समाचारं

विक्रयणं भूत्वा! वुहान् पुनः उष्णस्थानं जातम्, जनानां समूहाः आगन्तुं प्रवृत्ताः सन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशः समीपं गच्छति,

वुहान पुनः लोकप्रियः अस्ति!

रेलमार्गस्य बृहत् आँकडा विश्लेषणस्य अनुसारं,

वुहान राष्ट्रदिवसस्य अवकाशः भवति

शीर्षदश लोकप्रियाः आगमननगराः,

अनेकानां रेलयानानां टिकटं विक्रीतम् अस्ति।

↓↓↓

रात्रौ पीतक्रेनगोपुरं गच्छन्तु। (दत्तांश मानचित्र) २.

टिकटविक्रयपूर्वकालस्य विषये प्रासंगिकविनियमानाम् अनुसारं रेलवे १२३०६ १५ सितम्बर् तः राष्ट्रियदिवसस्य अवकाशपरिवहनकाले रेलटिकटस्य विक्रयं आरभेत ।१९ सितम्बर् दिनाङ्कस्य १२:०० वादनपर्यन्तं कुलम् रेलवे राष्ट्रियदिवसस्य अवकाशपरिवहनटिकटम् (२९ सितम्बर् तः अक्टोबर् ३ दिवसपर्यन्तं) कुलम् २०.९ मिलियनम् ।

"अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य पर्यटनप्रवाहः, परिवारभ्रमणस्य प्रवाहः, छात्रप्रवाहः च परस्परं सम्बद्धः, उपरि आरोपितः च अस्ति। रेलमार्गयात्रिकप्रवाहः उच्चस्तरं निर्वाहयितुम् अपेक्षितः, यत् 'आदौ अन्ते च अधिकदीर्घदूरयात्रायाः लक्षणं दर्शयति, तथा च मध्ये अधिका अल्प- मध्यम-दूरयात्रा'। यात्रिकाणां प्रवाहः कतिपयेषु अवधिषु खण्डेषु च अत्यन्तं केन्द्रितः भवति।" रेलवेसमूहस्य यात्रीपरिवहनविभागस्य प्रभारी व्यक्तिः अवदत् यत् यद्यपि केचन लोकप्रियाः रेलयानानि गमनानन्तरं शीघ्रमेव विक्रीताः विक्रयणस्थाने, समग्रतया, वर्तमानटिकटविक्रयस्य स्थितिः स्थिरः अस्ति, अवकाशपरिवहनकाले अद्यापि टिकटयुक्ताः बहवः रेखाः रेलयानानि च सन्ति

रेलमार्गस्य बृहत् आँकडाविश्लेषणस्य अनुसारं अक्टोबर्-मासस्य प्रथमदिनाङ्कः यात्रिकाणां प्रवाहस्य शिखरदिवसः भविष्यति, यत्र यात्रिकाणां संख्या २१ मिलियनं अधिका भविष्यति इति अपेक्षा अस्ति । रेलमार्गस्य राष्ट्रियदिवसस्य अवकाशपरिवहनस्य समये,

लोकप्रियनगरेषु मुख्यतया बीजिंग, चेङ्गडु, ग्वाङ्गझौ, वुहान, शङ्घाई, हाङ्गझौ, क्षियान्, नानजिङ्ग्, झेङ्गझौ, चाङ्गशा च सन्ति;

लोकप्रिययात्राखण्डाः मुख्यतया चेङ्गडु-चोङ्गकिंग्, ग्वाङ्गझौ-ननिङ्ग्, शङ्घाई-नानजिङ्ग्, शङ्घाई-वुहान, बीजिंग-शंघाई, बीजिंग-ताइयुआन्, शेन्झेन्-वुहान, बीजिंग-शेन्याङ्ग, बीजिंग-किङ्ग्डाओ, बीजिंग-झियान् इत्यादयः सन्ति

अक्टोबर्-मासस्य प्रथमे दिने शाङ्घाई-नगरात् वुहान-नगरं प्रति बहवः रेलयानस्य टिकटाः विक्रीताः ।

प्रभारी व्यक्तिः अवदत् यत् राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये यात्रिकाणां यात्रायाः प्रबलः इच्छा भवति, यात्रिकाणां प्रवाहः अत्यन्तं एकाग्रः भवति, परिवहनक्षमतायाः माङ्गल्याः च विरोधाभासः च अतीव प्रमुखः भवति केषुचित् क्षेत्रेषु कालखण्डेषु च परिवहनक्षमता भविष्यति तुल्यकालिकरूपेण कठिनाः, तथा च केचन प्रस्थान-आगमन-समयाः अधिकं उपयुक्ताः सन्ति, तथा च सम्पूर्णः यात्रा-समयः लघुतराः रेलयानानि यात्रिकाणां कृते प्रथमः विकल्पः अभवन् यदा एतानि टिकटानि विक्रयणार्थं गच्छन्ति तदा रेलवे १२३०६ जालपुटेन, मोबाईलग्राहकैः, स्टेशनस्य खिडकैः अन्यैः च मार्गैः शीघ्रमेव बहुसंख्याकाः यात्रिकाः "टिकटं गृह्णन्ति", ते च शीघ्रमेव विक्रीताः भवितुम् अर्हन्ति अस्य कृते यात्रिकाः रेलमार्गस्य 12306 प्रतीक्षासूचीटिकटक्रयणकार्यस्य उपयोगं कर्तुं शक्नुवन्ति, तथा च कुलम् 60 "तिथि + रेलयानम्" संयोजनानि चयनं कर्तुं शक्नुवन्ति अस्थायीरूपेण योजिताः यात्रीरेलयानस्य आसनानि तेषां यात्रिकाणां विक्रयणार्थं प्राथमिकता दीयते ये प्रतीक्षासूची-आदेशं प्रदत्तवन्तः, ये शक्नुवन्ति increase ticket purchase सफलतायाः दरं यदि भवतः समीपे प्रत्यक्षरेलयानस्य टिकटं नास्ति तर्हि स्थानान्तरणं कृत्वा, संयोजकटिकटं क्रीत्वा इत्यादिभिः यात्रां कर्तुं शक्नोति।

राष्ट्रदिवसस्य अवकाशः

वुहाननगरे आगत्य क्रीडितुं सर्वेषां स्वागतम्

स्रोतः - सिन्हुआ न्यूज एजेन्सी

(स्रोतः : वुहान नगरपालिका जनसर्वकारस्य जालपुटम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया