समाचारं

दम्पती एकत्र एवरेस्ट् पर्वतम् आरुह्य, परन्तु पत्नी पर्वतस्य शिखरे परित्यक्ता आसीत्, सा निराशतया याचनां कृतवती यत् मा मां त्यजतु ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवजातेः सम्पूर्णः इतिहासः प्रकृतेः अवगमनाय, प्रकृतेः परिवर्तनस्य, प्रकृतेः पराजयस्य च इतिहासः अस्ति, झेङ्ग हे इत्यस्य यात्राभ्यः आरभ्य यूरोपीय-आविष्कार-युगपर्यन्तं कोलम्बसस्य पृथिव्याः परिक्रमणपर्यन्तं, जनाः कठोरप्रकृतेः सम्मुखे न स्थगितवन्तः अन्ततः विश्वस्य प्रत्येकस्मिन् कोणे अन्वेषणस्य पदचिह्नानि त्यक्त्वा।

परन्तु पृथिव्यां केचन स्थानानि सन्ति ये सहस्राणि माइलपर्यन्तं जमन्ति, अथवा अत्यन्तं उष्णाः सन्ति, अथवा नवस्वर्गस्य उपरि, अथवा नव पाताललोकस्य अगाधौ मनुष्यशक्तिः कदाचित् दुर्लभा भवति, तस्य पदचिह्नानि त्यक्तुं च अतीव कठिनम् एतेषु स्थानेषु विजयः ।

एवरेस्ट् पर्वतस्य आरोहणं तासु विषयेषु अन्यतमम् अस्ति ।

एवरेस्ट् पर्वतः चीन-नेपालयोः सीमायां हिमालये स्थितः पृथिव्यां सर्वोच्चः शिखरः अस्ति । युगपर्यन्तं असंख्याकाः पर्वतारोहिणः एवरेस्ट्-पर्वतस्य शिखरं प्राप्तुं स्वप्नं दृष्टवन्तः यत् मनुष्याणां कृते स्वसीमाः भङ्गयितुं सर्वोत्तमः पादटिप्पणी अस्ति ।

प्रसिद्धा महिला पर्वतारोही——फ्रांसिस्

१९५८ तमे वर्षे हवाई-देशस्य एकस्मिन् धनिक-परिवारे एकस्याः प्रियायाः बालिकायाः ​​जन्म अभवत् ।