समाचारं

रूसः वदति यत् युक्रेनदेशस्य ऊर्जासुविधासु प्रहारं कृतवान्, युक्रेनदेशः रूसीगोलाबारूदनिक्षेपं प्रहारं कृतवान् इति वदति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
२१ तमे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् तस्य दिवसस्य प्रातःकाले रूसीसेना उच्चसटीकशस्त्राणां आक्रामकड्रोन्-यानानां च उपयोगेन युक्रेन-सैन्य-औद्योगिक-उद्यमानां ऊर्जा-समर्थन-सुविधासु, ड्रोन्-उत्पादनेषु च समूह-आक्रमणं कृतवती कार्यशालाः, तथा च युक्रेनदेशस्य सैन्यकर्मचारिणः उपकरणानि च परिनियोजनस्थानानि . विगतदिने रूसीसेना बहुषु मोर्चेषु स्वस्य लाभं सुदृढं कृतवती, अनेकाः युक्रेन-प्रतिआक्रमणानि प्रतिहृत्य, युक्रेन-सैन्यकर्मचारिणः मारितवन्तः, घातिताः च अभवन्, युक्रेन-देशस्य टङ्काः, बख्रिष्टवाहनानि, विविधप्रकारस्य तोप-आदि-शस्त्राणि, अन्ये च शस्त्राणि, उपकरणानि च नष्टवती तदतिरिक्तं रूसीवायुरक्षाव्यवस्थाभिः १७७ युक्रेनदेशस्य ड्रोन्-विमानाः पातिताः ।
युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन २१ दिनाङ्के उक्तं यत् युक्रेनसेना तस्मिन् दिने क्रास्नोडार् क्राइ इत्यत्र रूसीसेनायाः गोलाबारूदनिक्षेपं समीपस्थे रडारस्थानके च आक्रमणं कृतवती तदतिरिक्तं युक्रेन-सेना रूसस्य ट्वेर्-प्रान्तस्य समीपे गोलाबारूद-आगारस्य उपरि अपि आक्रमणं कृतवती । युक्रेन-सेना उभयत्र अग्नि-विस्फोटान् च ज्ञातवती । युक्रेनदेशस्य राष्ट्रियसवार्तासंस्थायाः २१ दिनाङ्के सूत्राणां उद्धृत्य प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनराज्यसुरक्षासेवा रूसीकालुगासैन्यविमानस्थानकस्य आधारभूतसंरचनायाः उपरि आक्रमणार्थं ड्रोन्-इत्यस्य उपयोगं कृतवती, यत्र tu-22m-रणनीतिक-बम्ब-विमानाः स्थिताः सन्ति
प्रतिवेदन/प्रतिक्रिया