समाचारं

अनहुई स्मार्ट ट्रेड यूनियन निर्माणं प्रान्ते दश प्रमुखसूचनाकरणकार्यक्रमेषु अन्यतमरूपेण त्रयः वर्षाणि यावत् क्रमशः चयनितम् अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : अनहुई स्मार्ट ट्रेड यूनियन निर्माणं प्रान्तस्य दश प्रमुखसूचनाकरणकार्यक्रमेषु अन्यतमरूपेण त्रयः वर्षाणि यावत् क्रमशः चयनितम् अस्ति
चीन औद्योगिकसंजालतः समाचारः (कार्यकर्ता दैनिकः - चीन औद्योगिकसंजालस्य संवाददाता चेन हुआ, संवाददाता सन बियाओ) २० सितम्बर् दिनाङ्के उद्घाटितस्य विश्वनिर्माणसम्मेलने "अनहुईप्रान्ते शीर्षदश प्रमुखसूचनाकरणघटनानां" सूची घोषिता श्रमिकसङ्घस्य “उद्यमानां सहायतायै जनानां लाभाय च डिजिटलगुप्तचरसशक्तिकरणम्” इति सूचीयां आसीत् । विगतत्रिषु वर्षेषु अनहुई-प्रान्तीय-श्रमिकसङ्घ-सङ्घः चतुर्थवारं एतत् पुरस्कारं प्राप्तवान् ।
अनहुई प्रान्तीयः श्रमिकसङ्घसङ्घः व्यावसायिकसङ्घस्य कृते कर्मचारिभिः सह सम्पर्कं कर्तुं सेवां च कर्तुं ऑनलाइनकार्यं महत्त्वपूर्णं मञ्चं मन्यते तथा च व्यावसायिकसङ्घस्य डिजिटलरूपान्तरणं प्रारम्भबिन्दुरूपेण च आँकडामानकीकरणस्य निर्माणं च प्रारम्भबिन्दुरूपेण श्रमिकसङ्घस्य वास्तविकनामदत्तांशकोशः तथा च कर्मचारिणां कृते ऑनलाइनसेवानां "अन्तिममाइल" सुचारुः कृतः ।
संस्थागतस्तरस्य "अन्हुई ट्रेड यूनियनस्य डिजिटलनिर्माणस्य त्वरिततायै कार्ययोजनायाः" अध्ययनं कृत्वा सूत्रीकरणं कृतम्, तथा च "अनहुई प्रान्तीयफेडरेशन आफ् ट्रेड यूनियन्स् सूचनाकरणपरियोजनाप्रबन्धनपरिहाराः (परीक्षणम्)", "अन्हुई प्रान्तीयव्यापारसङ्घप्रणालीजालसुरक्षा प्रबन्धनविनियमाः (परीक्षण)" तथा "अनहुई प्रान्तीय ट्रेड यूनियन प्रणाली संजाल "सुरक्षा घटना आपत्कालीन योजना", इत्यादि, तथा "प्रान्तीय ट्रेड यूनियन डिजिटल निर्माण मार्गदर्शन पुस्तिका" तथा "स्मार्ट ट्रेड यूनियन परिदृश्यों के अनुप्रयोग पर 50 प्रश्न" को संकलित किया श्रमिकसङ्घस्य डिजिटलनिर्माणस्य चत्वारि किरणाः अष्टस्तम्भाः च निर्मान्ति।
एसीएफटीयू इत्यस्य सूचनानिर्माणपरियोजनायाः पायलटप्रान्तरूपेण अनहुईप्रान्तीयसङ्घः न केवलं विविधानि कार्याणि सम्पन्नवान् तथा च सूचनासंसाधनानाम् प्रभावी एकीकरणं साझेदारी च प्राप्तवान्, अपितु सदस्यानां कृते एकीकृतपरिचयप्रमाणीकरणं राष्ट्रियव्यापारसङ्घसेवामञ्चे निहितं कृत्वा अपि प्राप्तवान्, येन बहुधा सुधारः अभवत् सेवासु दक्षता। तस्मिन् एव काले संघेन सावधानीपूर्वकं आदर्शकार्यकर्तृणां शिल्पिनां च कृते गुणवत्तापूर्णपाठ्यक्रमानाम् उत्पादनार्थं ऑनलाइन "मे दिवसविद्यालयः" निर्मितः, यत्र १४५ प्रकारस्य कार्यं कवरं कृत्वा ४,५०० तः अधिकाः परिपक्वाः पाठ्यक्रमाः प्रदत्ताः सन्ति
स्मार्ट-सङ्घस्य निर्माणं अन्ततः अनुप्रयोगस्तरस्य उपरि पतति । अनहुई प्रान्तीयव्यापारसङ्घः तृणमूलस्तरस्य भारस्य सशक्तिकरणाय न्यूनीकरणाय च सक्रियरूपेण डिजिटलसाधनानाम् उपयोगं करोति "संहितायां सम्मिलितः" इत्यादिभिः अभिनवपद्धतिभिः ९४२९ मिलियनसदस्यान् ऑनलाइन "पञ्जीकरणं" कर्तुं अनुमतिं दत्तवान्, यत्र १२७,९०० श्रमिकसङ्घसङ्गठनानि सन्ति
तदतिरिक्तं, अनहुई प्रान्तीयसङ्घः स्मार्टव्यापारसङ्घस्य अनुप्रयोगे सुधारं कर्तुं व्यापकक्रियाकलापाः अपि कृतवन्तः, येन काउण्टीस्तरात् अधः श्रमिकसङ्घः अनहुई स्मार्टव्यापारसङ्घस्य मेघमञ्चे अवलम्ब्य ऑनलाइनप्रशिक्षणम्, "इण्टरनेट् +" इत्यादीनां क्रियाकलापानाम् आयोजनं कर्तुं शक्नोति " समावेशीसेवाः, ऑनलाइन-संशोधनं, ऑनलाइन-प्रशिक्षणं च।" विशेषतः "अन्तर्जाल +" समावेशीसेवानां क्षेत्रे, सम्पूर्णे प्रान्ते सर्वेषु स्तरेषु श्रमिकसङ्घैः कुलम् ५१९ अन्तर्जाल + समावेशी क्रियाकलापाः कृताः, ९०.९२ मिलियन युआन् निवेशः, ८३८ मिलियन युआन् कर्मचारिणां उपभोगं उत्तेजितं, ८ तः अधिकं च कवरं कृतम् कोटि कर्मचारी।
स्रोतः चीन अभियांत्रिकी संजाल-कार्यकर्ता दैनिक
प्रतिवेदन/प्रतिक्रिया