समाचारं

फेइटियन मौटाई मूल्यं पुनः न्यूनीकृतम्? शिथिलानां शीशकानां थोकमूल्यं प्रायः २३०० युआन् भवति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे उच्चस्तरीयमद्यस्य सेवनं सामान्यतः किञ्चित् भिन्नं दृश्यते । ड्रैगनबोट् महोत्सवस्य, मध्यशरदमहोत्सवस्य च पारम्परिकशिखरउपभोगस्य ऋतुद्वये मौतई-विपण्यमूल्यानां असामान्यं शिथिलता दृश्यते स्म

अद्यतनस्य मद्यस्य मूल्यस्य उद्धरणस्य मञ्चः दर्शयति यत् २१ सितम्बर् दिनाङ्के मूलपेटिकासु feitian moutai इत्यस्य थोकमूल्यं २,३९० युआन्/बोतलम् आसीत्, तथा च शिथिलेषु बोतलेषु feitian moutai इत्यस्य थोकमूल्यं २,३०० युआन्/बोतलम् आसीत्, यत् तुलने महती न्यूनता आसीत् अवकाशपूर्वमूल्यानि।

उद्योगस्य नेता मूल्यमापदण्डः च इति नाम्ना मौतई इत्यस्य मूल्यनिर्धारणं उद्योगस्य आपूर्तिमागधायां महत्त्वपूर्णां भूमिकां निर्वहति । विश्लेषकाः सूचितवन्तः यत् उपभोक्तृ-उत्पादत्वेन मौतै-मूल्ये उतार-चढावः अद्यापि अनिवार्यतया आपूर्ति-माङ्गेन निर्धारितः भवति । तेषु माङ्गपक्षः मुख्यतया निवासिनः आयः उपभोक्तृविश्वासः इत्यादिभिः कारकैः सह निकटतया सम्बद्धः अस्ति, यदा तु आपूर्तिपक्षः मुख्यतया मौतई इत्यस्य स्वस्य परिमाणस्य मूल्यरणनीत्याः च निकटतया सम्बद्धः अस्ति

मौतई इत्यस्य मूल्यनिर्धारणं पुनः शिथिलं भवति

पारम्परिकः शिखरसेवनस्य ऋतुः इति नाम्ना मध्यशरदमहोत्सवः मद्यस्य सेवनार्थं महत्त्वपूर्णः नोड् भवितुम् अर्हति, परन्तु अस्मिन् वर्षे मध्यशरदमहोत्सवे मद्यविपण्यस्य प्रदर्शनं तुल्यकालिकरूपेण समतलम् अस्ति मध्यशरदमहोत्सवात् पूर्वं फेइटियन मौटाई इत्यस्य मूल्यं निरन्तरं न्यूनं भवति २,३०० युआन्/शीशी।