समाचारं

"लघुबाजारः बृहत् स्वप्नः" मातापितृ-बालपिस्सू-बाजारः सोङ्गझुआङ्ग-कला-बाजारे पदार्पणं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २२ (रिपोर्टरः यिंग नी) १४ तमे चीनसोङ्गझुआङ्गसंस्कृतिकलामहोत्सवस्य वार्म-अप-कार्यक्रमरूपेण "लघुबाजारस्य बृहत्स्वप्नः" मातापितृबालपिस्सूबाजारः २१ तमे दिनाङ्के सोङ्गझुआङ्गकलाबाजारे प्रारम्भं कृतवान् . अस्मिन् कार्यक्रमे २०० तः अधिकाः परिवारसमूहाः भागं ग्रहीतुं आकर्षिताः, वातावरणं च उष्णं उष्णं च आसीत् ।

घटनास्थले बालैः सावधानीपूर्वकं सज्जीकृतैः वस्तूनि रङ्गिणः स्तम्भाः पूरिताः आसन्, यथा प्रियक्रीडासामग्रीः, अद्भुतानि पुस्तकानि, उत्तमाः हस्तनिर्मिताः उत्पादाः इत्यादयः बालकाः उत्साहेन ग्राहकं याचन्ते स्म, तेषां बाल्यक्रोशाः आगच्छन्ति गच्छन्ति स्म । "आगच्छतु मम क्रीडनकं पश्यतु, ते सस्तीनि मजेयानि च सन्ति। एतस्याः मूल्यं केवलं कतिपयानि युआनानि एव सन्ति।" .

"लघुविपणः, बृहत् स्वप्नः" मातापितृ-बालपिस्सूविपण्यदृश्यम्। तियान युहाओ द्वारा चित्रितम्

आयोजनस्य उद्देश्यं परिवारस्य सदस्यानां मध्ये संचारं अन्तरक्रियां च प्रवर्तयितुं, मातापितृ-बाल-पिस्सू-बाजारस्य माध्यमेन मातापितृ-बाल-सम्बन्धं वर्धयितुं, दान-विक्रय-रूपेण जनकल्याण-उपक्रमेषु समाजस्य ध्यानं वर्धयितुं च अस्ति तत्सह, क्रियाकलापाः बालकानां कृते स्वस्य अभिव्यक्तिं, सामाजिककौशलस्य अभ्यासं, आर्थिकचिन्तनं च कर्तुं मञ्चं प्रददति । मातापितृभिः सह बालकाः स्तम्भं स्थापयित्वा स्वस्य निष्क्रियवस्तूनि वा हस्तशिल्पं वा विक्रीय विपण्यव्यवहारस्य मजां, आव्हानानि च अनुभवन्ति स्म अन्ते मातापितृबालपरिवारानाम् प्रायः ५० समूहाः "लिटिल् एन्जेल्स् आफ् लव्", "लिटिल् चैरिटी बाजार एक्सपर्ट्स्", "क्रिएटिव् बूथ अवार्ड", "लिटिल् स्पोर्ट्स् एथलीट्स्" तथा "लिटिल् गेम एक्सपर्ट्स्" इत्यादीन् भिन्नान् पुरस्कारान् प्राप्तवन्तः

ज्ञातव्यं यत् अस्य आयोजनस्य दृढं समर्थनं tencent jiujiu charity festival इत्यनेन कृतम् अस्ति । "लघुबाजारस्य बृहत्स्वप्नस्य" मातापितृ-बालपिस्सू-बाजार-मञ्चस्य माध्यमेन आयोजकाः आशान्ति यत् अधिकान् जनान् जनकल्याणस्य महत्त्वं अवगन्तुं जनकल्याण-उपक्रमेषु सक्रियरूपेण भागं ग्रहीतुं च शक्नोति। आयोजनस्थले मातापितरः बालकाः च दानविक्रयात् प्राप्तं धनं दानार्थं दानं करिष्यन्ति, दानस्य अभ्यासार्थं, उष्णतां प्रसारयितुं च व्यावहारिकक्रियाणां उपयोगं करिष्यन्ति इति व्यक्तवन्तः।

"लघुविपणः, बृहत् स्वप्नः" मातापितृ-बालपिस्सूविपण्यदृश्यम्। तियान युहाओ द्वारा चित्रितम्

सोङ्गझुआङ्ग-नगर-पार्टी-समितेः उपसचिवः राजनैतिक-कानूनी-समितेः सदस्यः च चेन् जी इत्यनेन उक्तं यत् सोङ्गझुआङ्ग-नगरं क्रियाकलापानाम् रूपं सामग्रीं च नवीनीकरणं निरन्तरं करिष्यति, सामाजिक-सङ्घटन-व्यवस्थायाः निर्माणं सुदृढं करिष्यति, अधिकान् परिवारान् सामाजिकसम्पदां च भागं ग्रहीतुं आकर्षयिष्यति | , तथा च निरन्तरं नूतनानि परिणामानि प्राप्तुं तृणमूलशासनस्य प्रवर्धनं कुर्वन्तु।

समाचारानुसारं, 14th songzhuang अन्तर्राष्ट्रीयसंस्कृतिः कला महोत्सवः 28 सितम्बरतः 8 अक्टोबर् पर्यन्तं आयोजितः भविष्यति, यत्र 1 उच्चस्तरीयसंवादः, 7 शैक्षणिकगोष्ठीः, 20 songzhuang रात्रिकलासैलूनानि, 23 विषयकलाप्रदर्शनानि च , तथा च 12 श्रृङ्खलाः सन्ति सांस्कृतिकक्रियाकलापानाम्, यत्र चित्रकला, मिट्टीकाराः, मूर्तिकला, संगीतं, नृत्यं च इत्यादीनां बहुविधकलावर्गाणां समावेशः भवति । कलामहोत्सवः सोङ्गझुआङ्गस्य स्थानीयलक्षणीयकलासंसाधनानाम् पूर्णतया प्रदर्शनं करिष्यति, प्रौद्योगिकीम् कलां च एकीकृत्य विज्ञानस्य प्रौद्योगिक्याः च सौन्दर्यं दर्शयिष्यति, तथा च सामान्यजनस्य कृते संगीतसङ्गीतं, नाट्यप्रदर्शनं, कॉफी इत्यादीनि विविधानि क्रियाकलापाः प्रदास्यति; कलामहोत्सवः, कलाविपणयः च सजीवं रोचकं च कलाकार्यक्रमं प्रस्तुत्य।

"लघुविपणः, बृहत् स्वप्नः" मातापितृ-बालपिस्सूविपण्यदृश्यम्। तियान युहाओ द्वारा चित्रितम्

अस्य आयोजनस्य सह-प्रायोजकत्वं बीजिंग-टोङ्गझौ-मण्डलस्य दानसङ्घस्य तथा सोङ्गझुआङ्ग-नगरस्य पार्टी-समित्याः तथा च बीजिंग-नगरस्य टोङ्गझौ-मण्डलस्य सोङ्गझुआङ्ग-नगरस्य जनसर्वकारस्य च आसीत् (उपरि)

प्रतिवेदन/प्रतिक्रिया