समाचारं

लोकप्रियपङ्क्तिः "टिकटं प्राप्तुं कठिनम्" 12306: सफलतायाः दरं वर्धयितुं प्रतीक्षते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ दिनाङ्के अक्टोबर् २ दिनाङ्के राष्ट्रियदिवसस्य अवकाशस्य टिकटं विक्रयणार्थं प्रारभ्यते। लोकप्रियमार्गेषु "टिकटं प्राप्तुं कठिनम्" इति संवाददाता ज्ञातवान् ।
संवाददाता टिकटक्रयणमञ्चे जाँचं कृतवान् यत् प्रथमस्तरीयनगरेभ्यः मध्यपश्चिमप्रदेशेषु प्रमुखनगरेभ्यः प्रस्थायमाणानां रेखानां टिकटं मूलतः विक्रीतम् अस्ति तदतिरिक्तं केषाञ्चन नव उद्घाटितानां रेखानां टिकटबुकिंग् अपि अतीव उष्णं भवति,। यथा जिन्हुआ रेखायाः सह हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गः यः सितम्बरमासस्य आरम्भे एव उद्घाटितः आसीत् राष्ट्रियदिवसस्य प्रथमदिने (अक्टोबर् १) पुजियाङ्ग, यिवु, हेङ्गडियन, पान'आन् च स्टेशनयोः रेलयानस्य टिकटं विक्रीतम् अस्ति . १८ सेप्टेम्बर् दिनाङ्के मध्याह्ने विक्रयणार्थं प्रविष्टस्य अक्टोबर्-मासस्य द्वितीयस्य टिकटं केषुचित् स्टेशनेषु अर्धघण्टायाः न्यूनेन समये अन्तर्धानं जातम् यथा, हेङ्गडियन-स्थानके २ अक्टोबर्-दिनाङ्के प्रातः ८:०० वादनानन्तरं १५:०० वादनात् पूर्वं च केवलं व्यापारिकटिकटं प्राप्यते स्म।
रेलवे 12306 विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रस्य उत्पाद-निर्माण-निदेशकः वाङ्ग-होङ्गे : कुलयात्रा-समयः अल्पः भवति, यात्रिकाणां कृते प्रथमः विकल्पः अभवत् यदा एतानि टिकटानि विक्रयणार्थं गच्छन्ति तदा बहुसंख्याकाः यात्रिकाः टिकटं ग्रहीतुं त्वरयन्ति, ते शीघ्रं विक्रीयन्ते । यात्रिकाः रेलवे 12306 प्रतीक्षासूचीटिकटक्रयणकार्यस्य उपयोगं कर्तुं शक्नुवन्ति, तथा च कुलम् 60 "तिथि + रेलयान" संयोजनानि चयनं कर्तुं शक्नुवन्ति अस्थायीरूपेण योजिताः यात्रीरेलस्य आसनानि तेषां यात्रिकाणां कृते प्राथमिकता दीयते ये प्रतीक्षासूची-आदेशं प्रदत्तवन्तः, येन सफलतायाः दरं वर्धयितुं शक्यते टिकटक्रयणम्।
अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य रेलयानयानं २९ सेप्टेम्बर् दिनाङ्के आरभ्य ८ अक्टोबर् दिनाङ्के समाप्तं भविष्यति, यत् १० दिवसान् यावत् भवति इति अवगम्यते। राष्ट्रियरेलमार्गेषु १७५ मिलियनं यात्रिकाणां वहनं भविष्यति, येषु अक्टोबर्-मासस्य प्रथमदिनाङ्कः यात्रिकाणां प्रवाहस्य शिखरदिवसः अस्ति, यः २१ मिलियनं यात्रिकाणां प्रवाहः अधिकः भविष्यति इति अपेक्षा अस्ति (स्रोतः सीसीटीवी वित्तम्)
प्रतिवेदन/प्रतिक्रिया