समाचारं

"मम पितामह" इत्यस्य प्रीमियरं जिनान्-नगरे भवति, यत्र सिमोन यम् अभिनीतः आश्चर्यजनकं रूपं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के अपराह्णे "माय ग्रैण्डपा" इति चलच्चित्रस्य प्रीमियरं जिनान पैरागोन् सिनेमागृहेषु अभवत् वातावरणं उष्णम् आसीत्, तत्र बहुसंख्याकाः प्रशंसकाः आकृष्टाः आसन् । प्रदर्शनानन्तरं सिमोन याम्, झाङ्ग यिकाई, ली जिंग् इत्यादयः अभिनीतः निर्देशकः झेङ्ग चुन्युः सृष्टेः पृष्ठतः कथाः साझां कर्तुं दृश्यं प्राप्तवान् ।
सिमोन यम् इत्यनेन अभिनीतस्य पर्वतोत्थापकस्य तस्य जैविकमातुः च मध्ये भावात्मककथां कथयितुं हृदयस्पर्शी साहित्यिकभाषायाः प्रयोगः कृतः अस्ति जीवनं रक्तं पारिवारिकसम्बन्धं च अतिक्रम्य आध्यात्मिकं मानवीयं च प्रेम।
सृष्टेः मूल-अभिप्रायस्य विषये वदन् निर्देशकः झेङ्ग-चुन्युः ताई-पर्वतस्य पादे एव वर्धितः इति स्मितं कृत्वा अवदत् यत्, "अहं सर्वदा अनुभवामि यत् ताई-पर्वतः न केवलं शाडोङ्ग-प्रान्ते, चीन-देशे अपि भौतिकशास्त्रस्य ऊर्ध्वतां प्रतिनिधियति, अपितु अस्ति आध्यात्मिकस्तरस्य निश्चिता ऊर्ध्वता ताइशान् इत्यस्य धरोहरम् अस्ति।
अस्मिन् चलच्चित्रे सिमोन यमः कोङ्ग् वानशान् इत्यस्य भूमिकां निर्वहति यः अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य दुःखदयुद्धक्षेत्राणां अनुभवं कृतवान् तथा च कोरिया-सहायताम् अयच्छत् ताईपर्वतस्य १८ सोपानं कृत्वा दशकैः अस्पष्टतायां जीवनाय संघर्षं कृतवान् । सिमोन याम् इत्यस्य मते सः चलच्चित्रस्य आधिकारिकरूपेण शूटिंग् भवितुं बहुपूर्वं सन्दर्भार्थं बहु सूचनां अन्वेषितवान् । वसन्तः, ग्रीष्मकालः, शरदः, शिशिरः वा भवतु, पर्वतचक्रकर्तृणां आकृतयः द्रष्टुं शक्यन्ते । सः अवलोकितवान् यत् विशेषतः उष्णनिदाघमासेषु भारकाः सर्वदा कण्ठे तौलिकां धारयन्ति स्म । "ताईपर्वते ७,००० तः अधिकाः सोपानानि सन्ति। पर्वतोत्थापकाः स्पष्टाश्रुस्वेदं विना एकैकं सोपानम् उपरि आरोहयिष्यन्ति। अग्रे गन्तुं कष्टात् न भयं च इति एषा भावना शिक्षणीयः अस्ति।
पूर्व हाङ्गकाङ्ग-चलच्चित्रेषु "कठोर-युवक-पात्राणां" तुलने "काङ्ग-फन्शान्"-इत्यस्य वाक्हीनता, दृढता, दयालुता च किञ्चित् भिन्ना अस्ति स्वस्य अद्भुतेन सुकुमारेन च अभिनयकौशलेन सिमोन यमः महता ऊर्जायाः सह साधारणप्रतीतानां पात्राणां निर्माणं कृतवान्, येन अस्य साधारणस्य श्रमिकस्य दृढतां सरलतां च सजीवरूपेण प्रदर्शितम् सः न केवलं "कोङ्ग फन्शान्" इत्यस्य दैनन्दिनजीवने कष्टानि प्रस्तुतवान्, अपितु कष्टानां सम्मुखे स्वस्य अचञ्चलविश्वासं अपि दर्शितवान्, तस्मात् कष्टानां सम्मुखे पर्वतारोहणस्य, कष्टानां सामना कर्तुं च भावनायाः व्याख्यां कृतवान्
सिमोन याम् भावुकतया अवदत् यत्, "निर्देशकस्य धन्यवादः यत् सः मह्यं अतीव महत्त्वपूर्णां भूमिकां दत्तवान्। अहं चलचित्रनिर्माणे निरन्तरं परिश्रमं करिष्यामि, प्रत्येकस्मिन् भूमिकायां उत्तमं प्रदर्शनं करिष्यामि इति आशासे।
(लोकप्रिय समाचार·qilu one point liu zongzhi)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया