समाचारं

भवता विक्रीतः पुरातनः दूरभाषः भवन्तं "विक्रयति" भवेत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:25
अधुना मोबाईलफोनानां अपडेट्, पुनरावृत्ति-दरः द्रुततरं द्रुततरं च भवति, तेषां परितः इलेक्ट्रॉनिक-उत्पादानाम् स्थाने जनानां कृते सामान्यम् अस्ति परन्तु निवृत्ताः उपकरणाः कुत्र गच्छन्ति इति प्रश्नः जातः यस्य अवहेलना अधिकांशजना: कुर्वन्ति। अधुना एव एकः सीसीटीवी-सञ्चारकः अन्वेषणं कृत्वा ज्ञातवान् यत् प्रयुक्तानां मोबाईल-फोनानां निष्कासनं कुर्वन् व्यक्तिगत-सूचनाः “विलोपिता इति भासते किन्तु न विलोपिता” इति सुरक्षा-जोखिमान् जनयति यस्य शोषणं अपराधिभिः कर्तुं शक्यते
संवाददाता बीजिंग-झोङ्गगुआकुन् विज्ञान-प्रौद्योगिकी-इलेक्ट्रॉनिक्स-नगरम् एकेन मोबाईल-फोनेन सह आगतः यस्मिन् सर्वाणि अनुप्रयोगाः, काल-अभिलेखाः, पाठ-सन्देशाः, फोटो-एल्बम् च विलोपिताः आसन् "दत्तांशपुनर्प्राप्ति" सेवां प्रदातुं बहवः व्यवसायाः सन्ति ।
२० निमेषेषु एव एप्लिकेशन-सञ्चयः, फोटो-एल्बम्, काल-अभिलेखः, रिपोर्टर्-द्वारा विलोपिताः पाठसन्देशाः इत्यादयः सर्वाः सूचनाः पुनः जीविताः भूत्वा सङ्गणक-पर्दे चमत्कारिकरूपेण आविर्भूताः आरम्भात् अन्ते यावत् प्रमुखः संवाददातुः व्यक्तिगतसूचनाः न परीक्षितवान्, अपितु केवलं पृष्टवान् "किं भवतः मोबाईल-फोनः?" यद्यपि मालिकः अवदत् यत् अधिकांशजना: जलक्षतिः अथवा क्षतिः इत्यादिभिः कारकैः तेषां दूरभाषाणां क्षतिः जातः इति कारणेन स्वस्य दूरभाषेषु महत्त्वपूर्णसूचनाः पुनः प्राप्तुं आगच्छन्ति तथापि एषा सेवा अपराधिनां कृते व्यक्तिगतसूचनाः चोराय अपि स्थानं त्यजति।
संवाददाता ज्ञातवान् यत् औपचारिककम्पनीनां स्वकीयः प्रक्रियासमूहः भवति यदा व्यक्तिगतगोपनीयताविषयेषु निबद्धुं आगच्छति: बहुविधदत्तांशमेटनस्य अधिलेखनस्य च माध्यमेन उपयोक्तृदत्तांशं दुर्भावनापूर्वकं पुनः प्राप्तुं निवारयितुं शक्यते तथा च दत्तांशं गभीरं स्वच्छं कर्तुं शक्यते।
परन्तु लघुकार्यशालाभिः सह तुलने "नियमितसेना" इत्यस्य कवरेजं विस्तृतं नास्ति, तथा च परिचालनव्ययेन अन्यैः कारकैः च सीमितं भवति फलतः औपचारिक उद्यमानाम् मूल्येषु पुनःप्रयोगे प्रतिस्पर्धात्मकं लाभं नास्ति "कियत् विक्रयन्ति" औपचारिकमार्गेण पुनःप्रयोगं त्यक्ष्यति .
विशेषज्ञानाम् अनुसारं २०१२ तमे वर्षात् आरभ्य राज्येन धनादिभिः पद्धतीभिः विद्युत्-उपकरण-पुनःप्रयोग-उद्योगस्य विकासस्य मार्गदर्शनं कृतम्, अद्यत्वे च कतिपयानि परिणामानि प्राप्तानि: दूरदर्शनानां पुनःप्रयोगस्य दरः ९४% तः अधिकः अस्ति, तथा च रेफ्रिजरेटर्-इत्यस्य पुनःप्रयोगस्य दरः ७७% अधिकः अस्ति । परन्तु वर्तमानव्यवस्थायां सूचीपत्रे मोबाईल-फोन-मुद्रक-इत्यादीनां नवीन-संयोजित-वर्गाणां कृते समर्थन-व्यवस्था, कार्यान्वयन-विवरणं च नास्ति एकतः नीतिः कार्यान्वितः नास्ति, अपरतः उद्योगस्य पर्यवेक्षणं दुर्बलम् अस्ति, येन मोबाईलफोनसहितस्य इलेक्ट्रॉनिक-उत्पादानाम् "अवैध-विच्छेदन"-क्रियाकलापानाम् उपरि पुनः पुनः निषेधः अभवत्
प्रयुक्तानां मोबाईलफोनानां पुनःप्रयोगे गोपनीयतालीकेजस्य विषयस्य प्रतिक्रियारूपेण केचन विशेषज्ञाः सामुदायिकपुनःप्रयोगबिन्दुस्थापनं, मानकीकृतं व्यवस्थितं च इलेक्ट्रॉनिकअपशिष्टपुनःप्रयोगप्रणालीं स्थापयितुं, विस्तारितां उत्पादकदायित्वव्यवस्थां स्थापयितुं च सुचयन्ति पुनःप्रयोगव्यवस्थायाः उत्तमसञ्चालने अधिकतया सहायतार्थं "कः उत्पादयति पुनःप्रयोगं च करोति, कः उत्पादयति कः च विसर्जयति, कः प्रदूषयति कः ददाति" इत्यादीनां पद्धतीनां उपयोगं कुर्वन्तु ।
सम्पादकः झाङ्ग बोयान्
प्रतिवेदन/प्रतिक्रिया