ब्राण्ड्-अधिकारी।
यथा यथा अन्तर्राष्ट्रीयबाजारे वाणिज्यिकवाहनानां माङ्गल्यं वर्धते तथा तथा चीनीयकारकम्पनयः प्रौद्योगिकीनवाचारे, मूल्यनियन्त्रणे, उत्पादविविधतायां, सेवाजालेषु च स्वलाभानां लाभं गृहीत्वा स्वस्य "मित्रवृत्तस्य" विस्तारं निरन्तरं कुर्वन्ति
१६ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शनस्य मीडियापूर्वावलोकने आगन्तुकाः शान्क्सी-आटोमोबाइल-होल्डिङ्ग्स्-प्रदर्शनीक्षेत्रे हाइड्रोजन-इन्धनकोशिका-ट्रैक्टरस्य विषये ज्ञातवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
अस्मिन् प्रदर्शने शान्क्सी ऑटोमोबाइल होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्यनेन नवीनतमाः वाणिज्यिकवाहनउत्पादाः आनिताः येषु चत्वारि ऊर्जारूपाः सन्ति: डीजल, तरलप्राकृतिकगैसः, बैटरी, हाइड्रोजन-इन्धनं च शान्क्सी ऑटोमोबाइल होल्डिङ्ग्स् इत्यस्य उपमहाप्रबन्धकः वाङ्ग झाओ इत्यनेन उक्तं यत् कम्पनी वैश्विकसाझेदारैः सह घनिष्ठसम्बन्धं स्थापयितुं, नवीनतमप्रौद्योगिकीसाधनानाम् प्रदर्शनेन अधिकसहकार्यस्य अवसरान् अन्वेष्टुं च आशास्ति। "चीनीकम्पनयः वाणिज्यिकवाहनक्षेत्रे अधिकानि उपलब्धयः कर्तुं शक्नुवन्ति इति वयं मन्यामहे।"
बैटरी-प्रौद्योगिक्याः क्षेत्रे यत् विदेशेषु व्यापारिणां बहु ध्यानं आकर्षितवान्, catl इत्यनेन बैटरी-प्रणालीनां "tianxing" इति श्रृङ्खला प्रकाशिता, यया वाणिज्यिकपरिवहनक्षेत्रे परिवर्तनं भविष्यति इति अपेक्षा अस्ति catl इत्यस्य विदेशेषु वाणिज्यिकवाहनविभागस्य कार्यकारी अध्यक्षः li xiaoning इत्यनेन उक्तं यत् पारम्परिकईंधनव्यापारिकवाहनैः सह स्पर्धायां अधिकानि विपण्यं प्राप्तुं वाणिज्यिकवाहनानां विद्युत्करणेन दीर्घायुषः, द्रुत ऊर्जापुनर्पूरणस्य च आवश्यकताद्वयं पूरयितुं आवश्यकता वर्तते। "अस्माभिः आशास्ति यत् अस्माभिः आरब्धा नूतना बैटरी-प्रणाली विद्युत्-व्यापारिक-वाहनानि शीघ्रं चार्जं कर्तुं अधिकं स्थायित्वं च कर्तुं शक्नोति, येन यूरोपे उपयोक्तृभ्यः व्यय-प्रभावशीलतां अनुकूलितुं समग्रदक्षतां च सुधारयितुम्।
"अस्मिन् वर्षे ४६० तः अधिकानां चीनीयप्रदर्शकानां स्वागतं कृत्वा वयं विशेषतया प्रसन्नाः स्मः, यत् अस्मिन् प्रदर्शने अन्तर्राष्ट्रीयप्रदर्शकानां बृहत्तमः समूहः अस्ति।" in chinese enterprises जलवायुतटस्थतायाः वैश्विकसिद्धौ योगदानं दातुं वयं विभिन्नदेशेभ्यः वाणिज्यिकवाहनकम्पनीभिः सह कार्यं करिष्यामः।
प्रतिवेदन/प्रतिक्रिया