समाचारं

शतशः जनाः युद्धं कुर्वन्ति! चीनीसुपरलीग्-प्रशंसकानां मध्ये भयंकरः संघर्षः अभवत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के हेनान्-प्रान्तस्य झेङ्गझौ-नगरे एकस्य होटेलस्य बहिः, क्रीडाङ्गणस्य च बहिः हेनान्-प्रशंसकानां सिचुआन्-प्रशंसकानां च मध्ये भयंकरः संघर्षः अभवत्, तत्र च दृश्यं अराजकम् आसीत्

२०२४ तमे वर्षे चीनीयसुपरलीगस्य २६ तमे दौरे हेनान् जिउजु दुकाङ्गः गृहे चेङ्गडु चेङ्गडु इत्यस्य विरुद्धं क्रीडितः ।

नेटिजनैः प्रकाशितस्य एकस्य भिडियोस्य अनुसारं २१ दिनाङ्के अपराह्णे प्रायः ३ वादने होटेलस्य बहिः दर्जनशः जनाः मुष्टिप्रहारस्य, पादप्रहारस्य च आदानप्रदानं कृतवन्तः, केचन अपि वीथिषु यष्टिभिः अनुसृत्य युद्धं कृतवन्तः

तदनन्तरं हेनान्-दलस्य गृहक्रीडाङ्गणस्य उत्तरद्वारे नेविगेशन-क्रीडाङ्गणे उभयतः प्रशंसकानां अधिकं तीव्रः संघर्षः अभवत् । शतशः जनाः परस्परं जलपुटं, आतिशबाजीं च क्षिप्तवन्तः, प्रशंसकाः च परस्परं साझीकृतसाइकिलानि क्षिप्तवन्तः ।

तस्मिन् दिने प्रायः सायं ६ वादने झेङ्गझौ नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य जिंग्काई शाखायाः चाओफेङ्ग् रोड् पुलिस स्टेशनस्य पुलिसैः उक्तं यत् तेषां कृते एतत् विषयं निबद्धुं कालः प्राप्तः, द्वन्द्वः शान्तः अभवत्

होटेलस्य एकः कर्मचारी अवदत् यत् प्रशंसकानां संघर्षानन्तरं होटेलेन स्वस्य सुरक्षां सुदृढं कृत्वा रात्रौ गस्तीं कर्तुं कर्मचारिणां व्यवस्था कृता अस्ति तत्र निवसतां अतिथिनां सुरक्षां सुनिश्चित्य होटेलस्य परितः सतर्कतां अपि सुदृढां करिष्यति।

अस्मिन् वर्षे मे-मासस्य १० दिनाङ्के चीनीयसुपरलीग्-क्रीडायाः ११ तमे दौरे हेनान् जिउजु दुकाङ्ग-दलेन चेङ्गडु-चेङ्गडु-दलं परदेश-क्रीडायां चुनौतीं दत्तम्, अन्ततः २:४-पर्यन्तं पराजितम् इति अवगम्यते क्रमाङ्कनस्य दृष्ट्या हेनान्-दलस्य लीग-क्रीडायां क्रमशः द्वौ हानिः अभवत् तथा च सम्प्रति २५-परिक्रमणानां अनन्तरं ३१ अंकैः ८ स्थाने अस्ति;

स्रोतः - नान्गुओ मॉर्निंग पोस्ट k25