समाचारं

ओलम्पियनैः सह सम्मुखीभवन्तु! हुनानसेनायाः "चतुः उन्नतिः" इति प्रथमं विरामस्थानं हुनान् प्रथमसामान्यविश्वविद्यालयः भविष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक·नव हुनान ग्राहक, 22 सितम्बर (रिपोर्टर कै जिन्यी) खेल हुनान सेनायाः भावनां उत्तराधिकारं प्राप्य समयस्य मिशनं बहादुरीपूर्वकं स्कन्धे धारयन्तु। 23 सितम्बर दिनाङ्के 2024 तमस्य वर्षस्य क्रीडा हुनानसेनायाः "चतुः उन्नतिः" इति आयोजनस्य प्रारम्भसमारोहः प्रथमः विरामः च हुनान प्रथमसामान्यविश्वविद्यालयस्य डोङ्गफान्घोङ्गपरिसरस्य आयोजनं भविष्यति on the spot. , तथा च शिक्षकैः छात्रैः सह निकटतया संवादं कुर्वन्ति।
एषः क्रीडायाः रक्तसंस्कृतेः च द्विपक्षीयः दौर्गन्धः, क्रीडायाः शिक्षायाः च एकीकरणं, अन्तरक्रिया च अपि अस्ति । चीनस्य साम्यवादी-आन्दोलनस्य नूतन-लोकतान्त्रिकक्रान्तिस्य च महत्त्वपूर्णजन्मस्थानेषु अन्यतमत्वेन हुनान् प्रथमसामान्यविश्वविद्यालयः एकस्य महापुरुषस्य माओत्सेतुङ्गस्य शैक्षणिक-अनुसन्धानस्य आध्यात्मिक-वृद्धेः च साक्षी अभवत् १९१७ तमे वर्षे अध्यक्षः माओ अत्र "क्रीडाविषये अनुसन्धानम्" इति लेखं लिखितवान् । २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां हुनान्-क्रीडकाः ४ स्वर्ण-५ रजत-३ कांस्यपदकानि च प्राप्तवन्तः, येन विगत-६ ओलम्पिक-क्रीडासु "क्रीडा-हुनान्-सेना" इत्यस्य सर्वोत्तम-अभिलेखः निर्मितः, येन क्रीडा-प्रदर्शनस्य आध्यात्मिक-सभ्यतायाः च द्विगुणं फसलं प्राप्तम्
एकमासाधिकं पूर्वं पेरिस-ओलम्पिक-क्रीडा अद्यापि मम मनसि ताजाः अस्ति ये हुनान्-सेनायाः क्रीडकाः ये क्षेत्रात् बहिः गतवन्तः, ते युवानां कृते "शारीरिक-शिक्षा-शिक्षकाः", राष्ट्रिय-क्रीडायाः "प्रचार-राजदूताः" च इति सेवां कर्तुं क्रमेण जनानां समीपम् आगतवन्तः | योग्यता कारणम् । वर्षस्य प्रथमः कार्यक्रमः इति नाम्ना अस्मिन् प्रस्तुतिः तारा-सम्पन्नाः कलाकाराः उपस्थिताः आसन् । ते सन्ति भारोत्तोलकः लुओ शिफाङ्गः, यः पेरिस्नगरे हुनानसेनायाः कृते चतुर्थं स्वर्णपदकं प्राप्तवान्, जिम्नास्टिकस्य "माडलवर्करकप्तानः" झाङ्ग बोहेङ्गः, यः द्वौ रजतपदकं एकं कांस्यपदकं च प्राप्तवान्, तथा च एकः कुश्तीतारकः यः रजतपदकं प्राप्त्वा बहुमूल्यं कांस्यपदकं प्राप्तवान् टोक्यो ओलम्पिक। स्वप्नानां, दृढतायाः, पारमार्थिकतायाः च विषये ताः मार्मिककथाः एकत्र शृणोमः, अग्रे गन्तुं च बलं आकर्षयामः।
अस्य आयोजनस्य आयोजनं प्रान्तीयक्रीडाब्यूरो तथा प्रान्तीयशिक्षाविभागेन क्रियते, यस्य मेजबानी हुनान दैनिकनवमीडियाविकासकम्पनी लिमिटेड्, हुनानप्रथमसामान्यमहाविद्यालयः च चीनक्रीडालॉटरीजनकल्याणकोषस्य विशेषसमर्थनेन करोति।
प्रतिवेदन/प्रतिक्रिया