समाचारं

डन्हुआङ्ग्-नगरे मिलित्वा ७ तमे सिल्क-मार्गस्य (डुनहुआङ्ग्) अन्तर्राष्ट्रीय-सांस्कृतिक-प्रदर्शनस्य उद्घाटने हस्तं सम्मिलितं कुर्वन्तु

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् दुन्हुआङ्ग-सांस्कृतिक-प्रदर्शने सावधानीपूर्वकं क्रियाकलापानाम् एकां श्रृङ्खला योजना कृता अस्ति । (फोटो आयोजकस्य सौजन्येन)

२२ सितम्बर् २०२४ (शेन्झेन् बिजनेस डेली रिपोर्टरः ली केकियाङ्ग) गन्सु प्रान्तीयजनसर्वकारेण आयोजितः ७ रेशममार्गः (डुनहुआङ्ग) अन्तर्राष्ट्रीयसांस्कृतिकप्रदर्शनः २१ दिनाङ्के दुन्हुआङ्गनगरे उद्घाटितः "वैश्विकसभ्यतापरिकल्पनानां अभ्यासं कुर्वन्तु तथा च सभ्यतायाः मध्ये आदानप्रदानं परस्परं शिक्षणं च गभीरं कुर्वन्तु" इति विषये अस्मिन् वर्षे ciie 50 देशेभ्यः, क्षेत्रेभ्यः, अन्तर्राष्ट्रीयसङ्गठनेभ्यः च 800 तः अधिकाः अतिथयः आकर्षितवन्तः

डन्हुआङ्ग सांस्कृतिक एक्स्पो मम देशस्य व्यापकः अन्तर्राष्ट्रीयः एक्स्पो अस्ति यस्य विषये "बेल्ट् एण्ड् रोड्" सांस्कृतिक आदानप्रदानं प्रथमवारं २०१६ तमे वर्षे आयोजितम्। अन्तिमेषु वर्षेषु डन्हुआङ्ग-सांस्कृतिक-प्रदर्शने विशिष्टविषयैः समृद्धसामग्रीभिः च क्रियाकलापानाम् एकां श्रृङ्खलां प्रारब्धवती, फलप्रदराजनैतिक-सांस्कृतिक-आर्थिक-परिणामान् च प्राप्तवती

चीनी-विदेशीय-अतिथिभिः उक्तं यत् "बेल्ट्-एण्ड्-रोड्"-इत्यस्य सह-निर्माणं कुर्वन्तः देशाः क्षेत्राणि च सभ्यतानां मध्ये आदान-प्रदानं परस्पर-शिक्षणं च कुर्वन्ति तथा च भिन्न-भिन्न-सभ्यतानां परस्पर-सम्मानं, सामञ्जस्यपूर्ण-सह-अस्तित्वं च प्रवर्धयन्ति, येन सर्वेषां देशानाम् जनानां मध्ये परस्परं विश्वासः, सहिष्णुतां च वर्धयितुं साहाय्यं भविष्यति | तथा विश्वशान्तिविकासं प्रवर्धयन्ति।

अस्मिन् दुन्हुआङ्ग-सांस्कृतिक-प्रदर्शने सावधानीपूर्वकं क्रियाकलापानाम् एकां श्रृङ्खला योजना कृता अस्ति । तेषु डन्हुआङ्ग-मञ्चः बहुविषयेषु केन्द्रितः भविष्यति तथा च डन्हुआङ्ग-संस्कृतेः उत्तराधिकारं प्राप्तुं अग्रे सारयितुं च, सभ्यतानां मध्ये आदान-प्रदानं परस्परं शिक्षणं च गभीरं कर्तुं, “बेल्ट् एण्ड् रोड् इनिशिएटिव्” इत्यस्य संयुक्तनिर्माणस्य प्रवर्धनं च इत्यादिषु महत्त्वपूर्णसामग्रीषु गहनविमर्शं करिष्यति ”. "डुनहुआङ्ग-अकादमीयाः 'मॉडल' तथा 'हाइलैण्ड्' निर्माण-उपार्जन-प्रदर्शनी" सहितं पञ्च प्रदर्शनीः डन्हुआङ्ग-सांस्कृतिकविरासतां रक्षणं, प्रचारं, उत्तराधिकारं च, तथैव गांसु-सांस्कृतिक-अवशेषाणां सारं, अमूर्त-सांस्कृतिक-विरासतां, सांस्कृतिक-सृष्टिं च केन्द्रीक्रियन्ते चीनीयविदेशीयकलाकारैः कृतानि नाट्यप्रदर्शनानि रेशममार्गसंस्कृतेः समृद्धिं, वैभवं, समावेशीत्वं च सजीवरूपेण प्रदर्शयिष्यन्ति। तदतिरिक्तं सम्मेलने सुप्रसिद्धान् घरेलु उद्यमिनः यात्रा एजेण्ट् च सम्मेलने भागं ग्रहीतुं आमन्त्रयति, तथा च सांस्कृतिकपर्यटनउद्योगे निवेशपरियोजनानां व्यापकरूपेण प्रचारं करिष्यति।